You are on page 1of 5

R KANAKADHR STOTRAM

aga hare pulaka bhaa mrayant


bhgga neva mukul bharaa tamlam |
ag ktkhila vibhti rapga ll
mgaya d'stu mama magaa devaty 1
mugdh muhur vidadhat vadane murre
prematrap prai hitni gatgatni |
ml dor madhu karva mahotpale y
s me riya diatu sgara sabhavy 2
mli tka madhigamya mud mukunda
nanda kanda manimea managa tantram |
kekara sthita kannika pakma netra
bhtyai bhaven mama bhujaga ayga ny 3
bhvantare madhujita rita kaustubhe y
hrvava hari namay vibhti |
kmaprad bhagavato'pi kaka ml
kalya mvahatu me kamal layy 4

klmbu di lalitorasi kaiabhre


dhrdhare sphurati y taidaga neva |
mtus samasta jagat mahanya mrti
bhadri me diatu bhrgava nandany 5
prpta pada prathamata khalu yat prabhvt
mgaya bhji madhu mthini manmathena |
mayy patet tadiha manthara mkardha
mandlasaca makarlaya kanyaky 6
vivmarendra pada vibhrama dnadaka
nanda hetu radhika mura vidvio'pi |
anni datu mayi kaa mkardham
ind varodara sahodara mindiry 7
i viia matayo'pi yay dayrdra
dy trivia papada sulabha labhante |
di praha kamalodara dpti ri
pui ka mama pukara viary 8
dadydday nupavano dravimbu dhr
asminn akicana vihaga iau viae |
dukarma gharma mapanya cirya dra
nryaa praayin nayanmbu vha 9

grdevateti garuadhvaja sundarti


kambarti ai ekhara vallabheti |
si sthiti praaya keiu sasthityai
tasyai namas tribhuvanaika guro staruyai 10
rutyai namo'stu ubha karma phala prastyai
ratyai namo'stu ramaya gura vyai |
aktyai namo'stu atapatra niketanyai
puyai namo'stu puruottama vallabhyai 11
namo'stu nka nibhnanyai
namo'stu dugdho dadhi janmabhmyai |
namo'stu sommta sodaryai
namo'stu nryaa vallabhyai 12
namo'stu hemmbuja phikyai
namo'stu bhmaala nyikyai |
namo'stu devdi dayparyai
namo'stu rg yudha vallabhyai 13
namo'stu devyai bhgu nandanyai
namo'stu vioru rasi sthityai |
namo'stu lakmyai kamallayyai
namo'stu dmodara vallabhyai 14

namo'stu kntyai kamalekayai


namo'stu bhtyai bhuvana prastyai |
namo'stu devdibhi rarcityai
namo'stu nandtmaja vallabhyai 15
sampatkari sakalendriya nandanni
smrjya dna vibhavni saroruhki |
tvadvanda nni durit haraodya tni
mmeva mtara nia kalayantu mnye 16
yat kaka samupsan vidhi
sevakasya sakalrtha sampada |
santanoti vacanga mnasai
tv murri hdayevar bhaje 17
sarasija nilaye saroja haste
dhavaa tam uka gandha mlya obhe |
bhagavati hari vallabhe manoje
tribhuvana bhtikari prasda mahyam 18
dig hastibhi kanaka kubha mukh vasa
svarvhin vimala cru jal plutgm |
prtar nammi jagat janan maea
lokdi ntha ghim amtbdhi putrm 19

kamale kamalka vallabhe tva


karu pra taragitaira pgai |
avalokaya mm akicann
prathama ptrama ktrima dayy 20
stuvanti ye stuti bhiram bhiranvaha
traymay tribhuvana mtara ramm |
gudhik gurutara bhgya bhgino
bhavanti te bhuvi budha bhvi tay 21
iti rmad akarcrya kta
r kanakadhr stotra sapram

Please Note: This stotram has been rendered in standard English transliteration. The
longer Sanskrit compound words have been broken up to make chanting easier.
Because they have not been broken up according to grammar or meaning, please do
not use this document for purposes of translation or interpretation. Also, even though
long words have been broken up for ease of learning, they are meant to be chanted in
an unbroken stream of sound and breath. Please listen to a recording for the correct
pronunciation and rhythm.

You might also like