You are on page 1of 424

******************************************************************************************

******************
* ahirbudhnya sa.mhita of the paa~ncaraatraagama volume 2
*
* Edited By Pandit M. D. Ramanujacarya under the supervision of F. Otto Schrader
*
* published by The Adyar Library and Research Center 1916 C.E.
*
* Data entered by the staff of Muktabodha
* under the supervision of Dr. Mark S. G. Dyczkowski
*
* Velthius transliteration
* Revision 0 June 14, 2007
* Copyright (c) Muktabodha Indological Research Institute
* THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY.
******************************************************************************************
************************


ासापरपयायूपििनपण ं नाम

सिऽशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन े
ति ं भग दव धीमिह॥

ु ु 
ू  ं सदशन
उानवादपवक

षोडशभजूयोजनािदूः

नारदः -

् े
आात ं भवता सव भगवन परमर।

सौदशन य म  च ूभो॥ ३७-१॥

अाणा ं चािप माहा ं प ं लण ं तथा।



आराधन ं च योग भाव िवशषतः॥ ३७-२॥

ु ैः षोडशिभवित
भज  े
 ूों पोपवणन।

तत कदा  ं िकमथ कीश ं वद॥ ३७-३॥
े कत
कन


राामािहतािदिनवारण ं षोडशभज ूयोजनम ्

ु -
अिहबः

परैरिभभव े ूा े राा ं बलसमित ैः।


नगरषे ु ूदधषे ु राा ं िविािवत े बल॥
े ३७-४॥

p. 354) उपषे ु भोगषे ु तिषयवािसनाम।्


ु े ३७-५॥
पीमान े परबलैिर ं रा े महामन॥


ितावनपपाया ु
ं राोऽिवै
िरणः।
् ् ३७-६॥
ु ं सदशनमवािरतम॥
कारयते षोडशभज ु 
ु ु   ्
षोडशभजसदशनिवमहवणनम


अपारमपिरमवानसगोचरम।्

 ु
रवणमदारा े ् ३७-७॥
ं पीतकौशयवाससम॥

ु ु
िवूतीकाशै े मख
ः कशै ु ्
 ु ैयतम।
ू  े ् ३७-८॥
िपलाघणमानोमनऽिऽतयभीषणम॥

ु ं ू
दाधरटालदािनतपावकम।्

े काीदाा िवरािजतम॥् ३७-९॥


णिििणजालन

िनतलिनोपते ं लौयकण
े े च।
दधान ं िकिणीमाला ं िलमालािननािदताम॥् ३७-१०॥


आपादलिन िदा ं मारािचता ं तथा।
ु ् ३७-११॥
झणिणतमीरशोभमानपदाजम॥

े ू ु ु पशोिभतम।्
हारकयरताटमकटै

अ ैमिणमय ू  ैः समलकतम॥
ैिऽ ैभषण ं ृ ् ३७-१२॥
बमण ु ु
े चबपरशकदडाशािन
 च।
शािण शतवािण खशी च िबॅतम॥् ३७-१३॥

p. 355)  ु ैदघदिण
करैमख   ैरिभः परैः।

वामैः शधनःपाशहलवळािण च बमात॥् ३७-१४॥

ु ू
गदामसलशलािन े
भीमातािन िबॅतम।्
ू ृ ् ३७-१५॥
े महतावतम॥
समािौतशऽबोधन

ु ू ु ं वं धारय ं िवभीषणम।्


भॅकिटल
े े ित ं दीिमािलनम॥् ३७-१६॥
ूालीढिवशषण

े सहरिमद
कालाििपण ं ं जगत।्

ु 
यथोसदशनान िनःसापसाधनता

एव ं सदशन ्
ु  ं ायते कालाान ु ् ३७-१७॥
ं महाितम॥


े िनःसपो भवते णात।
राजा तानमाऽण ्
ु े ं सपाना ं महीतल॥
न ापिितषा े ३७-१८॥

नँयि शऽवऽ यऽ यऽ च िविताः।


ु 
सदशनमनाराधयता ु
ं राा ं शऽपराभवािदः


एवमनमनारा राजानोऽिमतिवबमाः॥ ३७-१९॥

ू े िनःौीका भवि वै।


सप ैरिभभय

ु 
योगने ासने वा सदशनाराधन ु
ैिहकामिकफलसाधनता

ू े
य एन ं पजया ू े ैव वना॥
पवन  ३७-२०॥

बाने चारणािप
े ु े
योगाने महामन।
ु सोऽऽ परऽ च न सशयः॥
ासने वा सखी ं ३७-२१॥

p. 356) ु ू  ं ासाूपिपूः
उानवादपवक

नारदः -

बा आरािप मम योगः परोिदतः।
ू महर॥
ासा ं साधन ं ूों त े ॄिह े ३७-२२॥

ास परमरहापनम ्

ु -
अिहबः


एतहोपिनषद ं दवाना ु ु
ं गममम।्

अभीाथूद  ् ३७-२३॥
 ं सः सवपापूणाशनम॥

्  ै नाभाय कदाचन।
े सव
अवामतत
भोऽिस म े िरित
े वािम िहतकाया॥ ३७-२४॥


ास सवफलसाधनोपपादनम ्

यने कामकामने नासा ं साधनारैः।


् ं े योगने न च भितः॥ ३७-२५॥
ु ु ु यत सान
ममणा


ूात े परम ं धाम यतो नावतत े पनः।
तने तनात
े ु े ३७-२६॥
े तासने ैव महामन॥


परमाा च तने ैव सात े पषोमः।

ूपःे षडािन


षोढा िह वदिवषो ु े ३७-२७॥
वदने ं महामन॥

p. 357) ुू
आनक ं
सकः ू
ूाितक  ्
वजनम।

रितीित िवासो गोवरण ं तथा॥ ३७-२८॥

े  े षिधा शरणागितः।
आिनपकापय

ासूकरण े शरणश साधनवािचम ्


उपाय े गहरिऽोः शः शरणिमयम॥् ३७-२९॥

वतत े साूत
ं ं च ैष उपायाथकवाचकः।

ूपिलणम ्

अहमपराधानामालयोऽिकचनोऽगितः॥ ३७-३०॥

े ू म े भवित
मवोपायभतो 
े ूाथनामितः।
ु सा दवऽिन
शरणागितिरा े े ् ु ् ३७-३१॥
ूयताम॥

ु 
सदशनूपौ े
मिवशषकथनम ्

् 
भगवन सविवजियसहॐारापरािजत।
ु  ् ३७-३२॥
शरण ं ा ं ूपोऽि ौीकरं ौीसदशनम॥

अनने मण
े ूप फलोिूितबकसकलिरतिनविः

ु  ्
अनने ैव ूप भगव ं सदशनम।

तानबाः ् ३७-३३॥
पाानः सव नँयसशयम॥

ृ ृ
ूप कतकम ्


कतानन  तपािस
े सवािण ं तपता ं वर।
सव तीथाः सवयाः
 
सवदानािन च णात॥् ३७-३४॥
p. 358) ृ े मो त ह े न सशयः।
कतानन ं

े तपोयािदिसिकथताूः
ासमाऽण ं

नारदः -

कथ ं तपािस 
ं या तीथदानािन 
सवशः॥ ३७-३५॥

े िस े तद ूभो।


त ैव ासमाऽण


तरकथन े ास सवतपोऽितिरतपकथनम ्

ु -
अिहबः

े  चोिदतािन तपािस
यािन िनःौयसाथािन ं वै॥ ३७-३६॥

ु ्
े ं त ु तपसा ं ासमितिरं तपः ौतम।
तषा

नमःशने कताास
ृ रोपपादनम ्
सिमाधनकादीना ं याना ं ासमानः॥ ३७-३७॥

नमसा योऽकरोद ् दवे े स र उदीिरतः।

 ्
 े ूमाणूदशनम
ास परमधम

यागसाधनभतन े ् ३७-३८॥
ू े ाना वमीरम॥


अयजत तािन ु ्
 ूथमानीित नः ौतम।
धमािण


ास सवयसमम ्

यपधरं दवे ं यजत े ान ैव यः॥ ३७-३९॥

तने सव कता


ृ या भवीह महाना।


ास यिनवहणाय यापौपणम ्

े े ३७-४०॥
यपधरा शरीरं विदिरत॥
p. 359)  ं दिणानलः।
आमाहवनीयािदय

अथा गाहपािदर ु ् ३७-४१॥
ं ौितचोिदतम॥

ु पी ूकीितता।
यजमानो मनं बिः 

ािौतूनीका य े पशव े ूकीितताः॥ ३७-४२॥

लोमािन बिहष जीव ं ह ं ूचत।े



सवनािन िशरोमगाऽपादाः ूकीितताः॥ ३७-४३॥


दश यायधा 
ानकमियायिप।
ु दवा
ऋिजः षोडश भजा े ु े ३७-४४॥
महामन॥


भरणसको े
दीा दव नारद।

ऋयजःसामघोषोऽ ू
भषणाराव े ३७-४५॥
इत॥


सदा भषणा े
दया दव दिणा।
ु ु ॐव
जीवा ु ैव ूािशऽहरण ं तथा॥ ३७-४६॥

े तौ वदे इडापाऽी तथ ैव च।
मणोपभृ
दापाऽ ं च यों च चमसः सृिरवे च॥ ३७-४७॥

िपोपााािवूोन ं तथा।
मदी शषे ु चबाषे ु समािौताः॥ ३७-४८॥

ृ ृ
ूप कतकिनगमनम ्

ं ं तम  ूीणाशषपातकः।
एवप े
ु ु
अनितबतशतो े े न सशयः॥
भवदष ं ३७-४९॥

p. 360) यथोबमण ु 
े सदशनमनाराधयता ं

शूाििनगमनम ्

ु  ्
एव ं बिवध ै प ैपते ं त ं सदशनम।
ृ तमूिता राजानो मिणोऽिप वा॥ ३७-५०॥
का


िवनसपदः ू
सः पिरभता ु
शऽिभः।

अचनाभावतो ु ु
रााद ् ॅािरमपिताः॥ ३७-५१॥

ु 
सदशनमनाराधयता ं रा े ॄहािददोषोिः
 े ु े
रा ं ॄहािददोष ैहामन।
े ु
सिमिद ऋवदौितराह (१) दयावती॥ ३७-५२॥

ु 
सदशनमनाराधयता ु
ं राा ं ूजानरागाभावः

अनिभानतो  िव े िवषयवािसनः।


अपरा जाय े महाराज े कतागिस॥
ृ ३७-५३॥

ु 
रा े सदशनानाराधनात ्
ूजानामिप बःखभािगता

अौधाना ैतििह जिन ःिखनः।

े ु
१ अऽदे ं ऋवदौितय ं बोम-् यः सिमधा य आती यो वदन
े े
े  रहय
ददाश मत अय।े यो नमसा रः॥ तदवो ं

आशव ितम ं यशः। न तमहो
ं दवकत ु
े ृ ं कतन न
 ृ ं नशत॥् (ऋवदे े ८-१९, ६।)
मकत

p. 361) े
ूाधोऽधः ु
पतवे नावि ु ं िचत॥् ३७-५४॥
सख

ु 
सदशनसमाराधन 
सवफलावािसाधनतािनगमनम ्

तप ं ससमािौताना ं
रािवधान े कतदीमीशम।
ृ ्


सभीषण ु ं
ं षोडशबाय
ु ृ ् ३७-५५॥
शऽपपणूवम॥

ृ  -
यथोप ं धतसवश
ु े
मपतम ू 
ैरिप मितमिः।
पटे िलिखा िशलयाथवाचा
िवधाय लोहैत िबम॥ ३७-५६॥

 े नपितः
समचयो ृ ूिता ं
ु  े ्
िवधाय भाथ सदशनशम।
णने िसि मनीिषतािन
े ु
िवपनाश भवदम॥ ३७-५७॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

ासापरपयायूपििनपण ं नाम सिऽशोऽायः॥
ं ३७॥

आिदतः ोकाः २३७६


ृ ु
रािदरोगिनवपायिवधान ं नाम अािऽशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन े
ति ं भग दव धीमिह॥

ु ू  ं रोगमोचनोपायूः
उानवादपवक

नारदः -

े रण ं परम।्
आात ं भवता राा ं परो
तथ ैव सव सव ु
 पषाथाः
 समीिरताः॥ ३८-१॥

् ु
ताधनािन चा ूसात समदीिरतम।्

इदं िदान भगवन ाािह मम पृतः॥ ३८-२॥

े ं नणामिप।
राा ं तिचवाना ं च तथाषा ृ
ू ु 
े ं पषाथिवरोिधनः॥
रोगाः बरतराषा ३८-३॥


सभवि े ं त ु मोचन ं कन
िह तषा े िसित।
रोगोितिनाशकारणकथनम ्

ु -
अिहबः

साध ु पृ ं मनु े रोगा जाय े यने ःसहाः॥ ३८-४॥


ण ु यने ैव नँयि तद ् वािम तवाधना।

p. 363) ृ
ूाकतूलय ु
े एकािकनः परमपष रमणाभावः

ूाकत 
ृ े सवलोक ं े ूितसचर॥
सूा ं े ३८-५॥

ु पिरीण े न े ावरजम।े
ॄायिष
 ू े ु भतादौ
सवभतष ू ूलीनषे ु महामन॥
ु े ३८-६॥


भतादािवियादौ च त ैजस े महित ित।े
ततो महित यात े त ु ूकित ु े ३८-७॥
ृ ं बिलण॥

ु े ता ं ूलीन े पिवशक।


तथा च पष ं े
ु े परण॥
तामिप ूलीनाया ं पष ु े े ३८-८॥

स एव सव स
ं ् ू
िन परमपषः।
् ु
भगवान पडरीकाः परमाा जगयः॥ ३८-९॥

एकाकी स तदा न ैव रमत े  सनातनः।

ु सृिः
लीलाथ पनः

ु े
स लीलाथ पनदमसृ ् ु े
जत परणः॥ ३८-१०॥

नामपाकरणम ्

स पवू  नामपािण चबे सव


 सवगः।

ू ृ
लीलोपकरणभतूका परमानो रमणम ्

े ूकित
लीलोपकरणा ं दवः ु ् ३८-११॥
ृ ं िऽगणािकाम॥

ु सृा तया रम
ं ं पनः
मायासा 
े े जनादनः।

ूका जीवपरयोः पूादनम ्

सा त ु सवािण
 भतािन
ू तिसमिता॥ ३८-१२॥

p. 364) मोदयी च ताना ा ं भोयिधय ं तथा।


वतत े जीवपरयोः पाादनाय सा॥ ३८-१३॥


ूकितपारवँयाीव ं
ससरणम ्

े ु ससरिखल
तया िववशमत ं ं जगत।्

ृ े  े ु
ूकतदहाॅमहतम ्

तय ैव ूथम ं दहे े करोािधय ं नरः॥ ३८-१४॥

े ु
स ैवा े धीहतः

ं ु
ततः शरीरसबिपऽादौ ममता ं गतः।
ं  ्
अहकारममकारोवासनादाम


ततोऽहकारजा ममतोा वासनाः॥ ३८-१५॥


भवि दहे े पऽादौ ु े
ढबािरं मन।


तवासनाना ं रागषारा ु े ु
पयपापहतम ्

ु ु  ु ३८-१६॥
ततः दहे े पऽादावपकायपकािरष॥

े च भवताा ं सव िवचत।


रागषौ े े

कपयरमणीय ् ३८-१७॥
े च त े सिचनोयम॥

ु 
ततो जाायभगपकमिवपाकूािः


तिपाकानथाोित जाायभगलणान।्


ूारकमफलोपभोगाय ैव शरीरसृिः

अतः फलोपभोगाथमभयषा  ् ३८-१८॥


 ु े ं च कमणाम॥
p. 365) ूारानािमद ं सृ ं शरीरं च शरीिरणः।

रोगाणा ं पापजम ्

पा एव जाय े ूारामयानौ॥


े ३८-१९॥


नानािवधा ःखवरा भ े दिहनापर।
े े


तऽ ूथम ं रशापायः

रािभभतू े नपतौ े े
ृ सिचवऽजनऽथवा॥ ३८-२०॥

ु  ं य ं किथत ं मकोिवदैः।
महासदशन
ुू ं ु ु ं
गडचीरासिसातरलसिमताः॥ ३८-२१॥

मणानन ु
े े जयात ्
सहॐ े े
ं िलतऽनल।
ु ं च िव िडले शािलतडलै
चबाज ु ः॥ ३८-२२॥

ू  िनधाय च।
तऽ पाऽ ं िनधाया ं ूपण
ता ं पलूमाणषे ु तारो
ु दीिपकाम॥् ३८-२३॥

े े मिवत।्
तऽाने ं समावा मणानन
ततः पिमभाग े त ु िडले मिडत े शचौ॥
ु ३८-२४॥

आीय  कलमाऽ
ं े े
साहमडलम।्

े ् ३८-२५॥
त े षडरं चबं म े तारं च िवसत॥

ु े सव
तजालन ु ं सशोभनम।
ं े नवक ु ्

ू  वािरिभः॥ ३८-२६॥
चचनकाँमीरिमौरै ापय

 े
तिहना ैमचयदत ैरिप।
p. 366) रािन प प ं च वा हाटकमवे च॥ ३८-२७॥


ँयामाकं िवपण  े ्
े चािविनिपत।
च दव
े ु ं समाव
मक े ौमण
े नवमालया॥ ३८-२८॥

त ं तारम े सा
ं सानामयतु े शभ।
ु े
ू  ं
पणचमिभायऽ ् ु ् ३८-२९॥
चावाहयते ूभम॥

त ं धपदीपमाा ैः सम  यथािविध।
 ं ु ् ३८-३०॥
शा ं दिधमासवनसयतम॥

 ं सा ं गडु ं दाद ् दवाय


े हिवमम।्
बिलं ततो हरदे ् िद ु िविद ु च समािहतः॥ ३८-३१॥

े ु ै धपदीपािदिभथा।
शा ैः तप ू
् े े
िदालाना ं ततो दात ऽशायािप नारद॥ ३८-३२॥

ु ं सामपवँयाथ
आसन े ूाख ु े सरम।्
 ं त सा
दपण ं ु
परात ् ् ३८-३३॥
ूितिबितम॥


कमादाय े दपण
मण े े ्
 ं सोऽिभषचयत।
ु भवघािदवोडराट॥
स एव राो े े ु ् ३८-३४॥

े िवो वैवो
अथ िजो े िवशषतः।

िनऽय ं िहरय िोण ं चा गा ं तथा॥ ३८-३५॥

कपरू  ं चन ं चािप वासािस


ं िवमलािप।

एतािन दादक ै मनु े ॄिवदऽथवा॥
े ३८-३६॥
p. 367) ्
ततः ो भवते सो यावीव ं न सशयः।

ृ 
एषा िचिका ूकिताधीना ं माऽया िभदा॥ ३८-३७॥

राजयशािः

राजयािभभतू े त ु नपादौ
ृ ु
मिनसम।

मािभरपामागसिमिः े े ३८-३८॥
खािदरऽनल॥

मणानन ु
े े जयात ्
सहॐ ं मिवमः।
ततः ूती े िदाग े पववत ्
ू  कितऽनल॥
े े ३८-३९॥

ु ु
ू  ं पाा ं िपलतष।
आढकाािभपणाया
आरो दीिपका ं पाद ् दवमावा
े मतः॥ ३८-४०॥

ततः पााभाग े त ु भारशािलपिरृ त।े


िडले मिडत े शु े का े ् ३८-४१॥
ृ माहमडलम॥

् ं चबं िवारम
ू  षडर
पववत े ु च।
 िव सानाम च तारक॥
मवणािन े ३८-४२॥
ू 
पववित ु ं तऽ सा
ं क ं मडल।े

आवा दवम ू  ् ३८-४३॥
 पववबिपणम॥

् ं ु ्
हिव पायस ं दात खडमासयतम।
बिलं च पववत ् ु  पायसन
ू  कयात ् े िवशषतः॥
े ३८-४४॥

ु े े े 
गऽशिवशगािदालकान ्
ूित।
ृ कलन
ूाव ु
े ैन ं सा ं ूाखमासन॥
े ३८-४५॥

p. 368) ु े े ्
आसीन ं मतः कवािरिभािभषचयत।

अहं दपणािव े
ं ापयायया ु
पनः॥ ३८-४६॥

िनय ं िहरय ििनं रजत ं तथा।


ृ ं व ं ितलाना ं िोणमवे च॥ ३८-४७॥
कलं धत


कमडं कापाऽ ं छऽ ं चोपानहौ तथा।
एक ै ॄाणाय ैव िवष े चािकाय वै॥ ३८-४८॥


दादतािन सवािण ू  ्
 सवसारपवकम।


ूयोारं धन ैरवम े ् ३८-४९॥
 ूयतो भवत॥

ु नाऽ सशयः।
साहारोगाद ् िवमो ं


ूमहरोगशािः

े े गहीत
एव ं ूमहरोगण ु े ३८-५०॥
ृ े च महामन॥


सहॐ ं जयाी े े ब ैकै ः।
मणानन
े ् ३८-५१॥
 ् बिलं चानने कारयत॥
माषौदन ं हिवदाद

ु 
े ं य ं कयादत
अिभषक ् ू  े ्
पववदाचरत।
दाद ् िोण ं च माषाणा ं रजत ं पिनकम॥् ३८-५२॥

एकं चानडह ु े
ु ं सो नीरोगः ाहामन।

उदररोगशािः


तथौदरैमहारोग ु ू ् ३८-५३॥
ैगशलािदिभिरम॥
ू े ु मष ु व े ूितिविध ं ण।ु
अिभभतष
् ु
ू  कम
पववत ु  ् ३८-५४॥
 सदशनिनषिवतम॥

p. 369) तवभाग ु
ू  े ूा लन ं कडमम।

 ु
सिमिराकजयादााै िसहॐकम॥् ३८-५५॥


ितलै जयात ् े े मिवत।्
तणानन

ततः कोदक े ु ् ३८-५६॥
ं ृा सहॐ ं च जपनम॥

ततो हरदे ् बिलं मी िदालाना ं यथाबमम।्


ू े
भतूतिपशाचाना े े
ं ऽशािप नारद॥ ३८-५७॥


शौदन ु ु ैः
ैः शप

िप ैः शज ैरिप।

कािधवािसत ं दवे ं
पजयद ्
ू े ् िविधवत ततः॥ ३८-५८॥

 े े
हिविनवदयैरोदन ैः कित ं ब।
 ु
शकरामधदा  ं ु ् ३८-५९॥
ं सवनसयतम॥

ततः कोदक े मितम।्
ं िकिचदादायानन


पाययिोिगण ू  ् ३८-६०॥
ं मी मोारणपवकम॥

ु े ैव
ततः कोदकन

ु ं ापयदे ् बधः।
ूाख

 े ् ॄाणान स
तपयद
यथाशि समािहतः॥ ३८-६१॥

गु ं बधन ैव


 ैभषण
ू  ैधारािशिभः।

सव तौदरा रोगा िवनँयि न सशयः॥
ं ३८-६२॥


ततः ो भव े े
दववोदतऽिनशम।्

p. 370) अपारशािः

ु ३८-६३॥
अपारािभभतू े त ु नरे ूितिविध ं ण॥

ं ु े
ू े गोमयािल े सम े मलसयत।
भतल
ु ् ३८-६४॥
ितलभारय ं तऽ ूीय  चतरौकम॥
े ्
ं ं तऽ य ं सौदशन ं सत।
िहसिमत
ू े ूकारण
पवन ू 
े िवन ैवािखलमितिभः॥ ३८-६५॥

ु  ं निसह
सदशन ृ ं ं च िवना मािभसिहतम।
ं ्

सौदशन ं महाय ं म े पववना॥


ू  ३८-६६॥

ु ं त ु तिभः
ूिणधायोदक ु पिरवितम।
े ्


पविसय े े ् ३८-६७॥
ं ु ं कलनािभवितम॥


ू  मडलं विं िनधाय िविधवत ततः।
पवण
ु कयाद
अनने मनना ु  ् िसहॐ ं ितलातीः॥ ३८-६८॥

ु ं ृशमोरसहॐकम।्
ततः क
े ू े वािरणानने मिवत॥् ३८-६९॥
जपािभपतन


महािभभतमासीन ं ूाख े े ्
ु ं चािभषचयत।
ु े ् ३८-७०॥
ु भवत॥
े णने ैव सखी
ततो ममहन

ु ्
सव चा े महा ं त ु न म े िह वीितम।
धनधा ै वासोिभः स गु ं पजयत ्
ू े ततः॥ ३८-७१॥
p. 371) ् े त ु यद ् ि ं त त ै िनवदयत।
यिन य े े ्

ॄाणापयत ्
 े पादौ ु  ः॥ ३८-७२॥
ितलसवणकै

े े ्
रजत ैािप मिहष साधकाय िनवदयत।

ततः ो भव े
दववोदत ु
े भिव॥ ३८-७३॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ृ ु
रािदरोगिनवपायिवधान ं नाम अािऽशोऽायः॥
ं ३८॥

आिदतः ोकाः २४४९

 ू े
सवफलसाधनभतमहािभषकिवधान ं नाम

एकोनचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

े ूयोगण
कन  
े सवाथिसििरित ूः
नारदः -

् ू सव
भगवन ॄिह  यने ैकन 
े ैव कमणा।

सवरोगा े सव च शऽवः॥ ३९-१॥
िवनँयि कन

 
े सवाथिसिः
कन ् े वश ं भवत।
ागत कन े ्
ू 
िवभितिवमला  वद॥ ३९-२॥
े ूात े कमणा
कन

तरकथनारः

ु -
अिहबः

ु े ु े
ू ं चावधानने गमतहामन।
ौयता
यने ैकन
े ूयोगण   सभवि
े सवाथाः ं िह॥ ३९-३॥

े 
महािभषकाकमिविधः

रा मिणा ं च ैव सवषामिधकािरणाम।


 ्

p. 373) ्
पदात ापारोढकामाना
ु ं परम ं पदम॥् ३९-४॥
् ं
े ं लौिककाना ं च यत िकिचद
अषा ् वाता ं तथा।
काय महािभषका
े   ् ३९-५॥
ं कम  सवाथसाधकम॥


तदतया ानािदिवशषिविधः

ु े
वासदवालयोानमडप े मिरऽथवा।

ं ु े ३९-६॥
सम े पिविऽततले मलाकसयत॥

िवकीय  कलमाऽ
ं ं
नवभारािभसिमतान।्


माहमडल ु ः॥ ३९-७॥
ं  बातो जाितपकै

ु े ैव त ु वना।
म े सौदशन ं यमन 
िवसदे ् गप ु ् ३९-८॥
ु ै त े च सशोभनम॥

त े िवसी
े ु
यिबमनमम।्


ताम े मलमण ु ं तपिरृ
े क ु तम॥् ३९-९॥

आवाहयदे ् गतोय े नवरसमितम।्


ु ू ् ३९-१०॥
चनागकपरकाँमीरोदमिडतम॥
ु े
अत ै पिरि ं शौमािभवितम।्

ु ु
गवसमाकीण ू ् ३९-११॥
 धपदीपसमितम॥


मखार ु ु े लकत।
े तथा काय  ककड ं ृ े
ू  ु ् ३९-१२॥
ूिताािदाग े पणकानलकतान॥
ं ृ


आचबायितमा ैरिूाकारकाकै ः।
p. 374) े
ूागािद िवस े ं पजयत
ैः ूक ्
ू े ततः॥ ३९-१३॥


ूागािदिद ु म े चािकडिविधः

ु ु
सवऽ कूाागिकडािन
े े ्
िवसत।
ु ं म े कयात
ूासादलण ं कड ्
ु  लकतम॥
ं ृ ् ३९-१४॥


ूागािकडाना ं लणकथनम ्

ु े ं त ु िऽकोणकम।्
ूाा ं िदिश चतोणमाा
या े धसकाश
 ं ्
ं न ैर-ऋा ् ३९-१५॥
ं योिनसिनभम॥

वाया ं पसकाश
ं ं वायामकोणकम।्
ृ ु
वमरिदाग े च ैशाा ं त ु षडौकम॥् ३९-१६॥

िदशा ं होमषे ु वैविवरणम


 ्


वैवानिजाौ े ्
िदशा ं होमषे ु योजयत।
म े त ु साधको मी जयािलतऽनल॥
ु े े ३९-१७॥


होम े िसयोिविधः


े ं जयादा
ूक ैरोरसहॐकम।्

होम े मिविधः


सवऽ मलमण ु
े जयाद ू  ् ३९-१८॥
् ानपवकम॥


कािभमणिविधः

होमा े दवम
े  ु े ु साधकः।
 सवकष
p. 375) ृा त ु ताप
े ु ृ ् ३९-१९॥
ं सानामपटीकतम॥


अोरसहॐ ं त ु सवऽ िविधवत ततः।
े े ं ु ं सामासन॥
िनवशयहायसमख े ३९-२०॥


ूथम ं ूागािदकजलै े
रिभषकः


ततो भरीिननादै
 शकाहलिनन ैः।
सिहत ं ापयदन ु
े े ं ूाा ैः कवािरिभः॥ ३९-२१॥

ू  ु े े
ततः पणकजलनािभषकः

ू  ु ं लकतम।
पाममादाय पणक ं ृ ्
् ् ३९-२२॥
तािरणािभिषा े म ं मीजपते यम॥


े े सवकामावािः
यथोािभषकण

े ू े
े े िनधताशषिकिषः।
ततनािभषकण
ु इव भारः॥ ३९-२३॥
राजत े िहमसरोधािम

ृ े यमवे िह।
सव तमनघ ं कामा वणत
ु  ् ३९-२४॥
े े कयााािभषचनम॥
िवना राजानमतन े

े े त ु कत
एव ं महािभषक ू  महाना।
ृ े पण
य यद ् वाित ं त ह ं त सशयः॥
ं ३९-२५॥


आयामी ु
तथायमारोयाथ ु े
तदत।
p. 376)  चाथमाोित
अथाथ  ु
पशकामथा ू ् ३९-२६॥
पशन॥

ु पऽमाोित
अपऽः ु ु गणवान
िनगणो ु ् े ्
भवत।
ु  ु े ३९-२७॥
काथ लभत े का ं िजगीषजयमत॥

पदं पदहीन ु पदाथ परम ं पदम।्


अकाम ब ं यशोऽथ चातु े यशः॥ ३९-२८॥

 े
े यनिस वतत।
िकमऽ बनोन

तत सः समाोित नाऽ काया  िवचारणा॥ ३९-२९॥


अ े साधकाचनिविधः

एव ं कतािभषक
ृ ु पणकामोऽथ
ू  मानवः।
ु  
सवणबर  ु े ैः॥ ३९-३०॥
ै व ैमाानलपन


 े साधक
अचयत ् े ं ु सवकाम।्
ं सग दान
् ३९-३१॥
त ै िश ं च यद ् िमिभषकपिरदम॥


त दात तथा े ू
पाऽ पायसनािभपिरताम।्

ऋिजा ं ॄाणाना ं च पिरतोषणिविधः

े ं िनदानने तोषयिजोऽिखलान।
ूक े ्

तपयद ्
 े ् ॄाणानान यथाशि समािहतः॥ ३९-३२॥

ु
इित ौीपराऽ े तरह े अिहबसिहताया
ं ं
 ू े
सवफलसाधनभतमहािभषकिवधान ं नाम

एकोनचािरशोऽायः॥ ३९॥

आिदतः ोकाः २४८१

अपतििनपण ं नाम चािरशोऽायः




ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु ू  ं
उानवादपवकमसानतिपूः

नारदः -

् े े े िवामरवरािचत।
भगवन दवदवश 
् ् ४०-१॥
ु पृ ं ततत तदीिरतम॥
यया परा

िदााणा ं त ु सवषा ू 
 ं मपा मतयः।
किथता भवता सक ् पृतो म े सिवरम॥् ४०-२॥

ं ं
िकसानाथाािण ं
िकशीिन ं
परतप।
ु ं चतव
मिय सानमह े ु 
चदे ् वमहिस॥ ४०-३॥


े ं परमगापनम
तरकथनाय तषा ्

ु -
अिहबः
् ं गमवामितलभम।
े परम
तदतत ु  ्

े ूागोचरता
अाणा ं पण

े किचत॥् ४०-४॥
न चािवरासािण पण

सरासरै  ु
ु ु िनय े मपण
े तािन वै।

p. 378) े  
दवकायाथिम ् े ं गोचरता
ं ूित कदािचत तषा


एकदा वऽिनधन े वासव पतः॥ ४०-५॥

 ू ुे
आिवबभवरतािन ु  ं िित।
सरकायिमद


मपणासा े ं पािवरणम ्
े िवषय े तषा

मप ैासा े िवषय े पतः॥ ४०-६॥

ु  चाािण भीषणािन परं मन।


आिववि ु े
 े िवनँयिरस ैिनकाः॥ ४०-७॥
एषा ं दशनमाऽण

े धारणम ्
े ं पण
भगवता तषा


चबपी भगवाािन ध े पतः।

तपतिकथनूिता

े ं शी कथयािम त॥
पािण तथा तषा े ४०-८॥

१ - नारायणाम ्

ण ु नारायणा प ं ूथम ं मन।


ु े
् ४०-९॥
सहॐधारममु ं सहॐाकसमूभम॥

ु ु
ृ ं तोिहनीकसमोपमम।
त ैजस ं िवताम ्


२ - पाशपताम ्

ं ् ४०-१०॥
ूितपसकाशमााौिवदीिपतम॥
p. 379) शतधारं तिडीमतत ् ु ं मतम।्
े पाशपत

३ - ॄााम ्

ु ं िवोपमाकित॥
सहॐारसमाय ु ु ृ ४०-११॥


ूरूितम ं मिमााम ं ॄामीिरतम।्

४ - ॄिशरोऽम ्


दाकरालं दों िपला ं िवभीषकम॥् ४०-१२॥

ृ े े ् ॄिशरो मतम।्
गहीतिपकशाममतद


५ - िवचबाम ्


िवचबिमित ु  ् ४०-१३॥
ात ं सहॐारं सदशनम॥

६ - जृणाम ्
ु
जृण ं वबां दडमवे ं िवबधाः।

७ - कालपाशाम ्

ृ ् ४०-१४॥
भीमाकारं पाशमवे कालपाशिमित तम॥


८ - आयाम ्

े ु
षोणाम ं लालममायममम।्

९ - हयिशरोऽम ्

ालािवलं वािजवम ं हयिशरो मतम॥् ४०-१५॥

p. 380) १० - ूापनाम ्


ूापन ं कवलयबकसिभम।्

११ - तामसाम ्
ु ् ४०-१६॥
सतोयतोयदू ं तामसामदीिरतम॥

१२ - कालाम ्


काला ं भीषण ं दडं षिघटासमाकलम।्

१३ - दडचबाम ्


आचबयदड ृ ् ४०-१७॥
ं दडचबिमित तम॥

१४ - कालचबाम ्


कालचबं चतोण 
ं पयितरािशमत।्


१५ - धमचबाम ्

ु ् ४०-१८॥
ु ृ ं ाद ् दशयायधाितम॥
 ं सव
धमचब

१६ - शैवाम ्

शैव ं शतमखाि ्
ु दडवत पिरकीत।
 े


१७ - शलाम ्

शल ु ् ४०-१९॥
ू ं त ु िऽदलं ूों तीधारं सदडकम॥

१८ - परम ्

परश ू रौिम ं च तीधारं भयावहम।्

p. 381) ू
१९ - िऽशलाम ्

ू ु ं िऽशल
शलऽयाितमख े ् ४०-२०॥
ू ं दडवद ् भवत॥

२० - घोराम ्


घोरं नारा च प ं ादमामनीिषणः।

२१ - अघोराम ्

का े  ् ४०-२१॥
ं िपनयन ं ालाकशोबनम॥

अघोरािमद ं ूों नाा च ैवािसधारकम।्


२२ - समोहनाम ्

अ ं समोहन
ं ं ु ् ४०-२२॥
ं नाम कमलं नालसयतम॥

२३ - ऐषीकाम ्


ऐषीकं शरनालाभममािवचणाः।

२४ - ऐचबाम ्


वळाितचतोण ु
ं नटाभमिमतित॥ ४०-२३॥

् िरभयकरम।
ऐचबाम ं तत परवै ं ्


२५ - शाशम ्
ृ भीषणम॥् ४०-२४॥
सदा िलतसवा ं मिहषाकित


शाशिनिरद ं ूोममारसिनभम।
ं ्

p. 382) 
२६ - आिाशम ्


ताश ं शवण 
 तदािाशिनिरित ृ ् ४०-२५॥
तम॥

२७ - प ैनाकाम ्


प ैनाकम ं परम ं धनकसिनभम।
ं ्

२८ - कालाम ्

ृ भीषणम॥् ४०-२६॥
े ं िपशाचाकित
काला ं भवद

२९ - कापालाम ्


कपालमािलकामाः कापालामनमम।्
३० - सौराम ्

ू 
सौरम ं समाात ं सयिबपरपरा॥
ं ४०-२७॥

३१ - वणपाशाम ्

अ ं वणपाशा ं शीताकित ु
ृ सदाणम।्


३२ - सतापनाम ्

लगडु ं शजाला
 ं सतापनिमद
ं ं िवः॥ ४०-२८॥

३३ - वाणाम ्

ं ु ्
वाण ं जालकाकारं ािऽशििसयतम।

p. 384) 
३४ - धमपाशाम ्


सवतमय 
ं दाम धमपाशिमित ृ ् ४०-२९॥
तम॥
३५ - ३६ - शियाम ्

े ूिसैव शरमथोत।े
शिरका

ििशरै कनाला च दशघटािवभिषता॥ ४०-३०॥

३७ - वायाम ्

वायम ं सारः स इव पत।े

३८ - मौसलाम ्

मौसलं मसल ु ् ४०-३१॥


ु ं ूों िवडिमवोलम॥


३९ - गावाम ्


गावममािद ं वीणादडोपमाकित।


४० - दपणाम ्
 ं दपण
दपण ् ४०-३२॥
 ं ूोम ं पणसिनभम॥
ू  ं

४१ - शोषणाम ्

शोषण ं िवकटं म ं परिवशोषणम।्

४२ - प ैशाचाम ्

ु ु ु ् ४०-३३॥
प ैशाचम ं परममामखमदातम॥

p. 384) े
४३ - तजःूभाम ्


तजःूभ ृ ं ूासूितम ं परदारणम।्
ं त

४४ - ऐाम ्

ृ ् ४०-३४॥
े ं िनलय ं तम॥
ऐम ं वळप ं तजसा

४५ - िवलापनाम ्

अ ं िवलापन ं नाम धाराधरमदातम।्

४६ - वैाधराम ्

् ु
वैाधरामात पमाला ं त ु मोिहनीम॥् ४०-३५॥

४७ - कालाम ्

ं ं ाहाघटािननािदतम।्
अ ं कालस

४८ - मोदम ्


मोदकी नाम परमा वरी पशािलनी॥ ४०-३६॥

४९ - िशखराम ्

िशखरं नाम खामायधु ं पिरचत।े

५० - बौाम ्

बौम ं महत पी ृ े ४०-३७॥
बौाकितिरहोत॥

p. 385) ५१ - अिसराम ्


अिसराय ं िदम ं खो महाितः।

५२ - ूशमनाम ्

् ४०-३८॥
अ ं ूशमन ं नाम ूोत े जसिनभम॥


५३ - कपदियताम ्


कपदियत ं चािमःु परमशोभनम।्

५४ - मदनाम ्

मदन ं चामरूम ं परभयावहम॥् ४०-३९॥

५५ - सौमनाम ्
सौमन ं िशिबकाभ ं तदमिवदो िवः।

५६ - साम ्

ू ु  ् ४०-४०॥
व सा ं सवसाधकम॥
लमामालै

ं 
५७ - सवतकाम ्

ं  ं नाम महाशः ूकीत।


अ ं सवतक  े

५८ - मायाधराम ्

मायाधराय ं ूार ं शािखनमवे च॥ ४०-४१॥

p. 386) ५९ - सोमाम ्


सोमामधचाभ े
ं सायकं सूचत।

६० - ााम ्
े ४०-४२॥
ाम ं च ैसम ं सदडमिभधीयत॥


६१ - शीतम ्

े ु  काा
शीतषनाम ु ॐवी सिरमा।

६२ - भगाम ्


िऽकोण ं दडवद ् िवाद ् भगामिमतित॥ ४०-४३॥


६३ - सदामनाम ्

ु े
सदामन ं समाात ं चबं िनररमत।

६४ - सवदम ्

् ू ं ााननिमद ं िवः॥ ४०-४४॥


सवत तहाभत

६५ - वारणाम ्
 ं वारण ं परमाशम।
वारण ं नाम सपा  ्


६६ - धाम ्

धृ ं कबमदर ु ् ४०-४५॥


ु ं ााननमदातम॥

६७ - भृशातनयाम ्

ृ ्
भृशातनय ं नाम िधारं बकच ं तम।

p. 387) 
६८ - सकीम ्

 ु मकरो ावोऽिभधीयत॥
सकीित े ४०-४६॥

६९ - मोहाम ्


मोहः सपिशरो ु
ावम ं िवबधाः।

७० - रभसाम ्
रभस ं तारसकाशम
ं  ् ४०-४७॥
ं सवासादनम॥


७१ - सवनाभाम ्


सवनाभाय ं चा ं कमडिरहोत।े


७२ - पराखाम ्


पराखाय ं चा ं पाननिशरो िवः॥ ४०-४८॥

७३ - जृकाम ्

ु  े
जृकं नाम रा ं िऽपरमदीयत।

७४ - ूितहाराम ्


ूितहाराम ं त ु कः परमभारः॥ ४०-४९॥


७५ - अवाखाम ्
ू ु ु
ऋा ं भतमिमवाखसमायम।्

p. 388) ७६ - धनाम ्

ु ु ु
धनाम ं मकटसमानमिमतित॥ ४०-५०॥

७७ - धााम ्

् ं शािलबकबनम।्
े परम
धाामतत


७८ - महाभताम ्

ृ ं वषवा
वषा ृ ं महाभतू ं ूचत॥
े ४०-५१॥

७९ - कामपाम ्

कामप ं महा ं त ु ूितसयकसिनभम।


ू  ं ्

८० - ढनाभाम ्
ढनाभाम ं ाागो बफणाितः॥ ४०-५२॥

८१ - कामम ्

 िकं पिरचत।े
अ ं कामिचनाम


८२ - सनाभाम ्

ु ं िरका
सनाभ ु े ु ् ४०-५३॥
तीा ूोतऽमनमम॥

८३ - मकराम ्

मकरो नाम िदा ं दीिपकादडसिनभम।


ं ्

p. 389) ८४ - दशााम ्


दशामतानीयात ् े ् ४०-५४॥
कौयकमवािरतम॥


८५ - वतालाम ्

विम ु ं वतालमिभधीयत।
ं चोमख े े

८६ - दशवाम ्

् ४०-५५॥
एका दशवी त ु दशवमदातम॥

८७ - िचराम ्

े ं हलं परमदाणम।्
िचरा ं भवद


८८ - दशकणाम ्

ु दशकणमदीयत॥
दशवषा  काकमखी  ु  े ४०-५६॥


८९ - योगधराम ्

ृ ्
ं ं िदवाभीताविमित तम।
योगधर

९० - वाणाम ्
् ् ४०-५७॥
अिमऽ ं वाण ं ात परािविनवारणम॥

९१ - अिनिाम ्


अिनिममििककं कथयि वै।

p. 390) ु
९२ - कठाराम ्


भारममाात ं कठार े ् ४०-५८॥
ु ं परभदनम॥

९३ - शतोदराम ्

शतोदरा ं भतू ं ातोदरसमितम।्

९४ - सौमनसाम ्

ु ु
अ ं सौमनस ं नाम जपाकसममरी॥ ४०-५९॥

९५ - पनाभाम ्
पनाभ ं महाभतू ं पालकतनािभमत।
ं ृ ्

९६ - महानाभाम ्

महानाभाम ं त ु बको िवकटकधरः॥


ं ४०-६०॥

९७ - ौितषाम ्

ौितष ं नाम परम ं िवमानमिभधीयत।े


९८ - पणाम ्

े ं ूों पराबमण ं महत॥् ४०-६१॥


बमण ं पण

९९ - ऽैरािशकाम ्

 ु ं सप ं नरपादवत।्
ऽैरािशवानरमख

 
१०० - सािचमाम ्
  महाभतमकपाद
सािचमािल ू े ् बहकम॥् ४०-६२॥

p. 391) १०१ - िवमलाम ्


िवमलािमद ं िवात ािटकाकारडोिलकाम।्


१०२ - धितकाम ्


वराहिसहमनजकरभमख ु ्
ु ु ु े ु ैयतम।

भतू ं परािवदो ू ु ृ
ॄयधितका ु ् ४०-६३॥
ं सदाणम॥

ु
इित ौीपाराऽ े तरह े अिहबसिहतायाम
ं ्

अपतििनपण ं नाम चािरशोऽायः॥


ं ४०॥

आिदतः ोकाः २५४४

पतोऽधारणतयोजनूितिपपादियषया
मधकैु टभसहारवणन
ं  ं नाम एकचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

भगवता अाणा ं पतो धारण



कालिवशषूयोजनािदूः

नारदः -


अायतािन ्
भगवन किथतािन पतः।
े दवः
ताध पण ू  ् ४१-१॥
े पविमतीिरतम॥


किन कदा ् ृ ं िवर
िकमथ तत कत े ूभो।

ूमते ं पिरिि यिद सानमहोऽिस े ४१-२॥
म॥

ु ु े तितवचनूिता
 परमगापनमखन
पृाथ

ु -
अिहबः


परम ं त े ूवािम गमत ं महत।्

पृत े भियाय परमािन नारद॥ ४१-३॥
ूलयावसान े भगवतः िससृोदयः

् ु
ु कावसान े त ु भगवान पषोमः।
परा
् ु ं मनबे लीलारससमकः॥
जगत ॐ ु ु ४१-४॥

p. 393) ृ ु े ृ
ूकितपषमहदािदिवशषाजगिः

ु तः।
ूथम ं जनयामास ूधानपषौ

महदािद िवशषा ं जनिया ततो हिरः॥ ४१-५॥

ु ु िः
ू  ं चतमखसृ
अडोादनपवक


त ैः सवरडमा
 ् जत।्
तिन ॄाणमासृ

ु ु
ूजासृथ चतमखाय े े
वदोपदशः

े वदा
ूजाः सृजित 
े ं त ै ूादानादनः॥ ४१-६॥

ु ु
चतमख ूजासृारः
ु े
ततः ूजाः स िविवधाः ॐु ं समपचबम।

 ु टभोिः
तऽ बलदिपतमधकै

् ४१-७॥
एतिरे दैौ ॄसृरनरम॥

 े मधकैु टभौ।
बलवौ त ु तोवजात

मदोौ महाकायौ दानवौ बलदिपतौ॥ ४१-८॥

मधकैु टभाा ं चतमखादापहरणम


ु ु े ्


तौ ा सृपबा ु
ं ॄाणमिमतितम।्

े ृ ु
ूिवँय मायया तादागहतदा॥ ४१-९॥

े ु ु
वदापहारातमख सृसामम ्

ततः ॐु ं ूजाः सवा  न शशाक ूजापितः।


िनिवण ु ु
चतमख िचाूकारः
p. 394) परं िनवदमापो
 ू
बभवाथ ूजापितः॥ ४१-१०॥

ूजाः सृजित ्
े भगवान ािददश
े स मा ं हिरः।
न शत े िवना वदै
े ः ॐु ं नानािवधाः ूजाः॥ ४१-११॥

दानवाािमम े वदा
े ता मोऽ मायया।
्  ु े ् ४१-१२॥
े परा ं िचामपियवान॥
िकमत कायिमष


कतिनय ु ु
चतमख ीरािगमनम ्


े िविनि मनसा कायमानः।
ततो वधा

ीरारं तीरं जगाम कमलोवः॥ ४१-१३॥


ु ु े भगवतः ितः
चतमखन

ु दवश
तऽ ताव ु ु ्
े े ं पडरीकामतम।
ओ ं नमो वासदवाय
ु े ु े ४१-१४॥
शानिपण॥

ू ू े महान।े
असीमानकाय भिरभ

अिचशिपाय िबॅत े भवनािन े ४१-१५॥
त॥
  तजसा
असीमैयवीयाय े ं िनधय े नमः।
ु ं शसकमतय॥
 े त
िवायािमण ु ै ू  े ४१-१६॥


अनवािखलाधारभषणाय नमो नमः।
 ु
शचबगदाखशाायधधराय े ४१-१७॥
त॥

p. 395) ु
ौीमत े परााय ु
पषाय नमो नमः।
े ु ैिद ैः समानाय
िवनमख े ू
सिरिभः॥ ४१-१८॥

िदानमयोमिनलयाय नमो नमः।



सगपसगरािभः बीडत े जगता ं सदा॥ ४१-१९॥

महािवभतय ु ं नमो िनिखलमतय।


ू े त ू  े
ृ ू ू े ४१-२०॥
समािौतवाकतहिवभतय॥

े ं ृ
िविविषिवसकतदीाय त े नमः।
े ४१-२१॥
तापऽयािभताघनाशनरणाय त॥


नमोऽिचपाय िवव े कमसािण।

ु ु
भगवता चतमखाय 
दशनूदानम ्

ु ं ौा
इित त ित ् ु
ु भगवान पषोमः॥ ४१-२२॥

ु ूसः पलोचनः।
 ू परतः
आिवबभव

ु ु े वािनवदनम
चतमखन ृ े ्

ु ् ४१-२३॥
त ं ा परमूीतः ूण परमातम॥


िजपदमयाा ृ ं िवनयाितः।
व

भगवता मधकैु टभरणम ्

ु ितबममिरदमः॥
एत ं दानवयोः ौा ं ४१-२४॥


म ं ूह भगवान सार मधकैु टभौ।

p. 396) मधकैु टभयोऽागमनम ्


ृ ु
े ारमाजमतदा॥
तौ त ितमाऽण ४१-२५॥

मधकैु टभौ ूित भगवचनम ्


ततः समागतौ ा तऽैव बलदिपतौ।
े ु
मघगीरिनघषमवाच ु ू
मधसदनः॥ ४१-२६॥


यवाामाता ु
े मा ॄणो मखात।
वदा ्

माययित ु े कतमऽ
े ौतु ं न ैव ं यत ु वै॥ ४१-२७॥


तत त े दीया ं परमिन।
ै सकला वदा े े

ू  ं मधकैु टभयोः ूितवचनम ्


भगवचनितररणपवक

ु भगवता मदाौ
एवमौ  ु
महासरौ॥ ४१-२८॥

ू ु ं
ूचतिरमा 
ै ददावो न ैव सवथा।

आवामवािचरात ्  ॐावो िविवधाः ूजाः॥ ४१-२९॥
सवाः
वदै ्
े िवन ैव भगवन िकमऽ े
परमिना।

भगवता मधकैु टभयोहननाय


 े े
िवनादशनम ्

स तयोवचन ु कोपसरलोचनः॥
 ं ौा ं ४१-३०॥

राानौ त ु तौ ह ं ु मित ं चबे जगितः।


 पापाव मदोतौ॥ ४१-३१॥
एतौ िनह दाौ

े े
आदाय वदानत ै ॄण े ूितपादय।

इित शषाशन े ािददश
ं दवो ् ४१-३२॥
े कतािलम॥

p. 397) ं
ततः समरसनहनम ्

े समानीय सवाः सना


स तथित े वैवीः।

िनजगाम ततो यों ु सनौ
ं तौ च दानवौ॥ ४१-३३॥

 े तदा सना
िनिममात े ं महत तौ च मायया।

े ु ु ं
योः सनयोमलसमामः
उभयोः पयोयु ं तमल
ु ु ं समपत॥ ४१-३४॥

ु ् समर
ू तत
अमौतचरमभत ् ं तदा।

े े भगवकाश े मधकैु टभयोरजिनवदनम


िवनन े ्


िचरणाजता ु
ं ाा दानवयोयिध॥ ४१-३५॥


िवन ु दवाय
े े
वदयदवािरतः।


भगवतः सवााणा ु
ू  ं याय
ं पतो धारणपवक

िनगमनम ्

तत ु परमबो
ु िनजगाम
 
जनादनः॥ ४१-३६॥


यमानौ त ु तौ ा चबपी य ं हिरः।
िबॅद ् िषििभह ् ४१-३७॥
 ैौ िदासहितम॥

  ्
सवापधािरभगविपवणनम

ु ं सहॐािदसिनभम।
त ं ा परमब ं ्

 ् ४१-३८॥
 ै वितम॥
लिर ैहामधायमाण े

 ु ैः कशै
िपलोमख े पतमितभीषणम।
े ्

ु ु ं ् ४१-३९॥
अडाावपषु ं जपाकसमसिनभम॥

p. 398) ू  ृ े
िपलाघणमानोमवनऽऽयाितम।्

ु ु ु ं ् ४१-४०॥
भॅकिटसनभीषणाननशोिभतम॥

ु ं 
दोमलािनयिलतपावकम।्


महाजलिधसकाश ु ् ४१-४१॥
ं िषिभजपरम॥

रारधरं भीममालीढिितमिडतम।्
े ू ू ैः॥ ४१-४२॥
हारकयरताटकटकािदिवभषण

उपते ं िकिणीजालणारिननािदतम।्

आयपमतलमवभत ु ् ४१-४३॥
ु े ं ू ं महाितम॥

 ् दैस ैाना ं िनःशषे ं िवलयः


तिपदशनाद

काजृिताोिधका े दैस ैिनकाः।
े ु 
नशिनरी िनःशषे ं िशौ तौ दानवौ परम॥् ४१-४४॥

ु ं
आगौ ससॅाौ ु ु
ा तावतायधौ।

ूािहणोद ् भीषण ं चबं तधाय महाितः॥ ४१-४५॥

े मधकैु टभयोः िशरँछदः


चबण े


तयोिदे िशरसी तणाबममम।्

े ु
ताा ं वदानपादाय दवाय े ् ४१-४६॥
े ैतावदयत॥

ू  ं भगवतिरोधानम ्
ॄण े वदूदानपवक


दवोऽिप ु  े हिरः।
ॄण े दा पनरदध

p. 399) ॄणा यथापवू  ूजासृिः

े पनधाता
लवदः ु ्
ु  ूजाबे यथापरम।

उपसहारः

इ ं भगवतो प ं चबप चिबणः॥ ४१-४७॥

ु
इित ौीपाराऽ े तरह े अिहबसिहतायाम
ं ्

पतोऽधारणतयोजनूितिपपादियषया
मधकैु टभसहारवणन
ं  ं नाम एकचािरशोऽायः॥
ं ४१॥

आिदतः ोकाः २५९१

ु ु  ं नाम
काशीराजौतकीपाानवणन

िचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु े े
अमाणामिदवताूयोजनशियूाः

नारदः -
्   सवभतनमृ
भगवन सवधम  ू त।

ौोत ं यदािभः ौतु ं तत तदशषतः॥
े ४२-१॥

ं म े मनिस ितम।्
इदं िदान पृािम शस
ु ु ु
कतोऽमामाणामिः े
का च दवता॥ ४२-२॥

ू ततः।
िकमथ कीशी शिः िकं ये ं ॄिह

ु ु े
 गापनमखनोरकथनारः
पृाथ

ु -
अिहबः

ू ु ु ् ४२-३॥
े ् गममम॥
े तदतद
ौयतामवधानन

उिूोरम ्


आथवणाया े
वदाहामपिरृ तात।्
ु सागरािदव॥ ४२-४॥
ु ृ षडणऽय ं कौभः
समतः

p. 401) तथा तािदम े माः ूोताः ु े


ृ सकला मन।

दवताूोरम ्


यमवामाणामिप दवः ु 
े सदशनः॥ ४२-५॥

ूयोजनशिूयोरम ्

ु 
सदशनमहामिनाावन ं परम।्
 े ं षडणन तथामी समशयः॥ ४२-६॥
कायमषा


यूोरम ्

ु दवः
एषामभजो ू े ैव वना।
े पवन 
यः ु
े सव समाात ं िकमोतिमिस॥ ४२-७॥


िनवतकाूयोगावसरूः

नारदः -


भगवन परमोदार िनतृ दयािनध।े
 े ४२-८॥
िनानिबय ैयिविवानवािरध॥

ु  ु
सदशनमहायमशििबयािदष।
यद ् व ं िवशषण
े े तं भवता िवभो॥ ४२-९॥

 ु
ूवतकानामाणामिः ु
किथता परा।
ु े ४२-१०॥
पशी च तथा ूयोग महात॥


िनवतकाना ं त ु पनः ु
ु कदा  िवषय े गरो।
े सशय
ूयोगः परम ं मऽऽ े ु 
ं ं छमहिस॥ ४२-११॥

p. 402) तरकथनूिता

ु -
अिहबः

ू े ूयोगावसरं म।ु
ौयतामवधानन

िनवतकानामाणा ं सक ् कथयतो मम॥ ४२-१२॥

तयोगावसरकथनम ्
ु िदा ैरिभचारै तत
परूयै ृ ैः।

महिभभव े ूा े त ं िवात तपसा ं िनध॥
े ४२-१३॥

परािभचारािभभवानोपायूः

नारदः -

 रवगत।े
परािभचारािभभवः कै िलै
े ं नणामिप॥
राा ं च मिणा ं च ैव तथाषा ृ ४२-१४॥

तानोपायिलिनपणम ्

ु -
अिहबः

लत े लण ैरत ृ


े ैनपाणामािभचािरकी।

िवकितः ु
ूताकाल 
े दाणा सवगोचरा॥ ४२-१५॥

अकाड एव नँयि वािजवारणमिणः।


तीोामयपरीताः पीत े नपितः
ृ यम॥् ४२-१६॥

पतशनय िवषय े घोरदशनाः।

असा वसमती िवनँयि गवा ं गणाः॥ ४२-१७॥

p. 403) ु पनरवमहाः।
भवि त िवषय े पनः ु

तीोामयगहीता ू े ४२-१८॥
मिह भपतः॥

ूभविहवीकाः ूासाद े ािर मडप।े


िनपति महोा भृश ं भीमनािताः॥ ४२-१९॥

े पररम।्
मिण िव े मरण
ु ् ४२-२०॥
रजा ं राजत े भीममैं धनरनॅजम॥

इततो विभय ं नगरे जायत े भृशम।्



ूिवँय गभभवन ं बोारािनवािरताः॥ ४२-२१॥


बोशि सयोभमा दीाया ं िदिश िवरम।्

ि नगरं राः शऽवो बलदिपताः॥ ४२-२२॥

ृ ृ ं न जानाित य ं  ैिममाितः।
काक

े पँयाान ं मिडत
ऽिप ं नीलवाससम॥् ४२-२३॥
 ु ोज ं दिणा ं िदशम।्
तथने गदभयजा

इािदिलैजानीयादिभचारं सपजम॥् ४२-२४॥


परािभचारजा का े
राजान ं ूिवशिद।

ता ं ा िूमवासौ ं
िवनँयित न सशयः॥ ४२-२५॥

ु ं मिणािप मिहष नगरं तथा।


पऽा

ालामालािवला का सव नाशयित णात॥् ४२-२६॥

ु 
 िनवतकाधािरसदशनूीणनम
परािभचारिनवतनाय  ्

ृ यम।्
े पीिडत े नपतौ
एव ं परािभचारण

p. 404) 
िनवतकासिहत ु ् ४२-२७॥
ं भगव ं महाितम॥

चबिपण ं दवे ं भा सतोषयत


ं ्
े ततः।
ु  िशलया ताॆकण
रजतने सवणन े वा॥ ४२-२८॥

ु 
सदशनाचा िनमाय पजयत ्  ्
ू े सिनवतकम।
् ू ् ४२-२९॥
समािल पटे वािप ायते ऽैलोपिजतम॥


एव ं िनमाणतो ् ू
ानात पजया वनने वा।
े दवे ं सूीणयृ
ूितया वा ोऽण ं े पः॥ ४२-३०॥

ु ु
एवम े तथा कयरमाा ु े
वा नरा मन।

ु  े परािभचारिनदहनम
ूीतने सदशनन  ्

ु ४२-३१॥
ततः ूीतः स भगवाननािदिनधनो िवभः॥

् ृ ु े त।ु
अिभचारान परकतानािौतानमहण

ृ ैव तयािप
भीकरोित  णात॥् ४२-३२॥

ु ं र ैवारयतीरः।
िदाायपसहारै 

ु ृ ु िवनाशनम ्
परूयकायायो

ु ं का
परूया ् ४२-३३॥
ृ ं त ु सूाामितभीषणाम॥

 दवोऽसौ
य ं िनग े चबपी जगितः।
् ु े त ं च ूयोारं ततः परम॥् ४२-३४॥
भसात कत


काशीराजितहासोदाहरणम ्

तथ ैव काशीराजाो वाराणा ं वसृपः।


िवर े 
े ं महादवमचिया समािहतः॥ ४२-३५॥

p. 405) ृ े े का
कोशन ृ ं वै जनयामास मोिहतः।

सा समािदता ृ
का 
िवकटा भीमदशना॥ ४२-३६॥


ारका ं समनूा ृ
काास ं ययौ तदा।
ं े ालामालािवलाननाम॥् ४२-३७॥
तामापत सू


ूषयामास ् ु  ु
भगवान सदशनमनमम।्
् ४२-३८॥
सा तमापितत ं ा सहॐािदसिनभम॥


यथागत ं ूिाव ूयोारं भयातरा।
ु तथा॥ ४२-३९॥
स ता ं िनह त ं चािप काशीराज ं पर

आजगाम पनब ु  महाित।
ं िवपा ु

ु ु
ौतकीपाानोदाहरणम ्

् ु ृ
एवमत पराविमितहास ु म॥
ं ण े ४२-४०॥

ु  सीपमहीपिरपालनम ्
 धमण
राा ौतकीितना

ु 
सौराािधपती राजा ौतकीितिरित ु
ौतः।

िनवसन भिशालाया  
ं नगयामिरमदनः॥ ४२-४१॥


गजारथसपो ्
बलवान वासवोपमः।
ु 
सदशनमहामिनः 
परमधािमकः॥ ४२-४२॥

ु  े परा ं भिमहचनापरः।
सदशन ु 
ु ु े तसादने सीपवत महीम॥् ४२-४३॥
बभज

p. 406) ु   ू  ं
लोकारं िजगीषो सदशनाचनपवक

िकागवनगरगमनम ्
जते ं ु लोकारं चबे ौतकीितमनदा।
ु  

चतरबलै
यः ु  ् ४२-४४॥
ु सम  सदशनम॥

कामग ं न ं िचऽमारोह महाबलः।


ततः ूत े ूथममिर ं बलाितः॥ ४२-४५॥

 ्
िकनगरवणनम

 ं िवशालं िकायम।्
तऽ गवनगर
वीणािवनोदनन ु
े े ं पािलत ं परमित॥ ४२-४६॥


ं ृ ैः श ै वायमाणािरस
यूव ैिनकम।्
 ् ४२-४७॥
े ैव विना पिरवितम॥
बिहिनिरनन े

ु  ं परम ं रगोपरमिडतम।
सवणसाल ु ्


मिणहपिरि ु ् ४२-४८॥
ं गाननसमाकलम॥

िवमान ै ैजस ैजु ं िदोपवनशोिभतम।्


ु  े ् ४२-४९॥
सवणपसरसीसिरापीिनषिवतम॥
सिवत ु
े ं सरनारीिभररोिभ े
सिवतम।्

ु ् ४२-५०॥
ं ः िसैारण ै सदा यतम॥
गवः िकनरै

ु ु ु ौतकीितना
ययना ु  तगरोपरोधः

ं ं परु ं राजा रोध बलदिपतः।


एविवध 
े तदा॥ ४२-५१॥
वीणािवनोदन ं यों ु महा सनया

p. 407)  े वािहनीूषणम
गवराजन े ्

ु गवराजोऽिप
ौा  मानषु ैपरोधनम।्

ूह ूषयामास  ् ४२-५२॥
िसगववािहनीम॥

ु ु ं
तऽ तमलसमामः

ु ु े िनिशत ैः शरैः।
सा तने बिलना राा ययध
ृ ं तहु ं तमल
ूव  ् ४२-५३॥
ु ु ं रोमहषणम॥

ु  ैिविावणम ्
 गवस
ौतकीितना

ततो िविावयामास भपितललया बलम।्
् ु ूाप पर
गाव तत पनः ु भयिवलम॥् ४२-५४॥


ब 
गवराज ु
य ं याय 
िनगमनम ्

ता ु य ं वीणािवनोदनः।
ु परमबः
 सह स ैिनकै ः॥ ४२-५५॥
रथ ं महामााय िनययौ

 ु ु
 ं यूविः
गवराजौतकीरिदनपय ृ

ू ु ं वऽवासवयोिरव।
ततयोरभ ृ
ु े स ैिनकाः िविवधःै शरैः॥ ४२-५६॥
पररं िनज


तऽ सछमाकाश ं शरौघ ैभयोरिप।
जयः पराजयो वा ा तऽ सिमतौ तयोः॥ ४२-५७॥


एवमिदनाासीदकप ं भयकरम।
ं ्

p. 408) ू
भपितना 
गवराज ु े बलिविावण ं च
धनरािददो

ततो गवराज ु ू
े भपितः॥
घनिद ४२-५८॥


जऽहयाािप  
सायकै नतपविभः।
िदशः ूापयामास तदीय ं सकलं बलम॥् ४२-५९॥


गवराज िवषादः


श ैरजमालो नपृ ं गवराडिप।
ु ैिवषसाद
परािजत ं त ु बलं मनज  ह॥ ४२-६०॥

गवराजन ु
 े मानषबल 
े गावाूयोगः

ू े
िदा ैः सदयानिमित ु
मा महाितः।
गावम ् ु े बल॥
 ं िचपे स तिन मानष े ४२-६१॥

ु ैिवमोहनम ्
तने मानषस


तने ैव मोिहता सवा  ौतकीितविथनी।

 ं ु े ४२-६२॥
े ितवे च सयग॥
गावाूभावण
ु  ृ ्
े िदा ं नाप त ं नपम।
सदशनूभावण

ु ु
 परोधिस
ततीकाराश ौतकीतः ृ े
विनवदनम ्

ु  े ु िदनिभयोगतः॥
ौतकीितदाष े ४२-६३॥

न शशाक ूतीकत ु परोधसमयात।


ु ्

ृ ं िवापयामास नप
व ृ ु े ४२-६४॥
ै परोधस॥


परोधसा ु  े ू  ं
सदशनशरणवरणोपदशपवक

िनिखलामोपदशनम ्

 परमािवशारदः।
सोऽभाषत धमः

p. 409) ु  मा भ ैषीमवे शरण ं ोज॥ ४२-६५॥


ौतकीतऽऽ

ु  ु  ्
 ं दवे ं सदशनवपधरम।
ूणताितहर

िदााणामशषाणा ं ूसित े ् ४२-६६॥
ू ं परमरम॥

ु ं ु े
एव ं भतू े महाचबे चतःषरसयत।

निमयाित ू े ४२-६७॥
े दवे ं म े ाय भपत॥

ु ु ं सहाराधर
िषिभजमम ं ं परम।्
े ं िवलोकय॥ ४२-६८॥
एव ं ाा च जैत ं म ं सना


इमानिखलाा े सः।
उपिददश


तने जातबल ौतकीतः ु ु
 पनयायागमनम ्


ूितगािखलान ्
मान ्   ् ४२-६९॥
ूवतकिनवतकान॥

ु े च समाम
पनर ं ं स राजा सिमितजयः।

तने स ैिनकमोहिवमोचनम ्

् ं सना
ाा दवे ं जपन म े ं समलोकयत॥् ४२-७०॥


ततः सामवाासौ ूावतत महाहव।े

ु ु े ौतकीतिवजयो
पनय ु   
गवलोकवशीकरण ंच
पनः ृ े यु ं सनयोभयोरिप॥
ु ूववत े ४२-७१॥

िदा ैः समरे राजा िजा वीणािवनोदनम।्


तोकं वश ं चबे चबवत बलाितः॥ ४२-७२॥

p. 410) ु
ततः परूागमनम ्

सतः ं ारण ैरिप।


ृ िसगवः िकनरै
ु ूाप पर
भिशाला ं पनः ु िवजयिौया॥ ४२-७३॥


समियवाशासोव ु 
िदव ं सरपितयथा।

ु 
सदशनूभावािित ु परोधसा
पनः ु सह मणूकारः

ु 
सदशनूभाव ृ िवितमानसः॥ ४२-७४॥
ा

ु ु
परोधसमपाग लिमव पावकम।्
मयामास तने ैव ं राजा राजीवलोचनः॥ ४२-७५॥
े ु
ं भगवसादहतककथनम
सपदो ्


दवूसादागती ममये ं
ु े 
समिनिमवशमागता।
लोकारं चािप तथ ैव म े
ु एव दवः॥
मिय ूसादोख े ४२-७६॥


भगवसादात  मोलाभ े सशयाभावकथनम
ं ्


ससारभीत ममापवग
ु 
ूदात े चबवपधरोऽयम।्

इऽ शा मम नाि कािच-


े ु
दतः परं दवमपाह ु ४२-७७॥
े त॥

p. 411) ु
राजान ं ूित परोधसा ु  ु े
सदशनूितापनापदशः


इव ं नपित ु
ृ ं परोधाः

कतािल ु
ं ूाह महानभावः।
ू ं
िवमानम ं बवणकट
िवधाय चबोपपद ं ससाम॥् ४२-७८॥

इह ूिता सचबम े

िषिबां सिनवतकाम।्


यथोप ं बभषणा ं
ु  ं पजय
सदशन ू सविस
 ै॥ ४२-७९॥


राा तथ ैवानानम ्

े ु ूितग
इवमः ू 
ृ मा
 ु
स त वा ं परमाथयम।्

अकारयत कारियतद -
थ ैव तिगरे स राजा॥ ४२-८०॥

तदथ राा िजाना ं विूकनम


ृ ्


शत ं स िवशिधक ं ु
ं िजा
े े
समतो दविनकतनात ्
सः।
ततः ूिता धनािन दा
ु स तः॥
बिन बी भवः े ४२-८१॥
p. 412) ू
िवभितम ं च िवधाय दवे ं
ु राजा समवाकामः।
ममोद

ु 
ततो भगवसादािाः परमपषाथलाभः

महालय े तऽ सम  दवे ं


िदन े िदन े ूासमकामः।

े ैव िवमसः
ततोऽिचरण
परं पदं ूाप च तसादात॥् ४२-८२॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु ु  ं नाम
काशीराजौतकीपाानवणन

िचािरशोऽायः॥ ४२॥

आिदतः ोकाः २६७३


जलधरवधोपायिचन ं नाम िऽचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

क ं
जगबमयकथताूः

नारदः -


पृािम ा ं पनिरद ं म े सकलर।
ं शस े
् ु सव जगबमय ं या॥ ४३-१॥
े परा
ूोमतत

् ं माच कदा दवन


तत कथ  ्
े े दिशतम।
वा ु
े मवे नाोऽि त े भवनऽय॥
े ४३-२॥

अाययने तरकथनायााियकाकथन े ूथम ं



दवादीना   
ं धममागूवतकिनपणम ्

ु -
अिहबः

ु मनयः
सरा ु ु ू
सव मननवथा।
  धममागूवतकाः॥
राजानः सववणा    ४३-३॥


दानवादीना ं धमिवघातकम ्
p. 414) ू े
तथ ैव दानवाः सव भतवतालरासाः।
ू नरा पशवो भीमपा दवः॥ ४३-४॥
बरा

ु ूाा योिनम े जना मन।


तथ ैव चासर ु े

एत े सव सदा धमिवस ु  े भृशम॥् ४३-५॥
ं ं कवत

ु
पािपना ं िवनाशोपायिचयािहब े
मिशखरगमनम ्

 कन
अत े पापकमाणः े ु
े नँययिरहम।्


परा ं िचामपाढो े ू ु
मकटमपागतः॥ ४३-६॥

े े  ्
तऽ समािधमाित त तजोिवशषदशनम


तिन समािधमााय समासीन म े णात।्
  महः परमभारम॥् ४३-७॥
 ू दश
आिवबभव

्  ु  ्
ू  ं पनशनम
भीितवशात आथवणमोारणपवक

  ु रयम।्
ततशनामाथवणमदै

तमरन ्
महाममिा ु
ं तहः पनः॥ ४३-८॥


तजोम ु  ु ू  ं ूः
े सदशनपषसााारपवक


तिन िवदी ु ं किपलम।
े महिस पष ृ ्

ऊरत ं ् ४३-९॥
 े ं िवपा ं सहॐािदसिनभम॥


सहॐारसमायचबमित ं परम।्
ु ् ४३-१०॥
ु   सदशनमनाकलम॥
ालामालासदश ु 

p. 415) ु कपृ
ा कं कतः ु
े मकतोभयम।्

ूीतने भगवता पापनम ्

् े ं िनिधः॥ ४३-११॥
ततः ूीतः स भगवानवदत तजसा

ु  नाा ातोऽ ूभृतीर।


अहं सदशनो

रालोको महालोको यत तवाह ु 
ं सदशनः॥ ४३-१२॥

् ु ु ाहतकािदकथनम
वैकु ठात ागमनािहबानिजघृ े ु ्
वैकु ठधामिनलया ं िु ं समपागतः।

ु ् ४३-१३॥
ु रचरमतम॥
िऽभावभावनायै

ु ं सवलोकनमृ
िनमिहत ं ग  तम।्
े ् ४३-१४॥
ृ ं वदसागरात॥
ूम मितमानात


पीयषिमव धायत ्
े  या े
परमर।
अतो मतनःु ूाो भव ं िकं करोिम त॥
े ४३-१५॥

अरं न ैव पँयािम तव दामोदर च।


 तथ ैव िय शकर॥
अतो यथाऽ वतय ं ४३-१६॥

ु े भगवित ािभूतिनवदनम
ततोऽिहबन े े ्

इा ्
ु िवरत े तिन सहॐािदसिनभ।
ं े
े ् ४३-१७॥
ततोऽहं िवितोऽवोच ं तमूितमतजसम॥

भयासो ु े पापा धमासधकािरणः।


ू ं भवन  े
े ं िनमहमाकापाय
तषा  ् ४३-१८॥
ु ैनाशयाहम॥
p. 416) इित िचापरे योगमाित े मिय मराट।्
ृ
ं चािवरासीाय िनविमित म े मितः॥ ४३-१९॥


दैािदिवनाशनूाथना

अत ैः पीमानषे ु साधषु ु ितमाऽतः।



आग ं ूयने सा ं साधय च ूभो॥ ४३-२०॥

े ु े  कै लासगमनम ्
भगवता तथ

े ु गतः सोऽहमिप कै लासमगाम।्


तथा

ं 
अऽारे जलधरवधाथिम मालोचना

ं े दानवने िनपीिडतः॥ ४३-२१॥


ततो जलधरान

वासवो मयाचब  
ं े सह सवमण ैः।
श ैर ैरजं दानव रानः॥ ४३-२२॥
े त ं पाप ं नाशयामीचोदयत।्
िनरी कन

ु ािभूायिविनवदनम
तऽ वायना े ्

ततो वायःु समाय


ु ुं ् ४३-२३॥
परदरमथाॄवीत॥


सम ैथा श ैरजोऽय ं महासरः।

धाऽा दवरो ो बलवीयसमितः॥ ४३-२४॥

्  धमकतिरवोितः।
िदधित जगत सव ू े ु
सवलोकर ु
 े े ौीमूमये े महातौ॥ ४३-२५॥

े े े महादवे े शकर
दवदव ू
ं े भतभावन।

तिािहत ं तने नशसन ु
ृ ं े सरािरणा॥ ४३-२६॥

p. 417) ् ं ु वतत े तने शकरः।


तिन परमसबो ं
अतमिभगामो वधाथ चािरणः॥ ४३-२७॥

ृ ु े ैव त ं दवे ं ूाथयामह।
बहितमखन  े
स एव तऽ व ं जानाित भगवािनित॥ ४३-२८॥
ु ं ं ग ं ु शबण
ृ शकर
वायवचनमीक े बहितूचोदनम
ृ ्


िवरत े पवन े तिन बाढिमाह वासवः।

बहितमथासीन ् ४३-२९॥
ं िलतानलसिनभम॥


े भगवान पाकशासनः।
अगहातजा

जलधरवधाथ  मिभग िपनािकनम॥् ४३-३०॥

् ु िनहिनसशयम।
स तिन परमबो ं ्

ु  ु सवष ु भवानवे परायणम॥् ४३-३१॥


सरकायष

े कै लास े चशखरः।
अतोऽिभगता ं दवः े

् ृ े कै लासगमनम ्
इवचनात बहतः


इवचन ् ु
े तिन पत ु े े ४३-३२॥
े सरर॥

् ु वाितः शबपिजतः।
े तत ूितौ
तथित ू
् े
कै लासिशखरं ूायात ूनाराना॥ ४३-३३॥
ं  ्
तऽ शकरदशनम

तऽासीन ं सरैु ः साधमाान


 ु
े समनोहर।

p. 418) मामरःूय ृ े िवितमानसम॥् ४३-३४॥


ु े त ु न

ु ं
सोऽपँयदारागवानारसिनभः।

ूिणप समाय ् वाितः॥ ४३-३५॥
मामौषीत स


जलधरवधाथ  बहितना
ृ ं ु
शकरितः

े े े ूसीद जगतः पत।े


ूसीद दवदवश
 
ूसीद सवगीवाणपालनाकर ूभो॥ ४३-३६॥

् े ूसीद सरवित।
ूसीद भगवन दव ु

ूसीद िविवानवािरध े परमर॥ ४३-३७॥


नम े ोमिनलय नम े नागभषण।

नमः परमकाण नमिपरदारण॥ ४३-३८॥
ं धाता ं वषारं हिवं ताशनः।
सदसं मकारिमं यमथा॥ ४३-३९॥


ं पाशपािणं सोमो िनर-ऋितं ्
मत तथा।
ु ं ं िव ं िवतोमख॥
मािदो वस ु ४३-४०॥

मं महा
ं ं महकार
ं एव च।

भतािन ु ू
ं ससािण िवािव े तथा भवान॥् ४३-४१॥

े चराचरिमद ं जगत।्
िकमऽ बनोन

मवे भतनाथश 
े सवकारणकारण॥ ४३-४२॥

p. 419) े
िितसिललसमीरोमतजःसहॐ -

ितशिशयजमान ु
ू  े तम।
ैः पणदहाय ्

ु  यमाणाय िन ं
परममिनमनोिभमृ
ू  नम॥
भवभयिविनह े िवमत े ४३-४३॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

जलधरवधोपायिचन ं नाम िऽचािरशोऽायः॥
ं ४३॥
आिदतः ोकाः २७१६

ु  ु
 ं नाम चतािरशोऽायः
सदशनपूदशन ं


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु े शकरणागमनकारणूः
ितूीतन ं े

ु -
अिहबः

ु ं कशलमाभादमवािदषम।
इित व ु े ्

िकमागमनकाय त े वद वाचत े इित॥ ४४-१॥


बहितना ं
शकराय ु  े
सरकायिनवदनम ्

ु सकलं ूाह समागमनकारणम।्


इः
ं कपािनध
शभो ृ ू ् ४४-२॥
े दवे ौयतािमदमादरात॥
 े ु सवश
सवलोकष ु ं मनः।
 तव सानमह
अतिदशकायाथ  ामहं शरण ं गतः॥ ४४-३॥


ं इित ातो दानवो चितः।
जलधर
अिनश ं बाधत े दवान ्
े ॄदवरो बली॥ ४४-४॥

ु सरपितथा।
अशाध े सव सराः ु


मयाचिबर ं ू ैतणाः॥ ४४-५॥
े सव सभय

 रणमधिन।
े महता ो वारो
वरण ू 
p. 421) ु महादवात
महासरो े े नासौ िवनँयित॥ ४४-६॥

एव ं सम
ं ्
शबो मामवादीत समणः।

महासरवधोपाय ं भगव ं िऽलोचनम॥् ४४-७॥

े न पँयािम त ं ग शरण ं िशवम।्


अरण
ु ् ूाथयथाः
  े ं
सरकायाथमतत  े िपनािकनम॥् ४४-८॥

ु पतन
इः ु े काशिमहागतः।
ु सव सिखनो
तथ ैत े सराः ु िनपिवाः॥ ४४-९॥
े ु पावतीनाथ
भवयः  तथ ैवाश ु िवधीयताम।्

ं े जलधरवधूिता
शकरण ं


इोऽह ु े ४४-१०॥
ं तदा तने िचाढोऽभव ं मन॥


तदतदिभवीाहमवोच ं वचसा ं पितम।्

जलधरमह ू ं हिन े पापकािरणम॥् ४४-११॥
ं बर

ु 
 दैिनमहसाम  सदशनूसाद े ु
हतापनम ्

ु  ु 
समािध म े ः सदशनवपधरः।
 ु
मो मिवदा ं ौे सवमसमवः॥ ४४-१२॥

 
सवाथसाधको  ं
िनः सवभयकरः।

सवऽाणूवीणोऽय ु  
ं चतवगफलूदः॥ ४४-१३॥

िवारणरतः परिवािनवारणः।
p. 422) 
आथवणोऽिप  ु
षाणः षणौगोचरः॥ ४४-१४॥
ु ं िनरी
अँय ं महसः प  ं तदा मया।

ममरता ं
तिबवित ु  ् ४४-१५॥
 सदशनम॥

ु 
ु ं च ूीतोऽहं मनदशनात।
 ं तने ैवम ्


परमोमिनलयो भगवििककरः॥ ४४-१६॥

काय तवाशनाग
ं े ृ
किर े मतः तः।

इासौ ु  ु 
े सदशनवपधरः॥
गतो दवः ४४-१७॥


तने ैव त ं राानमपनािम मा िचरम।्


सौदशनिवामहणाय ं ं ूित बहतः
शकर ृ 
े ूाथना

ु परमूीतो बहितरिप
इः ृ रन॥् ४४-१८॥

ु मिय।
ु ूाह यिद सानमहो
ूण च पनः

सौदशनीिममा े म े भगविित॥ ४४-१९॥
ं िवा ं दिह

ं े त ै तपदशः
शकरण े
ततोऽहं महत े त ै िवा ं ूादा ं महान।े

लिवने बहितना
ृ ु
िहमवटे तररणम ्

ता ं ला परमूीतो जगाम िहमवििरम॥् ४४-२०॥

् े ु
तिजाप भगवान ममतमनमम।्


बहितना ु 
सदशनसााारः


ततोऽ सिनिध  ृ ् ४४-२१॥
ं चबे परमायपधत॥

p. 423) ्
चबवत स भगवान सौपः ु 
सदशनः।

िवितने बहितना
ृ ु
त िभजकारणूः

ु  ् ४४-२२॥
त ं ा दीवपषु ं ूस ं कमूभम॥


ु ं सवभतानामनमहकर
िभज  ू ं परम।्
ू ् ४४-२३॥
शचबधरं दवे ं िदमािवभिषतम॥


पीतकौशयवसन े
ं नऽयिवरािजतम।्


आधारं सवशीनामाणा ् ४४-२४॥
ं च परतपम॥

त ं ा िवयािवः पू ूिणप सः।


ु भवान॥् ४४-२५॥
िकिमदं भगवँोके ूिथतोऽभजो

ु ं
मनपसानः ु मम।
ूारासीः परो

ु  े ूितवचनम ्
सदशनन

ू ु
ौयतािमपाम ु
ूवाच ु 
सदशनः॥ ४४-२६॥

अनषे ु सौदशनहष ु  ूाधाम ्


 ू े ु चतणा

ू सहॐशः सि मम ा


हाः े
ृ यथया।
तषा ू
े ं ूधानतो हाारो े ४४-२७॥
मम वात॥

े ं पिरगणनम ्
तषा
ु े माम।्
ु ं ूथम ं िवि ततोऽभजमव
िभज
ततः षोडशह ं त ु मा ं िषिभज
ु ं ततः॥ ४४-२८॥

ू ु ु 
हाराणामपासकानमहाथम ्

ू े
हारायनकािन ु
तापासककामतः।

p. 424) ू ु
हचतय ाभािवकं िनं सािकं च

ाभािवकिमद ं प ं िनमसािकम॥् ४४-२९॥

अपयिवनाशािदरिहत ं परम ं मम।

े ु ु 
अषामपासकानमहाथिनगमनम ्

ु  मिानािमित िितः॥ ४४-३०॥


अानमहाथािन

ातपारािूितपादनम
ु ्

अिमय ं पम ं दवदानवै
ः।
ं  ु
अमीमाममयादमचगचरं तः॥ ४४-३१॥

े षीकशथाहमिप
यथा दवो े वात।े


बहितना  
तिपदशनूाथना


इव ु  ु  ् ४४-३२॥
ं त ं दवे ं सदशनवपधरम॥

 ं वरः।
ूिणपाॄवीदने ं वाितवदता
ु ् ४४-३३॥
य े िवमय ं पमचाषमसीमकम॥

योगा ूपँयािम त े दशय साूतम।


ं ्

 ्
भगवता जगबाकपूदशनम

ू  ् ४४-३४॥
भगवानिप िवाा कीय ं पमिजतम॥


दशयामास ु े योगाढाय नारद।
गरव
स िवितमना दवे ं वीाचब ु ितम॥् ४४-३५॥
ं े परः
 ्
तिपवणनम

p. 425) ु े -
िवोदराबासभीमदह
ू  ं करणाितरम।्
मपवप
ु 
समजरसि -
् ४४-३६॥
परःसहॐातचबमालम॥


पदावलिरदडमाला -

िवराजमान ं ितमाभि।
ु 
यगाकालिलताकजाल -
ु ् ४४-३७॥
िचूभोिकरीटशोभम॥

  ू  -
महाणवावतिवघणमान
ु ं ु ्
िपशनऽे ं सरसघजम।
ु ं
िवशदारललोकं
ु ु ् ४४-३८॥
जगद ् मस ं ॅकटीकरालम॥


शशातारागणकीणिव -ु
पदाभहाराितवस ं तम।्
ु ृ
समितदीिमाल -
ृ  ् ४४-३९॥
महाजालं धतसवशम॥

p. 426) े
तजोमय ं दीिकणायमान-
ु 
यगाकालाकशशाविम।्

े ं ू  े
दहसपणदगराल -
मलितोममहीतलं च॥ ४४-४०॥

ू  ् ृ
 बहतमहािधगमः
अपवपदशनात े

ू ु -
झणणािरतनपरािद
ू 
िवभषणाराविवकीणिवम।्

अपवू  परमूमये ं
ू ु े ्
िनरी चाममहदािददवम।

ु  ु
ं े तने सदशनितः
लसन

ं ं ूितल कात
ततः स सा ृ ्

ु दवे ं िधषणो माहाा॥ ४४-४१॥


ताव
ओं

नमो नम े भगवज


ु  ानमयप।
सदशन
ु े
सदा टाशषसमशे

धतािखलावरजमाय॥ ४४-४२॥

p. 427)   च भिरधा
अवायवीयाय ू े
ु 
समकाणगणाणवाय।
ु े ू  े ते
िवशतजोमयमतय
ु 
नमो नमबवपधराय॥ ४४-४३॥


नमो जयायातलिवबमाय

समािौतऽाणसदीिताय।
सहॐचबाय सहॐनाे
ु 
नमः सहॐारवपधराय॥ ४४-४४॥

े े
जगिनिितहरण ैकहतव
 ु
भवाणवोरणसनािवकाय त।े
मणूितभटदैदानव-
ु े े नमः॥ ४४-४५॥
ूमािथन े िनभृतसतजस

ु ु
मधिरपमनसो यथा यथा
ूथमत एव मनीिषत ं िवभो।
तव पदसरसीहं यतो
जगित करोित मनीिषत ं तथा॥ ४४-४६॥

ृ े
िताशषािौतजनमहापापिनचय -
े ु
ूवाहागाधािवचरणपहयग।
  ं ृ
दीयािचवारािनिधकणकताािदनकृ-
े ु
शााहशतपरमधा े नम इदम॥् ४४-४७॥

p. 428) ं 
जगालसवतचबान े ते
ु  ु े
चतवमामराय िनम।्

नमो िनगोिवसवारसाा -
ु ं ू  े ात॥् ४४-४८॥
तलानसदोहपणान

ु ु ृ ैकजिन-
सकलसरामसतततन

ूभृितमहापदानिनकरौितमनः।
ु ुे
सकलसरासरशमिणमौिलमरीिचघटा -

घिटतपदारिवयगलाय े ४४-४९॥
नमो भवत॥

ु  ु
कलामतनािडकापािधकालहीन त।े
  ू  े ४४-५०॥
नमः यिजनाशविजतामतय॥

व े वरयमिप
े ू -
वानसाित भिम
े ु
मृहयगणमािौतवलं ाम।्
ु े
अीणपयजनलमशषव ं
े ् ४४-५१॥
िवामय ं परमभौितकिददहम॥

ं 
तिपोपसहरणूाथना


ा ं ततो न िवरीश जगमिन ्

मष ु न ैव िवबधष
ु े ु न चापरष।
े ु
ु ं
े परं िवरतोऽपसहरा
वदाः
प ं भयावहमचरं ूसीद॥ ४४-५२॥

ु  े ु े भा
सदशननाभजन ु
ू पाितगकथनम ्

ु ु
े गणा
इन ं ृ ्
भगवाबपधत।
p. 429) ु ूभः॥
 ू ताम े तदा भजः
आिवबभव ु ४४-५३॥


ूसवदनः ौीमान ाजहार गु ं तदा।
े ् दिशत ं पम ं दवदानवै
तदतद े ः॥ ४४-५४॥

 ्
े िवना दवे ं जनादनम।
स ं मा ं न परो वि

ु 
सदशन भगवियाशिपिनपणम ्

गमतत ्
ु े िबयाशिरह े
ं दव 
शािणः॥ ४४-५५॥


अतायमिखल ु े
ं मय ैव िबयत े मन।

जगािद सकलिमारधीयत॥ ४४-५६॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु 
सदशनपूदशन ु
 ं नाम चतािरशोऽायः॥
ं ४४॥

आिदतः ोकाः २७७२


ु  ं नाम पचािरशोऽायः
कशजोपाानवणन ं


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

अािवािदिवषयकः ूः

नारदः -


भगविदमाात ं परात ् े
परमर।
अािवािवा च परिवा पतः॥ ४५-१॥

 े
तािभः िकं सात े दवे तािभः िकं वा िनवत।
े तिजानािस तमाच िवरात॥् ४५-२॥
मवै


अिवाकायिनपणम ्

ु -
अिहबः

ु े त् े कथयािम यथा ण।ु


परम ं गमतत
अिवया परं प ं जीवापरमानोः॥ ४५-३॥


सछात े ं त ु िनवत।
े तयोवदन  े


अाानकायिनपणम ्

् ं ान ं ूजायत॥
अायोगािधगमात पर े ४५-४॥

p. 431) िनवत े तथानािदः ससारो


ं बनाकः।


परिवाकायिनपणम ्

ु 
परपिवानादपनभवलणा॥ ४५-५॥

ु सदानफलानघ।
सात े परमा मिः
ु मन॥
अनािदकालिसािन ूानामना ु े ४५-६॥

 िनर े सवासनम।्
भिवािण च कमािण

 ं भोग ैकनाँयम ्
ूारकमणा
न िवनँयित भोगने िवना ूारकम  यत॥् ४५-७॥

्  समासने भवतः किथत ं मया।


एतत सव

  े
ूारकमिवनाशककमिवशषसदसावूः

नारदः -


ूारकम  भगवन नाँयत े कन 
े कमणा॥ ४५-८॥


न िवनँयित वा िकिदतत ् े
े कनािप 
कमणा।

ु े
तितिववया कशजितहासोदाहरणम ्

ु -
अिहबः

े ु े पराविमितहासिमम
ऽतायग ु ृ ु ४५-९॥
ं ण॥

् ु
आसीत कशजो े ु महीपितः।
नाम जनकष

ॄिवत परमोदारः ूजापालनतरः॥ ४५-१०॥

p. 432) ु
कशज े भृश ं पीडा
महामोहन


त भमडलं सव शासतः पृिथवीपतः।

एकदा त ु महामोहः ूारासातापनः॥ ४५-११॥

कारं भृश ं तने पीिडतोऽिप महीपितः।


यातीित य ं न ैन ं जीगणदिमऽहा॥ ४५-१२॥

ु ु पीडाितशयः
उदासीनािप त ममः

ु पीिडतने वारं वारं िवशा ं पितः।


पन

िनतरा ं पीिडत त िचाूकारः

् चमयमाकिको
अिचयत तदा े बली॥ ४५-१३॥


मरािनरत ं बाधत े मामनाथवत।्
े कारणने ैतदागतम॥् ४५-१४॥
न शाित य ं कन
ु ु
त कलगयावािभगमनम ्


इित िचापरो राजा जगाम गमिरम।्

ॄघोषयतु ं पय ् ४५-१५॥


ु ं हिवधमािधवािसतम॥
ू

ूिवँयाः समासीनमगारे तपोिनिधम।्


ृ ं िवविमवापरम॥् ४५-१६॥
ॄिविः पिरवत

ु ु ं ददश  िवनयाितः।
याव ं कलग

ु े वािनवदनम
कशजन ृ े ्

त ं ूण महाानिमद ं वचनमॄवीत॥् ४५-१७॥

p. 433)  एव मया िवा परा ूाा तथापरा।


परिवानलन 
े ैव दध ं कमािखलं मम॥ ४५-१८॥

ु ्
ू  ं िवना कम  ूारिमित च ौतम।
पवापर
रालाभः फलं ूा ं ूार त ु कमणः॥
 ४५-१९॥

इित म े वतमान ृ
ःसहः ितभनः।
ूावतत महामोहो माऽपिरतापनः॥ ४५-२०॥

े ैतदागत ं क ं कन
कन े वा शस
ं शाित।

याव ूितवचनम ्


ु भगवान ाजहार
तने ैवमो ु ् ४५-२१॥
कशजम॥


शरीरसृःे फलभोगाथम ्


सखःखोपभोगाय े ं दहकनम।
दिहना े ्

ॄिवरीरािप तथाम ्


अिप ॄिवदा ं दहथ े
ैववधारय॥ ४५-२२॥


तत तवािप  फलम।्
े भो ं कमणः
शरीरण
 शरीरण
िबय े यािन कमािण ु ४५-२३॥
े तवािप त॥
तषा ु
े ं फलािन भ े कवल
े ं न कदाचन।

महामोह पापफलम ्

े े ४५-२४॥
अतः पापफलं िवि ूामतहीपत॥

p. 434) ू
तारणभतपापिनपणूिता

ण ु यनागतो
े मोहतः कथयाहम।्
उाद महोादिाप ू 
े मछना॥ ४५-२५॥


साकारी ृ
िवोभः ूलापी ितभकः।
 े ूािणिहसकाः॥
अौ दोषा महापाप ैजाय ं ४५-२६॥


राामादािददोषोिकारणिनपणम ्


ॄादडनिवधरस े सतामतः।

े े
ारादवतािबोपणाृ े  ् ४५-२७॥
पतवधात॥
े  े
े ॄाणातिनिमतः।
ॄदयापहारण

मयादाभकरणादगागमनादिप॥ ४५-२८॥

ृ
एत ैनपाणा ृ
ं जाय े दोषा े कारण ैनप।


यादऽ ् ु
राजवधात कशज महामोहूािकथनम ्

 ् ४५-२९॥
अयु े वधीः पवू  महाराज ं सधािमकम॥

े े पापनानन
एतहोपभोयन ू े
े े भपत।
ू  पापा भव ं भयदाियनी॥ ४५-३०॥
ूाये ं मछना

ु 
सदशनमिहाानामिप दोषाणा ं िनयने नाँयम ्

 े दोषाािवधा अमी।
सौदशनूभावण
ं े े त ूणँयित॥ ४५-३१॥
िवनँयि न सदहन

p. 435) ु  ं े
सदशनूसादसपादनयोपदशः


अताधन े य ं का िवचारयन।्
 ्
ूथम ं मडपािदिनमाणम

ं ु ् ४५-३२॥
ूथम ं मडप ं तु ं सवमलसयतम॥


बसमाकीण ततोरणमिडतम।्


शौमिवताना ू ् ४५-३३॥
ं िकिणीजालभिषतम॥

बजसमाकीण पताकािभरलकतम।
ं ृ ्


मादामसमाकीण  बमापिरृ तम॥् ४५-३४॥


ौमािभवित ं दीिपकासमलकतम।
ं ृ ्


षिशदिवार ु
ं चतःपाशता पदैः॥ ४५-३५॥

ं ु ्
ं ं र ं मलाकसयतम।
आयामैः सिमत
ू े वािसत ं िवतः िशवम॥् ४५-३६॥
चनागधपन


सरतीतीरे मडपिनमाणिविधः

एवमवे सराटे शु े पराद


ु ् बिहः।
शीय ं कारय काण मा भ ैषीमा  िवचारणा॥ ४५-३७॥

तऽ ागमनूिता

तऽैव चागिमािम किर े कम  शािकम।्


े ं राोऽनानम
यथोपदश ्


एवमवित ु राजा िविनययौ॥
ूा े गरौ  ४५-३८॥

p. 436) ं
ततः स परमूीतः समाय च िककरान।्

यथोलण ं तऽ मडप ं समकारयत॥् ४५-३९॥

याव तडपगमनम ्

े तोष ं शः शमियत ं ु मिनः।


ूभावण ु
ु िविच सः॥ ४५-४०॥
तथािप राजधमऽयिमित बा


जगाम मडप ं तऽ शप े शभु े िदन।े
मडप पिमभाग े राजासनकनम ्

िशिनः स समाय राजासनमकयत॥् ४५-४१॥

अ पिमिदाग े तृतीय े समलकत।


ं ृ े


ूाागयम े होमकडकनम ्


ूाागयमऽ ु ् ४५-४२॥
होमकडाकारयत॥

े े ू  ु
िवमानलणोपतविदकालमधस।

चबाकतीिन ु
कडािन कयामास सादरम॥् ४५-४३॥


म े अिद ु च कडकना

ु ु ं त ु म े का
ताश ं कडयम ृ ततो बिहः।

अास ु िद ु कडािन तथ ैव समकारयत॥् ४५-४४॥

ु ु
े क, म े यो कयोः
ूितकडमकै ापनम ्

ु ं पिरीय  कलमान भारसिमतान।
ूितकड ं ्


ापयामास कडाना ू   ु सवतः॥
ं पवपाष  ४५-४५॥

p. 437) ु
कािन राजताौ सौवण  मम े उभ।े
गतोयने पणािन ु
ू  नवरयतािन च॥ ४५-४६॥

ु  ्
यावने य ं काचनम

ु साध शतानने धीमता।


ततः य ं मिनः
ु ु ैथात ैः॥ ४५-४७॥
े गप
ौमैिभराव

ु े ु दवमावा
ं ृ च कष
अलक े सादरम।्

अचयामास ू ू ः॥ ४५-४८॥
े धपदीपूसनकै
मण


यूितािवलखनािद

े ु
महाय ं ूिता मकय ु
ं गः।
 ् ४५-४९॥
दवे ं िवना महाय ं सवमसमितम॥

पटे िविल पव  ं ु ्


ू ं सविदासयतम।
राजासन े िवकीयतत ्
 ततत ् ् ४५-५०॥
सोरदम॥

आरोपयामास तदा राजानमिमतौजसम।्


ं ु ं िवतान ं त चाकरोत॥् ४५-५१॥
स यपटसय

ु  मिणजालपिरृ तम।्
िनमाय च सवणन
यथोलण ं य ं दपण े ् ४५-५२॥
 े च वशयत॥

ु ं त।े
ू  े ससृ
तथ ैव गोरोचनया भजपऽ
ु  ू सिल
सवणसा ं  ् ४५-५३॥
य ं िदाविजतम॥

p. 438) ् ु
े समितम।
िशरधारयिाो यमतत ्

 े ितलकं भना चाकारयत॥् ४५-५४॥


सौदशनन

तताौ समाय ऋिजो मिनितान।्



सयतान ् वान िवूान
वै ् ् ु े ् ४५-५५॥
िदशाकडयोजयत॥

ततो यविनका ं का


ृ मडप समतः।
ं ृ े ु कडष
अलकतष ु े ु सौवण
 पिरदैः॥ ४५-५६॥

ू  ििः सिहतो गः।
िवधाय िविहत ं पवमृ
ु िलतषे ु सः॥ ४५-५७॥
शतानने सिहतो जहाव


नवािदऽसय ु ्
ं ु ं ॄघोषसमायतम।

पयाह ू 
ं पवमकरोोमकम  समािहतः॥ ४५-५८॥

 यौ
ूधानकमणो ु
ु शतानो गथा।

िदशाहोमषे ु सया
ं ु ऋिजः सव  एव त॥
े ४५-५९॥

् ं
 ु ं होमान सक
 ु िनयत
आ ैिवशै सादरम।्
् ४५-६०॥
अकरोदयतु ं िनमवे ं दशिदन ं कतम॥

ु ु ं ातो मित ैः कवािरिभः।


गणानिदन ु

ममहो ु
िवशाा िवरः ूीतमानसः॥ ४५-६१॥

 ु  ः।
ू  दशिदन े राजा र ैबसवणकै
पण
आराधयामास गु ं मडप ं सपिरदम॥् ४५-६२॥

ु े सवानिजः
े गरव
िनव  ृ  ्
समतपयत।
 ैः ूितािभः समािहतः॥ ४५-६३॥
धन ै बिभधा
p. 439) े ं िदिव दववत
ूशशास महीमना े े ् ु
सधीः।

अषामिप ू ृ
े िविधः तः॥
भतानामयमव ४५-६४॥

पाशियतु ैहमैापर
 े स िवधीयत।े
कलौ च कोिटहोमने िविधरषे महीिताम।्
ूारमवे ं भो ं कम  ॄिवदामिप॥ ४५-६५॥

ु
इित ौीपराऽ े तरह े अिहबसिहताया
ं ं
ु  ं नाम पचािरशोऽायः॥
कशजोपाानवणन ं ४५॥

आिदतः ोकाः २८३७

ु 
सदशनहोमािपिरमाणािदिनपण ं नाम

षािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


राो होममडपानागमन े कतबमः
नारदः -


दैवाा मानषाािप ू
भतािदिभरथािप वा।

दपात ूितबलाा 
ैरराय ैमहीपितः॥ ४६-१॥

ु े होममडपमािदतः।
यिद न ूायादव
ु   े महामहाः॥ ४६-२॥
ततः कथ ं महीभतिनव

ु -
अिहबः

् ु  परोधाः
ण ु राजा न चते कयात ् ु ु
कतात ् ृ
कती।
 े ४६-३॥
स एव राः सवमाथपपादन॥


परोिहतलणम ्

ु ं
 ौितसपः
धािमकः ु
सशीलः सवाक ् शिचः।

ं ु ितमान
अिभजातोऽनहकारिितः ृ ्
वशी॥ ४६-४॥


दशकालिवभागः शािरतितः।
p. 441) ृ
अूधोऽूमादी च वदाो नयकोिवदः॥ ४६-५॥


उपायोपयिवी ू लोपः।
यायजको

दैविवत िूयवादी ् ु ४६-६॥
च वैिदकः सवान ूभः॥


िवभपी ् 
 कमठोऽनघः।
च कायिवत
े ृ
िहतािहतािहाननपाणा  ं
ं सवसमतः॥ ४६-७॥


परोधस   
एव राः सवकायकतृ  म्


 राा ं गकः
ईशो लभो ु
परोिहतः।
े ४६-८॥
ईशो िह मो राामघौघिविनवारण॥


अतः स एव राा ं िह रािविधमथाहित।

एविवधो गय ृ  े ् ४६-९॥
ु  स सॆाद ् नपितभवत॥

 ु 
दीघायिनःसपः ादरोगः परवीरहा।
अवमहाा जाय े पीडािषय े न िह॥ ४६-१०॥

ताशपरोिहताभाव े राोऽिनकथनम ्


त ं िवनाो भविाो ु  परोिहतः।
गवाथ ु

िवपरीत ं भवते त महीभतनु  सशयः॥
ं ४६-११॥


कादीना ं पिरमाणािदूः

नारदः -


पिरमाण ं च काना ु ु
ं ॐवाणा ं च लणम।्
ऋिजः कीशो  ूकारािखलं वद॥ ४६-१२॥

p. 442) उमपिरमाणम ्

ु -
अिहबः

ु गोदकै
शै  
भारपिरमाण ु ू
ैः सपिरतान।्


सौवणराजतान ् ु
कान ् े ु ् ४६-१३॥
कारयिददममम॥

ममपिरमाणम ्

अधभारभृ ् ु
तान कान ्
ममोऽय ृ
ं िविधः तः।

अधमपिरमाणम ्


तदधनाधम ू े े िनणयः॥
े प े परयदष  ४६-१४॥

ु  ्
यथािविध ॐगािदिनमाणम

यथािविध िवधयौ ु ु मिनसम।


े त ु ॐवौ ु


ऋिा

ृ ु ावातः॥
ऋिजः सािकानौ वणयाै ं ४६-१५॥

अमािदिविधः

े च।
अम ै गाया विूाकारकण

ूधानकडयोािप ु
गकौ समािहतौ॥ ४६-१६॥
ृ ु ू े सव रामनौ रताः।
वणयालमण
 
शमीसिमिवािभिलै
राॆदलैथा॥ ४६-१७॥

ु
चणा पायसापपू ैः पालाशैजयात ्
बमात।्

p. 443) ु े सिपषा
शन ु
 मकडयोहावयद ु
 े ् गः॥ ४६-१८॥

 ु े ु शनान
अथवा सवकडष ु े े ्
े हावयत।
ु ैवािभिनव
गण   ूतीकारिवधािवह॥ ४६-१९॥

शयनासनयानादौ राः ैरिवधाविप।


े ् ४६-२०॥
ू े िवधानने िवतानािदकमाचरत॥
पवन

होमा े राोऽिभषकः

होमावसानसमय े ूयोगऽऽ
े तः।

ू  े ४६-२१॥
तऽ राजानमाय पववितासन॥


ापियािभषकािदसार ु े ्
ं गराचरत।
ु 
गवािदूीणनम ्


ततः मनाः सो िवममहबनः॥ ४६-२२॥

यथाह गरव ्
ु े दात िचािन ूण च।

भषणािन महाहािण ु
 मामिणमयािन च॥ ४६-२३॥

ु  रािन िविवधािन च।
मिणपीठसवणािन
ु भयसीदा
भव ू  ऋिजपयत ्
 े ततः॥ ४६-२४॥


एकै कमृिजः सव शतनााः ु  ः।
 सवणकै
  ै
े ं दशिभगिभवासोिभिविवधरिप॥
ूक ४६-२५॥

े दिणादानम ्
ूधानहोमकऽ  िवशषतो

ूधानहोमकऽ  त ु दिशकाय
े े
िवशषतः।

p. 444) दाद ् ब धन ं पणमकम


ू  े ं सवाहनम॥् ४६-२६॥

ं े सिहत ं मडप ं सपिरदम।्


अलकारण
 ्
ततो ॄाणतपणम

ॄाणाना ं तति ्
ु  ूीतमना
ृ ं कयात ृ
नपः॥ ४६-२७॥

े ृ  े कमयिन
राा नािभिनव  ् े
यथोिदत।
ूयोग े दिशकाय
े ु ४६-२८॥
ैव दािवद े वस॥


परोधसा  े धमः सनातनः।
ृ ं सवमष
कत
् े ु ् ४६-२९॥
राजोदाहरण े तावत सिवशषमदीिरतम॥


अषामिप ृ
 े एव िविधः तः।
सवषामष
ु  चा  समािहतः।
ू  ं ततः कयाै
पणाित

राोऽदयमाकान ् े
दिशको मिवमः॥ ४६-३०॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु 
सदशनहोमािपिरमाणािदिनपण ं नाम

षािरशोऽायः॥ ४६॥

आिदतः ोकाः २८६७


महाशाििवधान ं नाम सचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु 
ऐिहकामिकसवफलसाधकै कोपायूः

नारदः -


भगवन पमा ु
पशपाशहर ूभो।
े े ोममिर॥ ४७-१॥
तः सााताशषिवशष

ु ं शणानन
ऐिहकामिक े े लत।े
े तथा दोषा नाँय े नाऽ सशयः॥
उभयऽिप ं ४७-२॥

ु ं तने पृािम यने ैकन


इ 
े ैव कमणा।

उभयी िसिभयािननाशो भवते तथा॥ ४७-३॥

ईश ं कम  चदि
े त े कथय शकर।

ु 
ईमह ोऽो न किद ् वमहित॥ ४७-४॥

तरकथनारः

ु -
अिहबः


े कथियािम
तदतत 
सवशािकरं परम।्

 े े राामिधकारः
वमाण े कमिवशष


महाराज ैमहाभाग ैः ूयो ं जाितिभः॥ ४७-५॥

p. 446)  ू 
त िनिखलःखिनवतनपवकमीितफलसाधनम ्

आािकािदःखाना ं ऽयाणामिप नाशनम।्



आधीना ं चाशषाणा ु ् ४७-६॥
ं नाशन ं शभलणम॥


सवािरनाशन ं शा ं महािवजयकारणम।्

रोहण ं पिकर 
ं सववँयकर ु े ४७-७॥
ं मन॥
ु ं पय
परमायःूद ु ं पवनपितिभः
ू  ृ ृ
कतम।्

े ु
अरीषूभृतीनामतदनानात ्
यथोफललाभः


अरीषः शकोऽलक ं
माधाता ु
च परवाः॥ ४७-८॥

ु ु िशिब ौतकीतनः।
राजोपिरचरो धः ु 
ृ ै
कतबवितं ु ूापरमी
 परा ु नपाः॥
ृ ४७-९॥

 
िनरामया िनःसपा िवीणामलकीतयः।

तऽ राामिधकारिनगमनम ्


अतो मानषमान ु भभजः॥
ं काो भिव ू ु ४७-१०॥

ु ु े
कयरतहाशािलण ं कम  सादरम।्

े े
दशिवशषिविधः

ु ् बिहमहानाट
पराद  े दवालयऽथवा॥
े े ४७-११॥
ं े िशव े दश
असबाध े े िविवे सजलाशय।े
ू ु
पवलणयताडपादिधक ु े ४७-१२॥
ं मन॥

ु 
कयादायामिवारौ तथा राजासनाितम।्
p. 447) ु  े ं ु ् ४७-१३॥
तमतः कयादवलणममम॥


मडपिनमाणबमः

बसमाकीण मिणकानमिडतम।्
ु ं ु ं दीिपकाशतशोिभतम॥् ४७-१४॥
ततोरणसय

ं ु ं पताकािभरलकतम।
िकिणीजालसय ं ृ ्

 ं ं ु ् ४७-१५॥
सिवतान ं ससोपान ं सवालकारसयतम॥

ु ू ू
चनागकपरधपमालािधवािसतम।्


तसालसमाय े ् ४७-१६॥
ु ं होमशालािभवितम॥


कडकनाबमः
एव ं मनो कतत ् कडािन
ृ ै तऽ ु े ्
कयत।
े ् ४७-१७॥
ु  ु ूकयत॥
ूााग े मडपा चतिद

ु ू
चतहािभयोगाथ ु
 चतरौािण े ्
कारयत।

ूाााथ कडािन े
कशवादीनथो े ् ४७-१८॥
यजत॥

ु  कशवादीना
चतणा े े ्
ं िवकोणषे ु ूकयत।

कडािन े ू
शषमतना ं तििषे ु यथाबमम॥् ४७-१९॥

ौ ं षडौमध ृ ं बमात।्
 ं योिन ं पाकित
ृ ं पाभमाौ ं वळाकित
व ु ् ४७-२०॥
ृ धनःूभम॥


शलाभ ू 
ं शपक ु े
ं च कडातािन े ्
कारयत।

p. 448) ु ् ४७-२१॥
म े दवे ं ूिता यपधरं ूभम॥

ु ं कयात
िवमानलणोपते ं कड ्
ु  तदमतः।


अकडकना
ु ु ् ४७-२२॥
समाोमशालायामकडानबमात॥

ु 
शत ं तथािधकं कयाािरशदतितः।


यथाहमिलािन े ् ४७-२३॥
मिडताथ कारयत॥

ऋिवरणम ्

 ु े ु ऋिजः षोडश बमात।्


अमडपकडष
ु ू
ऋिः पषसािभवणयाै ्
ृ  ु वान सतः॥ ४७-२४॥

ु े ु ऋिगरवरणम ्
अकडष

ृ ु े
ततः नामिभा े वणयादपारगान।्


बााकडशालाया ु े
ं ॄाूमखिप॥ ४७-२५॥

ृ ु
ऋिजो वणयात सवान ् ु
्  कशलान ् 
शािकमिण।
ॄजानिमािद-ऋिः पाशत ं बमात॥् ४७-२६॥


नामिभ िवषो ॄाािदकतािदकान।्

ृ ु ् ॄसै
िऽशत ं वणयाद ु ् ४७-२७॥
ू ः सिरनबमात॥
तऽैवाथ भवा िमऽ इित पिभरितः।
p. 449) ् े च॥ ४७-२८॥
परो माऽािदिभर-ऋियोदशिभरव

ु ू
िवसगतािभ े पिभः।
अ वामित
अतो दवित ु
े े षि दशिभिरिप॥ ४७-२९॥

ृ ु
े वणयात
षिः ूित व एनित ्
नामिभः।

सौवणान राजतान ्
वाथ ु  ् ४७-३०॥
कयाोमपिरदान॥


कापनम ्

ू  े ु कडाना
पवभागष ु ् ू
ं ापयते तोयपिरतान।्

सौवणान राजतान ् ु
कान ् ताॆमयािनह॥ ४७-३१॥
या


कान ् ू  े कं कलमान भारसिमतान।
पववदकै ् ं ्

 िगरवरणिविधः
होमाथमृ

ृ ु
वणयािजः ्
िशान यनो  ु ४७-३२॥
होमकमस॥
ूवतयत ् ः ै ु म ैमिवमः।
 े ै 

ु े आचायकतृ
ममकड  क  होमिविधः


दिशको ु े सामिनसमितम॥् ४७-३३॥
मम े कड

े ं ु ं पयाहिननदै
नािदऽसय ु ु ्
यतम।


होमसािविधः

े ् ४७-३४॥
े ं कोिटहोमने शािकम  समारभत॥
ूक

p. 450) ु े ु तवताचनिविध।◌ः
तष े 


े समाय
तवान ु े ु च पृथक ् पृथक।्
कष
 े
ैः ैरचय ू
ैधपदीपािदिभथा॥ ४७-३५॥


होमा े कोदकन
े राोऽिभषकः

 िनव
होमकमिण ु
ृ  े तोदकै तः।
े े ् ४७-३६॥
यपीठे समारो राजानमिभषचयत॥

ु े ु होमिविधः
अकडष

अमषे ु यव ु य े िजातयः।


े े िनया
ु े ु त ैम
तडष ु ु शामानसाः॥ ४७-३७॥
 ैजयः

े े होमसािवकः
उमममाधमभदन ं

े ं कोिटहोम ु माधममः।
ूक ु 
अधम ं िनयतु ं ये ं यावदतत ्
े समात॥
े ४७-३८॥

कालन 
े तावता कायमूम ैरतित ैः।

नारायणीयावग  होमसाधनििविधः

नारायणीय ं ॄा ं च िवमलं बौमवे च॥ ४७-३९॥

 ं च ला ं सवत
धमपाश ु
ं  सममम।्
ु ं च मानवम॥् ४७-४०॥
नाभ ं च शीतषे ं ु िवचब


ऐं ौितषिमतमवग  े ्
 घृत ैनत।

p. 451) कालचबािदवग  चिविधः

 ं वळा ं च गदायम॥् ४७-४१॥


कालचबं धमचब


ॄा ं िशरथ ैषीकं िऽशलमशिनयम।्

कालपाश ं च प ैनाकं पाश ं वाणमवे च॥ ४७-४२॥

ु ं परम।्
आये ं दियत ं चािप तथा पाशपत
 ु होतण ैव यथािविध॥ ४७-४३॥
एष वग

कालािदवग  दिधिविधः

ु ं चािप वायमथ कणी।


कालं मसल
अिसर ं च कापालं शिवाधर
 ं तथा॥ ४७-४४॥

 ं शोषण ं तथा।
ूापनूशमन े दपण

सतापन ं च गाव प ैशाच ं च िवलापनम॥् ४७-४५॥

एतािन दा होताािण परमािकै ः।

मदनािदवग  पयोिविधः


मदन ं तामस ं च ैव कपदियत ं परम॥् ४७-४६॥

ु ं च ैव सवत
सौमन ं मसल ं  घोरमवे च।
मायाधरं च सोमा ं वाण ं ामवे च॥ ४७-४७॥


ूापन ं भगा ं च रौिसृ ं पराखम।्

पयसामिन ु ु
ू जयदानतराः॥ ४७-४८॥

p. 452) रभसािदवग  पायसिविधः

रभस ं सकीित च ूितहारतरं तथा।


अवाख ु ् ४७-४९॥
ु ं च िवषम ं ढनाभ ं सनाभकम॥

दशा ं शतवं च शतशीष शतोदरम।्


पनाभ ं महानाभ ं न ैराँयबथन े अिप॥ ४७-५०॥


वगऽय ं पायसने ैव होतः शमानस ैः।


योगधरािदवग  ितलिविधः

ं ं िविनिं च न ैिं सौमनस ं तथा॥ ४७-५१॥


योगधर


धितमाली ू ं विमानिप।
ूमथन ं िवधत ृ
  मकरं िचरं करवीरकम॥् ४७-५२॥
महािचमाली

अमीषा ं च कत 
ृ े कायिलै
हमो यथािविध।


धनािदवग  मधिविधः

धनधा े कामप ं मोहः कामिचथा॥ ४७-५३॥

वरणावरण े च ैव परमा े उभ े अिप।


 ं च भृशातनयो महान॥् ४७-५४॥
जृकं सवनाभ
ु भृशम।्
ं ं परश ं ु च ैव ूीणीयाधना
सदान

े े ु शािलतडलिविधः
अष ु


अपरायनािन ु
जयाािलतडलै
ु ः॥ ४७-५५॥

p. 453) होमा े मिवशषण ु  


े े सदशनतपणिविधः

 ैः सवाूभव
ा यथों ैम  ु ्
ं िवभम।
ु  ृ ं िव ं ु सवयमय
सदशनाकित  ु ् ४७-५६॥
ं िवभम॥

 ु
ऋियिनयािभः े ्
शािकम  समारभत।

 े मिवशषिविधः
नारायणीयािदतपण े


नारायणीयमाजात े ् ४७-५७॥
ं ूकमादरात॥

् माऽतन
ु  परो
शाि ं कयात े े ू े सादरम।्


कालचबािदवग  मिवशषिविधः
 ं ूक
कालचबािदवग ् ४७-५८॥
े ं जातवदसम॥

ु  शाय।े
ूीणीया ैव कालमवग
िदवरीित सन ु
ू े जयािलतऽनल॥
े े ४७-५९॥


मदनािदवग  मिवशषिविधः

 शाि ं कयात
मदनावग ्
ु  समािहतः।

े े सन
अतो दवित ु ं िित॥ ४७-६०॥
ू े तथा िवोनक


रभसािदवग  मिवशषिविधः

े पिभः।
रभसाजातािन भवा िमऽित
े ं शमयििरित
ूक े वैिदकशासनम॥् ४७-६१॥

p. 554) ं
योगधरािदवग े
 मिवशषिविधः

ं े
योगधरादर शािः काया  समािहत ैः।
ू े े च ैकै कमतो दवा
सनानन े अविित॥ ४७-६२॥

धनािदवग  मिवशषिविधः

 ं मजात ं िवचणः।
धनधाािदवग

जष नित ् े तत॥् ४७-६३॥
ू े शमयते परमण
े सन

े े ु मिवशषिविधः
अष े


अायानािन िवसन  े ्
ु ू े तपयत।

ू रत
सै  ु  पावन ैः॥ ४७-६४॥
े ैमहायिविनयै


सवयमय ु
ं दवे ं ितहोमै  े ्
ः समचयत।


तपणा े सहॐॄाणभोजनिविधः


े सम
ततो दवान ं ् ४७-६५॥
 ॄाणादनरम॥


सहॐ ं भोजयै
रोदन ैः पायस ैरिप।


ततोऽमजलैः राोऽिभषकिविधः
ततो राजासनाढं राजान ं शामानसम॥् ४७-६६॥

ः शभु ैः।
ऋििरात ैः सवरमजलै

ु ू े े ् ४७-६७॥
े मित ैरिभषचयत॥
गलमण

p. 455) ण त ु राः ूोणिविधः


ूोयदामयािवो े ु े
यिद राजा भवन।

ु े
मडपाःकतोयािभषचनावँयकता

ु े
अवँय ं मडपाःकतोयािभषचनम।्

ु  
कयािरामयोऽनािधिवजयी भवित णात॥् ४७-६८॥

 ्
यथोमहाशािफलकीतनम

ु 
आरोयमायिवजयो ू -
िवभित
  च।
विशमािममता
   ु
सवाथिसिवसधािधप ं
ं े राः॥ ४७-६९॥
भवि िनःसशयमव

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
महाशाििवधान ं नाम सचािरशोऽायः॥
ं ४७॥

आिदतः ोकाः २९३६

ु   ं
ौीसदशनमहायघिटतासनािदूभाववणन

नामााचािरशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


इाथसाधन े जपािदितिरोपायूः

नारदः -

्  जपहोमाचनािदकम।
किथत ं भगवन सव  ्

अिभषको 
े महाशािमहाशाििबयािविधः॥ ४८-१॥
  
े चबप शािणः।
सवाथसाधकन
 िकिमाथसाधन
एत ैिवना  ं िवत े न वा॥ ४८-२॥


तऽासनादीनामपायकथनम ्

ु -
अिहबः


िवन ैताभीाथमलभ परे नपाः।

 े जने च॥ ४८-३॥
े ु े दपणन
आसननालीयन

 ू
िवतानने च िवीणभतयो े ं
दवसिनभाः।

मापीडो ु े
िवशाल सनिऽशखरः॥ ४८-४॥

p. 457) 
कीितमाली ू
च भपालाः ु ्
पालयोऽिखला ं भवम।

ु
आसनािदिभमापीडादीनािमिसिः

ु ं मापीडोऽजयत
आसनने ैव वसधा ु ् ु
परा॥ ४८-५॥

ु ु े भपितः।
िवशालोऽजयृमलीयन ू

सनो  े ैव नागलोकं महीपितः॥ ४८-६॥
दपणन

े ु ं े
जनासरसमाममजयिऽशखरः।

कीितमाली ू
िवतानने िऽिदव ं ूाप भपितः॥ ४८-७॥

े ं
कवलासनादीनािमसाधनकथताूः

नारदः -


कवलाासनादीिन ु
साधनं कथ ं ययः।

ु ् ४८-८॥
सा ं ूित िवभो त े कथयदे ं महातम॥


 मापीडोपाानकथनम
आसनूभाववणनाय ्

ु -
अिहबः


मापीडो ु
े राजा सौवसः
महातजा ु
सतः।
ु ु े सागराराम॥् ४८-९॥
ु े पृ बभज
िपतयपरत

 ु
हारापीड िवषयासतया रा े धमिवितः

िनजाःपरयोिष ु िवषयासमानसः।

अनालोिचतसाो राजा राजीवलोचनः॥ ४८-१०॥

p. 458)  ु
ूजािषय े तने धमिवितमाचरन।्

ु ं च त ं च तत॥् ४८-११॥
 ु रा ं िभत
बिलिभदभी


त ै ूकतयः सवा  रा े ोभ ं िजपन।्
ु ु े न स तनािप
बबध े ु थनिवलः॥
मधमै ु ४८-१२॥


सपरोधसाममााना ं मणूकारः


ततः परोधसा 
साधममााः ं
समयन।्

ु ु ् ४८-१३॥
राजा त ु िवषयासो रा ं दिभरातम॥


इित सिच त े सव गु ं ू महाितम।
ु ्


भवसादाामो नाा काि नो गितः॥ ४८-१४॥


इ ु
ैः परोधा ु तथ ैवाह
े ्
तान ूित।

परोधसा ु
विसोपिदोपायानानम ्

ु यघिटत ं िवरं रमिडतम॥् ४८-१५॥


इा

े मागण
विसोन ु ्
 चकारा ै महातम।
तिारोपयामास राजानमबलारतम॥् ४८-१६॥


परोधसा े ु
राजान ं ूित किवशषानशासनम
ृ ्

े ु  ु (१) वाचय
वदशाखातिद े त।ु
े बमण

ू  ु ु
१ अऽ पवूकाोकयानगयारवाानामिप

परोधोापारपरं ािमित िलयोग ैवोिचततया
े ु 
वाचयिदािदिलािदूयोगानपपियिप ु , तथािप
रित

वदशाखाः ं
इारााचािरशााना ं ोकाना ं

परोधःकतृ
क ु
 ानशासनपरन ु
े नानपपिः। अत

एवैकोनपाशोके तने ैवमनिशोऽय ं इित
े ्
माा ं भवतीित यम

p. 459)  ु
आशीमलयािन  ् ४८-१७॥
गीतवािदऽनतकान॥

कलशोदकमममृत ं भावयदे ् बधः।
ताित े प े सौवण  चापऽक॥
े ४८-१८॥

ु  ं िऽनऽे ं च पह ं िहरमयम।्


चतबा
 ु ् ४८-१९॥
ं ं माहारिवरािजतम॥
सवाभरणसछ

े ू ू
िकरीटहारकयरकटकािदिवभिषतम।्

ु ् ४८-२०॥
पीतारधरं सौ ं ूसवदन ं शभम॥

ू ु ं कडलाा
किटसऽसमाय ु ं िवरािजतम।्
े ् ४८-२१॥
ौीववस ं ौीश ं ौीकरं ौीिनकतनम॥

िौया जु ं सदा साॆपिनभणम।


े ्


पनाभमदारा 
ं भाितशमन ं हिरम॥् ४८-२२॥

े ्
ताे दिण े ल समासीना ं िविचयत।
ू 
ममाको े मवा ु स ूभः॥
दवो ु ४८-२३॥

ूिवश ं तत ं त ु भावयिपणम।


े ्
एव ं सिचयन
ं ् ं जपते कलशमामृ
म ् शन॥् ४८-२४॥


अोरायतु ं जा अिभिषन का ु ्
ं तनम।
े ् ४८-२५॥
महाणा ं नवकाना ं च सः शािकरो भवत॥

p. 460) े े त् ं च तनािभषचयत।
आयःु िौय ं च यत े े े ्
 े
अचयिजः ् ू  े बधो
सवान पवमव ु नरः॥ ४८-२६॥


ॄाणापय ु ं ददत।्
 े ैव दिणाममा
एव ं ापरािप िहत ं कयात ्
ु  तथानः॥ ४८-२७॥

् ु  शतमवे वा।
े ात सवण
दिणा चाऽ दया

कशान ् ु े न वप
धन ् ् ४८-२८॥
े ृशते ानशािटकाम॥

् ्
ं ु  ततो
नाितते ानसिललमलकयात ु
बधः।
े ु ऋषभ ं मलाः ियः॥ ४८-२९॥
मलािन च पँय


आनो जनऽ े शवासा ्
भवते तथा।
ु े ु कवत
शबवारष ु ु 
सशः कवतथा॥ ४८-३०॥

कामाः सकिता ीवु ं िसि नाथा।

उहन वािर ु
कवत ौीकामः पापनाशनम॥् ४८-३१॥


ितिलिभः ूातरोरशत ं पनः।
् ् ४८-३२॥
ू  िपते पापूणाशनम॥
अिभम जलं मि


जयाकाम ु कसमै
ु ु ः कमदािदिभः।
ु ु

यण जयात ् ु ं तण वमायात॥
प ु ् ४८-३३॥


विकामः ु दश
शचौ े े
े े गोमयनोपलिपत।

े ् ४८-३४॥
े तऽैव मडलं पिरकयत॥
रिण


मडल परा ु नवक े ्
ु ं िनधापयत।

p. 461) तना े ं सक ् पिरत


ु वित ू ं गवािरणा॥ ४८-३५॥


आवाहयते ततः ु े शॅ
ू  क
सय ु े समािहतः।
 े ् िव ं ु पववत
तऽमचयद ्
ू  साधकोमः॥ ४८-३६॥


पायस ं जयात ् शतमोरं बधः।
तऽ ु


ायकामधीः े
िसहं ं जप ं सहॐशः॥ ४८-३७॥

एव ं कवत साहं ादशाहमथािप वा।
् ु
ृ ं िवमित॥
ततः ूसो भगवान महावि ४८-३८॥

ृ  सवथा।
वैतसने ैव होमने विभवित 

अनािवासो ृ
विकामः े ् ४८-३९॥
सदा जपत॥

ृ  िदशासनात।्
साहाायत े विमहती

भहोमने वा सग लवणनाथवा
े ु
पनः॥ ४८-४०॥

ृ ं िनवारयदे ् भयः
वि ू शािः काया  मनीिषणा।
य ु म ं जपि
े ं ूातः ाा सहॐशः॥ ४८-४१॥


ौीरारोय ं च तज 
वधत े त सवदा।

सवाहःस ु जप
े ु ीराहारो िजतियः॥
े ४८-४२॥

ु  ु
अचन ं च यथाशि कवियतमहम।्

ं ु ं गदिणमािदगण
सिसिमतला े ् ४८-४३॥
ु ैयताम॥
ु


अहोराऽोिषतो य ु पग ं िपबते ततः।
् ४८-४४॥
िनमसहॐ ं त ु सवपापूणाशनम॥

p. 462) पग ं त ु सपीा


ं ् िदनािन वै।
जपते प

ॄहािदिभः सो मत 
े सवपातकै ः॥ ४८-४५॥

् 
वापयते सवबीजािन िभम सहॐकम।्
ं  े नाऽ सशयः॥
महती ससपिजायत ं ४८-४६॥

े ु
घृतने पायसा चािप ापयदे ् दवममम।्

ततः ूसो भगवान ददाित े ् ४८-४७॥
मनसितम॥

अीयादहं िवान ं सािभमितम।्



परकमाचरिासीनः ु सवदा॥
क  ४८-४८॥

ु े राो िनटकभिमलाभः
यथोपिदानानन ू


तने ैवमनिशोऽय ं मासमाऽमथाकरोत।्

तना  ः॥ ४८-४९॥
शऽवः सव िवना ािधिभबलै

ू 
तने िनटका भिमवँयाभत ्
ू त 
साणवा।
 िवशालोपाानारः
अलीयूभाववणनाय

िवशालो नाम राजाय ं िवशाला े परु े वसन॥् ४८-५०॥

 मिदन
पालयामास धमाा े सािपनाम।्

ु  ्
िवशालगणवणनम

ु 
सवादी समो बदिको 
धमवलः॥ ४८-५१॥

् ं
वसन िवशितम ु
े वष  ॄाणानामपासकः।

p. 463) ु
ूजानरको धीरो दैव े िप े च िनितः॥ ४८-५२॥

ु ू
तनाः पऽमरणसचकाकाशवाणीौवणािलापः


बा े िपऽा िवय ु े
े ं वसतो मन।
त
जननी वाचमौौषीदाकाश े शरीिरणीम॥् ४८-५३॥
ु  पं त े गिमित।
आगािमिन चतथऽि
पऽु इािद सा ौा ु भृशम॥् ४८-५४॥
ु िवललापाकला

राा मातःु समाासनपवक ु


ू  ं परोधसः

पलहाौमगमनम ्

ता  ु
ु जननीमातामवाच ु
ससमािहतः।

िकमथ रोिदषीवे ं पृा िनबतः सती॥ ४८-५५॥


ततो वमाचौ स ता
ु महामनाः।
ु िनययौ
मा भ ैषीिरित तामा ु ् ४८-५६॥
 पलहाौमम॥

ु ं ूित वािनवदनम
पलह ृ े ्

ु ं ा ूिणपदमॄवीत।
तप ं मिन े ्

अणोननी च ैवमशरीरा ं सरतीम॥् ४८-५७॥


मिनना े
ततीकारोपायोपदशनम ्


इ ं तने ैवमोऽसौ ु
मिनराह ु
परोिहतः।

सौदशनमहायघिटत ् ४८-५८॥
ं चालीयकम॥

ु 
धारय ैनमनने ैव मृनँयसशयम।
ं ्

p. 464) ु
राा यथोपिदानानम ्

ु ं स आय ैनमधारयत॥् ४८-५९॥


इित िशोऽलीय

ं ः समागमः
तत राो यमिककरै

े धत
िवशालन ृ े तिलीय ु
ु े सयित।

े सिदाः
ततः कालन ं ं
िककरा 
भीमदशनाः॥ ४८-६०॥

ु ु
ूाणानादातमाजमािकमवािरताः।

अलीयूभावात
ु ् ं
िककराणा ्
ं रात पलायनम ्

े ु े गमलीयूभावतः॥
पा न शक ु ु ४८-६१॥

ं 
सरोकरािन ्
यावत ्
पाशा ु
िचिपः।

तावबमहानिमिनःसृ  ु ै ४८-६२॥
त ैिविवधायधः॥

ु ु े िनतरा ं पीमाना यथागतम।्


ूिव


राोऽपमृजयात ्
यमादीना ं िवयः

ु िवयमागमन॥् ४८-६३॥
े सरा
ततः सहैव कालन

ु  ु
 रसािवित।
े तीणमृ
सदशनूभावण

 ु
 सनोपाानम
दपणूभाववणनाय ्


तथ ैव दपणािप ण ु वीय महामन॥
ु े ४८-६४॥


सनीितिरित राजासीारा े परु े परा।

े ु े
ऽतायगावसानऽसौ े ् ४८-६५॥
पालयामास मिदनीम॥

p. 465) ु ु
समितनाऽ नागकया नागलोके नयनम ्

े े िचरण
लभ ु ्
े तनयमयिमा शतबतम।
ु ं नाा वधमान
चकार समित  ं िदन े िदन॥
े ४८-६६॥

् े ूायौवनः।
जनक ं ततः ौीमान कालन
ू े ूािवोऽकोिवदः॥ ४८-६७॥
सोऽभदनकालन

एकदा मृगया ं कत ु बाोपवनमगात।्


तऽापँयनोा पयौवनशािलनीम॥् ४८-६८॥

ु मदनातरः।
ू  ता ं ा ममोह
अपवा ु
ु ं त ं समादाय सा जगाम मालयम॥् ४८-६९॥
समित

े सा।
मायया मोहियनै ं नागलोकं िववश


तानमर वासिकतनया ं पिरणीय तऽैव िचरकालिनवासः


तिन भोगवत ु तदा॥ ४८-७०॥
रा ं नागराजपर

् ु ं रमा।
ूिवँयानमय  ूायत समित
ु ं पितम॥् ४८-७१॥
त ं ा परमूीता सा वो े समित
ु ता ं च नागका ं मनोहराम।्
त ं लोकं ता ं पर
िवलो िवय ं ूाप स ता ं चानमरीम॥् ४८-७२॥

 िववाहन
गावण ृ तया सह।
े पिरग
ृ  ु
े े िवतसवपरीिपतृ
रम पिरमहः॥ ४८-७३॥

p. 466) ु
पऽिवरहात ्
िखता ु े
राा चारैः पऽाषणम ्


एतिरे राजा शौावानागत ु ्
ं सतम।
ं े ् ४८-७४॥
रया परयािवः सिचवादमॄवीत॥


काः ु ममैकोऽ ूवँयताम।
िूयः पऽो े ्

तने साध त ु भीय


ु े े ् ४८-७५॥
न भोऽचोदयत॥

इित त वचः ौा  ु सवतो


ु िनययः  िदशः।

सिचवैः ूिषताारा ताा े जवािताः॥ ४८-७६॥

िविद ु िद ु कोणषे ु िगिर ु सिर ु च।


मामषे ु नगरत े ैषे ु शािखष॥
े े े च ु ४८-७७॥
े े ु तीथि
पनरयष  
सवतः।
् ु ं सव तथ ैवोचनपाय
नापँयन समित ु ृ  वै॥ ४८-७८॥

ु ृ े राा अनशनोतीकरणम ्
अलपऽवान

ता
ु शोकसतो ू
ं िवल ब भपितः।
े महतावतः॥
अनशियाः शोकन ृ ४८-७९॥


परोधसा कवाौमगमनपवक ्
ू  ं तिन राजव
ृ े
िनवदनम ्

ू े
एव ं शोकािभभतऽिन ्
महाराज ु
े परोिहतः।
गु ं कवमासा तमसातीरवािसनम॥् ४८-८०॥


ृ ं िवापयामास राजपऽ
व ताशम।्

p. 467) ु
कवमिनना ु ृ
राजकमारवाािवरणम ्

ता ु ु बभवू कपया


ु स मिनयो ृ ु
पनः॥ ४८-८१॥

ु ृ
ा कमारवा े
ं योगनाात ् ु
समितः।
स त ै कथयामास तमिखल
ृ ु
ं मिनः॥ ४८-८२॥

ु परमशोभना।
आसीद ् भोगवती नाम परी
ु े ु े ४८-८३॥
पाताले नागराज वासकरिमततः॥

् ु
अनमरी नाम ता ं ताभवत सता।

पलावयसपा े ूायौवना॥ ४८-८४॥
कालन

् े िला त ै दाािम तािमित।


अा यिन वर

सक ु े  चिरततः॥
ं वासकमा े े ४८-८५॥

ताः सशमे ु ं वरं त ं न ैव लिभर।


े े
नागलोके तथा भा ्
ू ं चरन वरवाया॥ ४८-८६॥

ु ं ा राजपऽु ं मनोहरम।्


तऽैन ं समित

ूोचा महाराजतनयो मदनोपमः॥ ४८-८७॥

तवैव सशो भा ु


ू ं पतसमः िौया।
े ु
न च सामािदिभः शः समानतमसािवित॥ ४८-८८॥
तदाकय  तमऽ ैव िूमानयतित
े ताः।
ं ु
उा तगमौात ् ं िचामपागता॥
परा ु ४८-८९॥


ततः सम ताः सो रमा ं मायािवशारदाम।्
p. 468) मायया मोहियनिमहानय
ै मनोरमम॥् ४८-९०॥

ू ु सा तथोै नमानयामास मायया।


इचः

समितामथोा ् ४८-९१॥
रमत े तऽ साूतम॥


कमारूाहरण ु  
े सदशनयघिटतदपण ैव

साधनोपदशः

ु  
े िवनाहरणकमिण।
सदशनूभावण

नापायार े ् ४८-९२॥
ं त ततनाहराहम॥

ु 
सदशनमहाय  ृ हाटकै ः।
ं दपणीक
ू  तने तमानयत मा िचरम॥् ४८-९३॥
पववना

ु स पनब
इा ु े तपः परमदाणम।्

यथोपिदानानात ्
राो नागलोकगमनिसिः


परोिहतो ् ४८-९४॥
िविन रा े सव वदयत॥

 ्
ृ यितदपणम।
राजा च परमूीतः का

रथ े परात ् ं
सा िबलारं तदा ययौ॥ ४८-९५॥


तनािभग ् ु
ं ु शोऽभतू सनो 
दपणौजसा।

अतनागलोकदशनात
ु ्
 राो िवयाितशयः

 ् ४८-९६॥
ूिवँय लोकं नागाना ं गलोकिमवापरम॥

िवय ं परम ं ूाप तमृििवलोकनात।्


राा सदार कमार ु ूित ूानयनम ्
पर


तिन भोगवत ु
रा ं नागराजपरीमसौ॥ ४८-९७॥

p. 469) ूिवँयाथानयामास पऽु ं परमवलः।



सदारः िपतरं िु ं शाात ् ु
समितदा॥ ४८-९८॥

 विनतालोकसिहतो मदनो यथा।


िनययौ

त ं तािभनागकािभः ु ् ४८-९९॥
सह नममम॥

ु राजा ूत े परवीरहा।


आरो पर


ततः ब ु े ु ु
वासकयसमोगः

ु ावरोधाहीपितः॥ ४८-१००॥
तव जामातरं पऽ


कित नमारो ु
यातीाकय  वासिकः।
िनययौ ु फिणसनापरीवतः॥
 परमबः े ृ ४८-१०१॥

े चाॄवीत।्
 ं ित ितित
स ा राजशाल
 गत े समादाय वध ूं वरिमतया॥ ४८-१०२॥

ु  
सदशनयघिटतदपणूभावात ्
राो िवजयलाभः


सनोऽथ समाकय  िनव  नोमम।्

वो े दपणम ु े ं जहीित वै॥ ४८-१०३॥
ैव शऽसना

ततः ूापनाये े िदा े िनःसृत े णात।्


े े सापत॥् ४८-१०४॥
े ं िववशानन
ूापन ं नागसना


आयममार ता ं पर ु
ु दधमोजसा।


परािजतने वासिकना ू  ं राजाहणम
शरणागितपवक  ्

ु ् ४८-१०५॥
तद ् ा नागराज ं शरण ं समपागमत॥

p. 470) 
नाािय सवमािभदतत ्
े ता ं िवभो।
अािहतिमद ं ीणािमित मा शम ं ोज॥ ४८-१०६॥

ृ े
गहाणमािन रािन महाहािण ु े
 महात।
इमा ं च कामा सहॐ ं नागयोिषतः॥ ४८-१०७॥


आदाय ूितस ु 
िदा े गमहिस।

ु े
ततो राः सपिरकर परूवशः

सनोऽिप े ु सा
तथा ं े समािहतः॥ ४८-१०८॥

ततः पऽु ं रािन महाि वरयोिषतः।


ु कती॥
आदायाम त ं राजा जगाम पर ृ ४८-१०९॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु   ं नाम
ौीसदशनमहायघिटतासनािदूभाववणन

अाचािरशोऽायः॥ ४८॥

आिदतः ोकाः ३०४५

ु 
सदशनमहायघिटतजूभाविनपण ं नाम
एकोनपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु 
सदशनयघिटतजूभाविनपणूिता
ु -
अिहबः

ु 
सदशनमहायघिटत ज त।ु
ूभावः ौयता ्
ू ं सग याथातन
े नारद॥ ४९-१॥

े  ्
िचऽशखरािधितभिवाटीनगरवणनम


सराटे र े भिवाटीित िवौता।

परःसहॐ ैः ूासादैजातपमय ैिता॥ ४९-२॥

ु िविवधकामाा हमसालसमिता।
परी े
ु लभा॥
समृा िऽिदवूा बभवू भिव  ४९-३॥

तामा े महावीय राजोपिरचराजः।


 िचऽशखरसितः॥
पालय ैकवषािण े ं ४९-४॥

p. 472) े कदािचद ् यु े


तिऽोपिरचरण
 ु
शकणाासरहननम
 ्

ु िदिमद ं बमागतम।्
 परा
िपतय

रथमा दवाना ं कायाथ  याित ख े बली॥ ४९-५॥

  इित ातो दानवो भीमलोचनः।


शकण

िजघृिथ ू ् ४९-६॥
ं माग  त कबरममहीत॥


उवाच च मया साध य यिद वा रथम।्
े ु
जिह वविन ् तथमहीद
स े ु ४९-७॥
् धनः॥

ततने महायु े िदनमक  े


े ं ूवितत।
ु ृ यु े हतोऽसरः॥
अथाजालम ु ४९-८॥


अमषणनाा   ु े िचऽशखरपीडनम
शकणसतन े ्

िजा तमसरु ं राि कालना


े ु े
ं गत े मन।
ु ं शकण
त ु परमरोषणः॥ ४९-९॥
  सतः

 इित ातो मायावी िचऽशखरम।


अमषण े ्

ं ु
िजघासल ्
ं राः परु ं चापीडयत सदा॥ ४९-१०॥

ु भिवाटीमपागमत।
 बो
एकदामषणः ु ्
् ४९-११॥
िपतृहृसतु ं यों ु सस ै ं िचऽशखरम॥

िनह च ैनमादा े सव तनोमम।्


ु नगर रा ं रोध बलदिपतः॥
इा  ४९-१२॥

p. 473) े
िचऽशखर ु ्
तने सह घोरयम

 महत सना
िनययौ े ं सन
ं नपितः
ृ ु ्
परात।
तऽ यु ं समभविाने राना॥ ४९-१३॥

सरण ैािभसरण ैः कचाकिच भयावहम।्


ु ् ४९-१४॥
गजारथपादात ं ूभरथमाकलम॥

ृ िराथ कऽजािचतम।
ूवासृ ृ ्

ृ ु ृ ् ४९-१५॥
नबमदाधरिशरितम॥


िदनऽय ं यमानािप िवजयालाभः

एव ं िदनऽय ं यु ं ूव  ्


ृ ं रोमहषणम।
े े िवजय ं तिाहव े िचऽशखरः॥
न लभ े ४९-१६॥
े 
ौासनयोयोरिप ु
यात ् ृ
ूितिनविः

ृ े सनायी
ौमािववत े ताद ् योरिप।
ु जमतःु  ं  ं परु ं िवौावाहनौ॥ ४९-१७॥
तावभौ


एव ं सदशवारं यमानािप िवजयािसिः

् ु ु े िचऽशखरः।
तने ययध
वारान सदशै े
एवमवे जय ं ूाप न िचत पृ् िथवीपितः॥ ४९-१८॥

िख राः िचाूकारः


अथ जयमालो ु  ्
महासरममषणम।

p. 474) े े जत
कनोपायन े इित िचापरोऽभवत॥् ४९-१९॥

े े िवना न ैव जयो मम।


महादवूसादन
अत ं तपसा दवे ं तोामीित मनो दध॥
े ४९-२०॥

कतिनय कै लासगमनम ्

ृ िनि मनसा रा ं स


कती ं मिष।ु
जगाम तपस े राजा रथमा कामगम॥् ४९-२१॥


कै लासिशखरं र ं नभसा वसधािधपः।

गगन े गतोऽ मरोपिर नगितूितरोधः

तने ैव गत न ं मरोपिर॥ ४९-२२॥

् े  े ु वरािप
अितत ूयमाणष े नारद।

ु े  ्
तारणिजासया चरतऽ कबरदशनम

रथः कादका े िवः इित िवितः॥ ४९-२३॥

रथादवातरे त र े महीपितः।

अवतीय  रथात ताचार ू 
िगिरमधिन॥ ४९-२४॥

तऽापँयत सरीर े तण ं िदलणम।्
ु ् ४९-२५॥
उपा पिमा ं सामवितमनाकलम॥


तणािदसकाश ं ल ं ूभया या।

p. 475) तने सम ं सलापः


त ं ूण महाबाः कतािलरभाषत॥


ृ ४९-२६॥

ु ु यिद वा कमलोवः।
कं पराणपषो

उमरो े
िदशशाना ं यिद वातमो भवान॥् ४९-२७॥

ु ् गीरया िगरा।
े भगवान ूाह
इन

िकनामकोऽिस कथय िकमागमनकारणम॥् ४९-२८॥

े कथ ं ूाोऽयिमिप।
एकािकना या दशः

ु े े वा
राा कबर ृ े
िनवदनम ्


अथ वदयत ्  राजोपिरचराजः॥ ४९-२९॥
सव

िचऽशखरनामानमाानमवनीपितम।्

ु ृ ं च  तने च पीडनम॥् ४९-३०॥


महासरूवि

े ु  तपरणकारणात।्
तयायशतथ

ननािभगमन ु ४९-३१॥
ं िनरोध ं तऽ त त॥

ु े
कबरवचनात ् िगरौ लीिनवासपिरानम ्
तऽ

ु ु े
े सोऽाह िवि मा ं गकरम।
इन ्

 ् ४९-३२॥
अऽ ैवा े महालीः सवकारणकारणम॥

े  ूाः सा िह सवगितः
तवाथिमह  परा।
ू िवहायिस॥ ४९-३३॥
तदाय ैव चरतसय

े त े भ ं गमन ं न त।ु


तभावण

p. 476) ु े  ्
े ू  ं कबराधानम
लीूसादनोपदशपवक


ता ं ा साधयाभीिमारधीयत॥ ४९-३४॥
ु े ु
राजसाहााथ कबरूिहतपषसमागमः


त साहाकामोऽिदशापागमत।्

ूण भपित ु
ू ं ूाह गकोऽहं तदाया॥ ४९-३५॥

 ्
साहाकाम े ूाो वासावोऽऽ ैव शवरीम।

ू े े ं यत ात
ूषऽपित ् किरािम
तत ् नाथा॥ ४९-३६॥


तचनात तऽैव ान े तिािऽयापनम ्

पररूणियनौ ता ं रािऽ ं तऽ चो त।ु



दाः  ् ४९-३७॥
सदिस गवगीतवािदऽिनःनम॥

ु ं सरठ।
वौ तथािभ िनता े

ु ं ूित ूः
ूभात े राा लीिनवासानिजासया गक


ूषसमय ु
े सामपा
ं ूथमा ं नपः॥
ृ ४९-३८॥
गक ् े सा कऽ
ु ं ूाह शैलेऽिन दवी ु वतत।
 े

कनाना वा ताम याम तशन ं कदा॥ ४९-३९॥


गक ूितवचनम ्


गकः ु े ं बोश े तिरं परम।्
ूवाचद
p. 477) ू े महान॥् ४९-४०॥
यतो गीतमृदाना ं िननः ौयत


किचत ् ु
कालमपा ैना ं धनदो याित णात।्
् े ूिवँय ैना ं नमिस सनातनीम॥् ४९-४१॥
तिन गत

ु े सह लीमिरगमनम ्
ततो गकन

ूापयामास ततो याममाऽ ं ूती तम।्


राजािप रथ ं तऽ सा
ं ैनमथागात॥् ४९-४२॥

ु ु
े े गकावानम
गहाारदश ्


ततो महागहापा  मिरं समँयत।
तहाािर
ु ्
सोऽितत पालयन ् ् ४९-४३॥
िबलगरम॥
राो मिराःरमडप े ूवशः

अती च ततः कातॐो मिणगोचराः।


े ् ४९-४४॥
ततो रमय ं िद ं िववशाानमडपम॥

 ्
मडपवणनम


मिणणासहॐा ं मडप ं समँयत।
 ं ृ
परःशतमहारपयसमलकतम॥् ४९-४५॥


रमलदीप ै मिडत ं ततोरणम।्


अनकककाकीण  मिणपीठपिरृ तम॥् ४९-४६॥

ु ु
मारकसमामोदै
मगृ  नािभमदैरिप।
p. 478) ू
किरकोसौर  ू  ् ४९-४७॥
ैवािसतारमिजतम॥

ु ं मादामिवभिषतम।
अािदूभ ं पय ु ू ्


हमपजमाला ं पताकाजशोिभतम॥् ४९-४८॥
ू ैः समादिधवािसतम।्
धपू ैः कालागत
ू े
कपरिमौकालयोदपपिरृ तम॥् ४९-४९॥


इततरीना ं शीना ं भषणारवै
ः।
 ् ४९-५०॥
झणिणतमीरिननदैनािदतारम॥

 ्
 े अासनमहालीदशनम
मडपमरपय

ं ताासनािौताम।्
 े सृ
त े रपय
महाल महाना ं सिौता
ं 
ं सवशििभः॥ ४९-५१॥

 ं ु ं सवालकारशोिभताम।
सवाभरणसया  ं ्

लावयामृतका शिशिबिनभाननाम॥् ४९-५२॥

ं े ं िदचनमािलकाम।्
सवीतिदकौशया
ू िवयििमतोऽभवत॥् ४९-५३॥
िवलो ूणतो भा


ू े राा तितकरणम
तादोदकूाशनपिरपतन ्

तादा ु समादाय रितरनमपाययत।


े ्
ु सूीता
सोऽथ ताव ु ं दव ु ् ४९-५४॥
े शभलोचनाम॥

p. 479) ू ैयूितपादनम
तऽ लाः उभयिवभ  ्

महालि भिे परोमवािस-


ु ु
न े सषाय ू ु े
े सिरज।
ू ु े शरय े सकीत
जय े सिरत ु 

ूसादं ूप े मिय ं क॥ ४९-५५॥

सित ि त े गौिर गायिऽ गािग 


ीवु े कामधनो ु े
े सराधीशव।
ु े सपणशीत
सनीत ु ू  ु
े कमािर

ूसादं ूप े मिय ं क॥ ४९-५६॥

 े
सदा िसगवयशिवा -

धरैः यमान े रम े रामराम।े
ूश े समामरीसमान
े े

ूसादं ूप े मिय ं क॥ ४९-५७॥

 ु  ्
ला एव िनाजपषकारसमथनम
िरतौघिनवारणूवीणे

िवमले भासरभागधयल।
े े
ु -
ूणवूितपावप

रणा े हिरवभ े नम॥
े ४९-५८॥

p. 480) ू  वरय
िस े सा े ममत े े
गु े तृ े िनमीथिव।
ु े
े िवािवत े भावना े
भिे भिं दिह
े म े सिौताय॥
ं ४९-५९॥

 े सतऽािव
सवाधार े े
ृ े
भािवाि िनवतऽावि।
ू े
िवा े मलावासभम
भिे भिं दिह
े म े सिौताय॥
ं ४९-६०॥

 ु
लाः पारमािथकमलगणाकरतया ु ू
ौितिशरोभषणम ्

अमोघसवे े िनजसणौघ
ु े
ु ू  े
िवदीिपतानौवमधभाग।
े ु ं ु े
अहतमीमामहानभाव

िवलोकन े मा ं िवषयीक॥ ४९-६१॥


उमाशचीूभृतीना ं महालीिवभितम ्


उमाशचीकीितसरतीधी -
े े
ाहािदनानािवधशिभद।

अशषलोकाभरणप े

िवलोकन े मा ं िवषयीक॥ ४९-६२॥

p. 481) ु
ितूीतया ला राजाभी ूः

 ्
ु ं िनश ैषा ूसा ूाह पािथवम।
इित ित

ूािथत ं त े ददा िकं तत कथय ू े ४९-६३॥
भपत॥


राा वा े
िनवदनम।् ला

ु   ्
सदशनयघिटतजापणम


राजा च ाय ं  ं च महासरिनपीिडतम।्

 े
आचौ सवमवा ै मा भ ैषीिरित साॄवीत॥् ४९-६४॥

अहमाधारभतािप शीना ं जगतथा।
ु  े करोािौतरणम॥् ४९-६५॥
सदशनूभावण


अनने जिह त े शऽिमित  ्
जमथापयत।

ु ू  ं राो
लीदजमिहा शऽजयपवक
िनटकरालाभः

यित ं त ं ज ं ला जगाम परु ं नपः॥


ृ ४९-६६॥

ु स विथनीम।्
िजगाय तने महतीमासर
ु ं रामकरोिऽशखरः॥
त ं च हा सख े ४९-६७॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु 
सदशनमहायघिटतजूभाविनपण ं नाम
एकोनपाशोऽायः॥ ४९॥

आिदतः ोकाः ३११२


 ु  ं नाम पाशोऽायः
कीितमापाानवणन


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

 ू
वमाणाथसचनम ्

ु -
अिहबः

इदं त ु ण ु दवष 
े  कीितमाली िवतानतः।

अजयत िऽिदव ं पवू  यने ैव िविधना बली॥ ५०-१॥


भिनाा राा भमडल पिरपालनम ्


भि इित ातो राजा परमधािमकः।
आसीदारचिरतो िवशाला े परु े परा॥
ु ५०-२॥


त परवत पृ्  सीपवतीमिप।
शासतः शबक शरदामयतु ं गतम॥् ५०-३॥

तऽ 
कीितमािलनो ु  ्
गणवणनम

 ु पऽः
त दीघायषः ु कीितमाली
 मदोतः।
ू कमलपऽाः कप  इव पवान॥् ५०-४॥
शरः

p. 483) 
बलवानूितः सवशािवशारदः।

िवनयो महोदारः ूतापी ससगरः॥ ५०-५॥


समरपरावत 
गीरो धनदिपतः।
े  िजगीषःु शऽतापनः॥
मघगीरिन॑ादी ु ५०-६॥

मिप इव ैरं चचार जगतीिममाम।्


िपतरनर े
ं तनािप  रा पालनम ्
धमतो


त ैव ं वतमान ु ु
िपता मृमपागतः॥ ५०-७॥

ु ्
ु े ौीमाशास िपतृवद ् भवम।
िपतयपरत
 ृ
जगाः सववा ं चारैः कै ििवदे सः॥ ५०-८॥
े ु चिरत ं वदे सस।ु
परु े यमष


कदािचत िनशीथ े गढू ं सचरत
ं पराद   ्
ु ् बिहिवूदशनम

एकाकी च ैकदा धी नपः ृ ् ५०-९॥


ृ ैरकथा नणाम॥

ौोत ं ु िनशीथ े िनग


 सवतो ् ु ्
 चरत परम।
आपणषे ु च रास ु चरषे ु गहष
ृ े ु च॥ ५०-१०॥

 े ु वूषे ु सरसीष ु वनषे ु च।


सवारष
 ु च ैषे ु दवतायतनष
उपकायास े े ु च॥ ५०-११॥

शशालास ु तीथष ु वनषानभिमष।


े ू ू ु

सचरन ्
िवूमासीन ं शमीमल ु ् बिहः॥ ५०-१२॥
ू े पराद

p. 484) ददश  राजा िनभको लिमव पावकम।्


ृ ु  ् ५०-१३॥
ूसािधततन ं ु शा ं साातसदशनम॥

ं  ं त ं योगाढमकषम।्
सूासवकाम
ू पूदे ं महीपितः॥ ५०-१४॥
ूौयावनतो भा
तािजासोः
ृ रा ं ूित ूः

 ु वमलमपािौतः।
कं िकमथमधना ृ ू ु

कापागतः सवमाचानघ े ५०-१५॥
पृत॥

योगाढ त राजूमजानतो मौनीभावः


एवमोऽिप े तदीिरतम।्
योगो न वदै
ु पनोो
तथा पनः ु राजान ं नाभाषत॥ ५०-१६॥

ु ु ु
बलाद ् महीतम ्
राो िवूूभावात ीभावः

बलाद ् महीतमारभ ु
ु े े ॄाण ं किपतो ृ
नपः।
े चोऽभवत
तत ूभावण े ्
तदा॥ ५०-१७॥

ु 
िवितने राा ितिभिवू ूसादनम ्

माानमाल िवय ं परम ं ययौ।



ितिभोषयामास त ं ूण तततः॥ ५०-१८॥
p. 485) ूसने िवूण
े वाािवरणम
ृ ्

ृ ्
ु स योगााय जगाददे ं वचो नपम।
तः
ु ु ् ५०-१९॥
सालमाम इित ात ं िवानमनमम॥

िन ं सिनिहतऽ
ं चबपी जगितः।
तऽ चबाित ं सव ावरं जम ं च यत॥् ५०-२०॥

े े जवो वीतकषाः।
तऽ ूवशमाऽण
् ५०-२१॥
तऽ शरीरा ु याि िनवाणममम॥
 ु

् े े समो
तिन दश ु ं
ॄाणः िशसमतः।
ु  े सािधतािखलसाधनः॥ ५०-२२॥
सदशनूभावण

गत े पौरं तीथ मया जगतीपत।े



िनिश मागवशात ्
ूाः परमतत ्  ् ५०-२३॥
ु े तविमत॥


िपिहतारमाल शमीमलिमह िौतः।
ृ े राा परु ं ूित ॄाणानयनम ्
िविदतवान


एवमतो ृ ैनमिनितम॥् ५०-२४॥
राजा स


ूावशयत ् ु रा ं तऽाायतन ं हरः।
पर े
ू  ् ५०-२५॥
तऽोिषत ु ता ं रािऽ ं सवसारपवकम॥

ु े े पर
े ु जो गमारभ
अपरि ु ं ूित।

ु े ु ं राजूाथना
िहतमपद 

राजा त ु कतपवाकमाण
ृ ू   ं तमभाषत॥ ५०-२६॥

p. 486) साधना ु ं समाभीसाधनम।्


ू ं दशन ं पय

इित ौतमतो ् ं िहत ं मम॥ ५०-२७॥
भाष े भगवन िक

ु ं परऽासपकम।्
यथहे िवये सख
ु म े कणािमना
तथा ूसादं क  िस॥ ५०-२८॥


तने रा े सासौदशनमहामोपदशः


ततः ूसो राजानमपस ं (१) मनु े िजः।
् ५०-२९॥
सौदशन ं महाम ं षण सवसाधकम॥

ू  ं त ै नपायोपािदशत
सारपवक ृ ्
तदा।
साम ं तथा ान ं साधन ं यमवे च॥ ५०-३०॥


अमाथा ्
सवान ूवतकिनवतकान।
  ्

ु े ५०-३१॥
पिरदािन पाशितािन महामन॥

सव त ै ूदायासौ ग ं ु समपचबम।


ु े

ु े दिणयाः ूदानम ्
राा गरव

ु ् ५०-३२॥
राजा च परमूीतो िजातमपानयत॥

ु  ं तथा मन।
गवा ं सहॐ ं कोिटं च सवणाना ु े

े पदमा वा ं योजनीयम।् उपसपद ं च


१ अऽ अिभलित

त ै स िवानपसाय सशािचाय शमािताय
ु ं
इािदौितूितपािदतानामवँयभािवना ं
ु ु
िशगणाराणामपलकम।् तथाच स िजः
ु ु ं
 राजान ं ूशािचािदगणय
ूौयमृवचनािदिभिलै

ॄिवोपदशयोयमिभल 
सां सौदशनमहाम ं

त ै उपािदशिदित सबः

p. 487) ू  हैमािन पाऽायािन स च॥ ५०-३३॥


रपणािन

ू ं वासािस
तथा भयािस  च भपितः।
ं महाहािण ू
मामानौ च गरव ्
ु े ूादात परमधािमकः॥
 ५०-३४॥


गणा ू  ं ािभमतदश
तदमहणपवक े गमनम ्


न च ैद ् ॄाणऽ दिणाः समपाताः।
 े ृ  े सव सकित
िकं कायमिभनपत ं े ् ५०-३५॥
े भवत॥

ु तिदः
यथे ं िविनयै ु ूाह भपितः।

ृ े च
अवँय ं गतामत े ैवाि साधकः॥ ५०-३६॥

ता ं वा यथे ं भो म ं दमवे िह।


ु ॄाणोऽाह राजानमिमतौजसम॥् ५०-३७॥
इो

े ूदीयताम।्
  ं तद ् ॄाणः
मदथमथजात
ु ूययौ िवूो भपित
इा ू ैनमयात॥् ५०-३८॥

िनविततः ु
 स गणा े धन ं ददौ।
ॄाणो

 रा ूशासनम ्
राा धमतो

् े महाराजो िवूसा
तिन गत ृ तनम॥् ५०-३९॥

अशात पृ् िथवीमता


े ं िऽिदव ं मघवािनव।
निदव 
ं ं िवभ ैव धममोािवरोिधनौ॥ ५०-४०॥


अथकामौ े महीपितः।
यथाकालमसवत
राजधमष ु चाषे ु नावित िकचन॥
ं ५०-४१॥

p. 488)  ु
एव ं च मानव ं मागमनितन ्
महीपितः।
 पालनने ैव ूजा रयित  सः॥ ५०-४२॥
धण
ु ु
वँयावँयपरराािदबभया ् राः
कदािचदमाान ूित
ूः

 े
एकदा मिणः सवानायाानमडप।
पू पृिथवीपालः के च वँया उततर॥
े े ५०-४३॥

े े ु भिमपालष
दशष ू े ु ूकितथवा
ृ मम।
ॄत ु
ू सव िह जानि भवारचषः॥ ५०-४४॥

मिणा ं ूितवचनम ्

इित ूितसमािदा े सव मिणोऽवदन।्


दवे िय महीमता
े ं शासवे परतप॥
ं े ५०-४५॥

ूितपाः ूलीय े तपक यथा तमः।


कािप ू
भमडल वँयूितपादनम ्

साधना ु
ु पृिथवी वँया सशैलािधपना॥ ५०-४६॥
िदवीव दवे राजानः सव ािर िनवािरताः।
ृ  ु का कथा जगतीपत॥
तव ूकितवगष े ५०-४७॥


दवादीना ं वँयाभावूितपादनम ्

ु न च पगाः।
े न गवा  नासरा
न च दवा
यथा वय ं त े सव ् ५०-४८॥
े े भव ं परमरम॥

 ु
े ूमाणिमित त े िवााथमपारमन।
दवः ्

p. 489) ु
पनरमाान ् राो दवािदिवजयोपायूः
ूित े


कीितमाली च ता े
ु दवादीना ं िजगीषया॥ ५०-४९॥


जृत तदा सवान मिणाॄवीिददम।्


कथमतान ् े
िवजामो 
बिलनो वीयशािलनः॥ ५०-५०॥

िविचऽयोिधनो ा मायाबलसमिताः।


ु ू िविशा लोकारमपािौताः॥
अनकला ु ५०-५१॥
यथा भवि त े वँयाथा वदत मा िचरम।्

अमााना ं ूितवचनम ्


इा ू ु सम
े महाराजमचः ं मिणः॥ ५०-५२॥


एतान ैव याामो िवजाम ं ु े
सयग।

ू 
प े बलसमृििनपणपवकमिभषणनोोगजननम
े ्


अिथनी सवा  चतरबलािता॥ ५०-५३॥

े ं
ममरसकाशा 
गजाः परमजयाः।
ु ूमदन॥
एकै कमवे पया ं शऽशै  े ५०-५४॥


एविवधाना ु
ं नागाना ं िनयतािन दशाभवन।्

माना ं तरगाणा ं च प कोः परतप॥
ं ५०-५५॥

ं ू  नाना ं तथाभवन।्
ितॐः को सपणाः
ू  ् ५०-५६॥
बापदानमानाना ं शराणामिनवितनाम॥
p. 490) ु  ु 
चतिवधपदातीनामौिहयतदश।
ं े यासािन
िनिशताािण नः स ं ू े ५०-५७॥
भपत॥

 े एकतः कवलो
एकतः सवमत े बली।
् 
अितिरो भवान वीयािदित मामहे वयम॥् ५०-५८॥

ू ु ्
ं िदािन चाािण लवानिस भसरात।
िकच

एिभः पिरवत ् ं ु े तव॥ ५०-५९॥
ैव ं किते समख

ं   शभोभतानीव
सवतवितनः ं ू िदधतः।
यऽ यऽ िजगीषा त े वतत े तऽ मा िचरम॥् ५०-६०॥


िनयाान ्
महाबाहो जय ं िवि करे ितम।्


मिवचनात ूथम े
ं राो नागलोकािभषणनम ्

ु परमूीतः कीितमाली
इः  महाबलः॥ ५०-६१॥


सवानमाानाय े मयाता।
तना

नागलोकं ूया यताम पग ैः॥ ५०-६२॥


अहं चा ैव याािम समलबलवाहनः।
ु त ैः पिरवतो
इा ृ जगाम स महीपितः॥ ५०-६३॥

े तऽ राो िवजयूािः
गडाूभावण

ु  ्
तऽ त ैः पग ैयमभविोमहषणम।
े कालन
ततोऽिचरण े िदाण
े गतः॥ ५०-६४॥

िवजय ं ूावाऽ
ं े रािदकं करम।्
तो

गहीा दैनाशाय मनबे महामनाः॥ ५०-६५॥

p. 491) तथा दैिवजयः

ु
त ैयमभवत ् ं िचरकालं महामन।
तीो ु े

नाशिया त ु तै ं िवजय ं परम ं ययौ॥ ५०-६६॥

 ू  ं राः नगरगमनम ्
यगवािदजयपवक

तत यगवान िसिवाधरानिप।
िनिज ् ं
 समरे सवान िककरानकरोद ् बली॥ ५०-६७॥


एतान िविज समरे परु ं पनराययौ।

तऽ पिरवारषे ु दवानामदशनािद
े  ं े े
ं ूित सदशूषणम ्

आानसासीनो राजिभः पिरवािरतः॥ ५०-६८॥

 ै दानवैः पगरै
तथा गवय े ः।

चबवत िनजाान े नामरान दश े तदा॥ ५०-६९॥

 ू
ततो मनोजव ं नाम गविमदमिचवान।्

े वचनाम वासवम॥् ५०-७०॥


अ िऽिदवम

ॄया ु
ू ऐरावत ं नाग ं किलश ं ककं तथा।
अौ चारसः िू ं मदथ िवसृजित
े वै॥ ५०-७१॥

ं े
राजसदशात ्
मनोजवनाो तामरावतीगमनम ्
े ु िशरसा चबवितनः।
मनोजवथा 
ं ृ ूययावमरावतीम॥् ५०-७२॥
मालािमवाा ं सग

 ्
तऽाानमडप े वासवदशनम

् ु ं रमपमान
ूिवँय तत पर ु ु ्
ं परं पराम।

p. 492) वासव ं वसभी ृ ् ५०-७३॥


ु िैरािद ै समावतम॥


आामडपासीनमरोगणसिवतम।्

ु ु ैः िसैः यमान
िवावसमख ू ं शचीपितम॥् ५०-७४॥

ददश  स तदा दवे ं नादशनलालसम।


 ्

ु िवरत े नकमिण॥
ा ूण ताव ृ  ५०-७५॥

वासवने तािभननम ्

ु 
ा ूीतः सरपितमनोजवमवै
त।

े े
तनाय ं े
राजसदश े
िनवदनम ्

िवमलीकतमाान ं ममानः स वीित ैः॥ ५०-७६॥


ृ ं वऽहऽिवलितम।
िजपथाव ृ ्


दवे भमडल ् 
े कित कीितमालीित ु
िवौतः॥ ५०-७७॥

ु े दवाय
चबवत सरपत े ैतवदयत।
े ्


तने राजोसदशानवादः
ं े

 मया लोकाः सव िऽिदवमरा॥ ५०-७८॥


िविनिजता

भव ं ििमािम
ु े
ं ं िऽिदवर।
साूत
े रावतमवािरतम॥् ५०-७९॥
आरोहणाथ नागमै


ककं किलश ं चाौ योिषतो िवसृजहे नः।
इमाािपत ं तने महाराजने गोपत॥
े ५०-८०॥

े ूमाणमऽित
दवः े िवरराम मनोजवः।
p. 493) ं े
सदशौवणात ् ु े
किपत तितिबयाचरणम ्

ततो िवह मघवानाान े दवसिवत॥


े े े ५०-८१॥

ूाह गीरया वाचा िवाय ैता ं िवडनाम।्



वळमैरावत ं नाग ं ूषया त े उभ॥
े ५०-८२॥

ं ु समा ूयासौ।
आग यमा
ु ूषयामास
इा े वळमैरावत ं गजम॥् ५०-८३॥

े ैरावतने राजस ै िवनाशनम ्


सवळण

ु ्
िनोभौ िविवशतःु कीितमािलमहापरीम।

ूिवँय ैरावतो नागो वळमादाय वािहनीम॥् ५०-८४॥

अने ैव पण ु े
े जघान ैना ं महामन।

 ः रा े ता
भीत ैजानपदै ृ े
िनवदनम ्

हमानषे ु स ैषे ु गजवािजभटास॥


ु ५०-८५॥
ू ैवदयन।
सव जानपदा भीता भपाय े ्

ु शरत॥
दवे सामोवा नागा िनहता भिव े े ५०-८६॥

ू भटाः परमशोभनाः।
तथा हयोमाः शरा
अकादवे ँय े िनहता जगतीपत॥
े ५०-८७॥

् ु
े राा परोधस
स ैिवनाशौवणात ःिखतन ं ूित ूः

एता े महता वतः।


ु महाराजः शोकन ृ

परोधस े ् ५०-८८॥
ं समाय वचन ं चदमॄवीत॥

वारणा वािजनो योधा ह े कारणात।े


p. 494) न रोगो ँयत े च ैष ु न तापः कालकितः॥ ५०-८९॥


ृ ँयत े सिनिपतः।
नािभचारः परकतो

िकमतिता ्
ं ॄन ॅमतीव च म े मनः॥ ५०-९०॥


परोधसा े
दवकोप े
ैव तारणने िनवदनम ्

इदीिरतमाकय ु
 परोधाािचयत।्
् ५०-९१॥
िचिया जगादैतद ् दवकोपापागतम॥

इित शे न शोक वशमागाः परतप।


अऽारे मनोजवसमागमः

इित िचयतोरवे तयोरागानोजवः॥ ५०-९२॥


ूणतः ूािलथौ महाराज पातः।

मनोजव ं ूित राः ूः

ु ु ् ५०-९३॥
मनोजव िकमानीतमरचतयम॥

िकमाह वासवः सव कथयाािवलितम।्

मनोजवने रा े िनवदनम


े ्

ु ् ५०-९४॥
े सकलं पृम ै वदयत॥
इन े
राजवा कथनमतो मघवतः यः।
वळ ैरावतयोने ूषण
े ं तचतः॥ ५०-९५॥

p. 495) ृ ं ातवता राा


स ैिवनाशमैरावतकत
े ैरावत
वारणाण

े े
एव ं तनिरतो राजा िनि ैरावतिबयाम।्

परोधसा ूतीकारं त सम
ं तणात॥् ५०-९६॥

सृजारणाा ं िद ं वारणवारणम।्


तद ं त ु गज ं ूा ं िनः ्
े सोऽभवत तदा॥ ५०-९७॥

ततवता
ु ु  दवस
वासवने याथ े ै ूषणम
े ्

े े महाना।
मैरावत ं वळ ं तनाण
ु 
िजपमघवत े सरा ु
ु ैरावतानगाः॥ ५०-९८॥

ता
ु परमबो ्
ु मघवान समनत।


सनिममाल ु ु ु े तदा॥ ५०-९९॥
सरािभर

ूिषतान ु
े त े सव स ैिनकारु ं ययः।

ूलयोिताोिधक ं स ै ं शतबतोः॥ ५०-१००॥

े ु े ु ृ
ततो दवमानषसनयोघरयूविः

ु ्
 परात।
िवलो िरतो राजा सस ैो िनययौ
ृ े यु ं दवमानषसनयोः॥
ततः ूववत े ु े ५०-१०१॥

ृ ु  ्
ूवयवणनम

अचरमाय हाहाकािर भयावहम।्


े रिप॥ ५०-१०२॥
िदिभिनघष ैः शभरीरवै

ू 
े ैलशै िवहायः समपयत।
िलत
ु ु े नाग ैः पििभः पयथा॥ ५०-१०३॥
नागा ययिधर

p. 496) न ैः नाा ैरा ैव पररम।्


ु रिप॥ ५०-१०४॥
ू ः पस ैमरै
नाराच ैः पिरघ ैः शलै
ु ः परधः।
कामकैु ः शििभः खैः ूास ैः कै ै
 ु े पररम॥् ५०-१०५॥
एव ं नानािवधःै श ैिनज

े ृ
किचिकिशरसः े
किचिोरसः परैः।

किचशा
ृ ु िववािस
ं कािन च॥ ५०-१०६॥


िछहा गजाः किचत ् 
खिनिभमकाः।
 
भै िनिभदया ु
ँय े तरगाथा॥ ५०-१०७॥

ृ रसिरतो हिनवािजनाम (् १)।


ूवा

िनपतसिभा ू
ँय े रणभमयः॥ ५०-१०८॥

ु े े सनािधपतीना
तऽ िजगीषणण े ं ूचोदनम ्

ृ े समाम
एव ं ूव ं े जयाथ पाकशासनाः।
े े
दवसनापतीन ् 
सवाोदयामास सरः॥ ५०-१०९॥

े े
दवसनापतीना ं ताािलकजयूािः

 दवा
तने ूवितता ृ े  ्
े िविा नपतबलम।
िवजय ं लिभर ु
े े सतः बोऽभवृ
पः॥ ५०-११०॥


१ नाना ं वािजनः नवािजन इित ूथम ं षीतषः।
े िपदघिटतो ः। न त ु
ततो हिन नवािजनित
े िऽपदघिटतः अचतनाना
हिन ना वािजनित े ं
ं ं े नपद
नाना ं रसिरबिायोगन

घटकासभवात ्

p. 497) राा िदा िवमोचनम ्


िवन े बले सोऽथ िदाािण ममोच ह।

आयादीिन ृ
चाािण ूवािन ु े ५०-१११॥
महामन॥

े  े राा
े िनवारणाििवणन
तषामपीण
ु 
सदशनयघिटतिवतानसमाौयणम ्

् ु ू ैावारयत।्
ृ बलिभत बः
िनव

ततो िनवदमापः 
कीितमाली िजोमात॥् ५०-११२॥


ल ं िवमान ं सार तथाकारयत ततः।
ु 
सदशनमहाययित ं सिवतानकम॥् ५०-११३॥

े ं
ृ िनषिदवा
का छायाया ं स महीपितः।

ु े वैवचबण
राजूयन े दवस
े ै ूितहितः

ु ं त ु महाूभव ं परम॥् ५०-११४॥


ूािहणोिचब


तजसा ू  िवरराज िवहायिस।
िवमापय

त ैव तजसा ु ूितहता रण॥
सव सराः े ५०-११५॥

िविनाित े ु 
े ं ु न ैव शकदवगणा ु े
मन।


वासवूयाना ् ु े िवलयः
ं िदााणामिप तिन िवचब


ु स मघवान िदाािण
ततः बः  ् ५०-११६॥
सजयत॥

 िनग
तािन सवािण ु े िनिलिर।े
 िवचब
 े ५०-११७॥
ृ तिलभा इव पावक॥
सवाूकतौ
p. 498) 
ततिपे शािण सवायिप ु पनः।
पनः ु

तािन तऽैव लीनािन सिरतः सागरे यथा॥ ५०-११८॥


अतो वळािकिचरम ्

ु वळ ं सरसपिजतम।
तत परमबो ु ु ू ्

िचपे त तऽैव तथ ैवारधीयत॥ ५०-११९॥


पराजयात िवित ं
शब राा सह सलापः

 ु
तद ् ा िवितः शबो राजपामपाययौ।

कीितमाली ु ितम॥् ५०-१२०॥
े े ं िवमान ं परः
च दव

ु शभया
ू ताव
उाय ूणतो भा ु िगरा।
ु शचीनाथो राजानिमदमॄवीत॥् ५०-१२१॥
ततः

ु िवमाािण
परा ु िवफलािन तवाभवन।्
ु िवपरीतािन ँय े कारण ं वद॥ ५०-१२२॥
अधना

ु 
राा सदशनयघिटतिवतानूभावात ्
ाज
ापनम ्

ु 
सदशनमहाययित ूभावतः।
िवतान हरे ूामजमविह
े नः॥ ५०-१२३॥

ू  ं ानगमनम ्
राजशबयोः सकरणपवक

अतः परं महाराज स ं भवत ु चावयोः।


् यत त् े ात तम
य े तत तव ् ु ् ५०-१२४॥
ािदित ॄवन॥

p. 499) स ययौ िऽिदव ं दवः ु


े सबलायधवाहनः।

कीितमाली ं ु िवजयी परु ं ययौ॥ ५०-१२५॥
च सतो

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
 ु  ं नाम पाशोऽायः॥ ५०॥
कीितमापाानवणन

आिदतः ोकाः ३२३७

  ं नाम
तारािदबीजारपाथवणन
एकपाशोऽायः

ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


तारािदमाथूः

नारदः-

् ू े भगनऽिनपातन।
भगवन भतभश े
साधकाना ं िहताथाय य ं नानािवधाकम॥् ५१-१॥

ु ृं
नानाममय ं ूों नानाशपबिहतम।्


ूदिशतािन ं
चाािण ितयानीह शकर॥ ५१-२॥


िवधानमिप च ूों िद ं माहािभषचनम।्

उा चोावचा शाििरय ं लिपतयातना॥ ५१-३॥


ऋिरिदता े
सगशिरनकधा।
नानाफला महावीया  मा एवाऽ कारणम॥् ५१-४॥
उा भगवता पवू  मा े तारकादयः।
एषामथकत ु  शकर॥
 ृ ं भाव ं वमहिस ं ५१-५॥

p. 501) ् ं सवशााथसभवम।
यान ं महत ूो   ं ्

 िस शात॥ ५१-६॥


त े मनोमय ं सव सवो

उरकथनारः

ु -
अिहबः

ण ु नारद तने माणामथज


 ं यशः।
्  ु ् ५१-७॥
यिानारः शत सवमवायात॥

 ूितपादनम ्
तारक सवौै


तारको नाम यो भावः सारः सविगरामयम।्


ूभवि तः शा अिपयि च त ं पनः॥ ५१-८॥


अननााियताः ु
शा भाव ं पि च कम।्
े  ऽैिवम ्
मसामाऽथ

ू सः
लः ू परित
े भावो म े िऽधा ितः॥ ५१-९॥


लादीना ं सामातो लणम ्

ू ससगजो
लः ं  योऽथः सः
ू पदिवभािवतः।
े  ररः परः तः॥
अूमयािदिभभावै ृ ५१-१०॥


ललणम ्

ं ु ैरित ैयग ैः वाािभधानतः।


सत

पषाथऽिवभागाा ं
ससग े ५१-११॥
नाम भात॥

p. 502) ू
सलणम ्

पालोचनने ैव यः ूतीतः पद े पद।े


ु ै ५१-१२॥
ू उिदतो बधः॥
योगने जत े भावः स स

परलणम ्
े  भावो
अूमयािदिभभावै  यो वणसौयः।
 ं
े  ं
स परः कत े सििरित ऽधाथसिितः॥ ५१-१३॥

ू   ्
तार लाथूदशनम

ओतमिन (् १) िमत ं सविमथः


 ू उत।े
 ल
े मकारण
ओकारण ं 
े ससगारकाौयः॥ ५१-१४॥


ौ वण गमकावतावोत च िमत च।
् ं
यत िकिचगवोऽत ्
तित  े ५१-१५॥
ं सविमत॥


शिमान भगवान ् े ूिवजृणम।्
वाः

सकनीयः ं
सक ु ् ५१-१६॥
इित य े परोिदतम॥


तऽ सकनीयोऽथ भितः ु े
ू शतरािका।
अाहता त ु ता
े सकत
ं ् ु  ् ५१-१७॥
सदशनम॥

ककाकं सव तदतितिमत।


े े

१ इत आर पचािरशोक ्
ं यावत ूणव
ू ू   े
लसपाथयूदशनाजन
ू परमरहाथ िवशदीिबयत।े अत एव
माडोपिनषिगढः

ु े ू ु
वासदवािदहचतयपतणतािदिनपणपर
ु ृ

कािप ं 
पाराऽवचनसदभ
ु ृं
माडोपनषपबहणपतया
ू ू े
तलकन
ु ू   ु े
ौितमधूिसतःसववासदवभािषततया े
ातण

वा ूामाय ं ऽिनाताः सिगर।

p. 503) एकपाशोऽायः

िमत ं तदोत ं सऽू े िह मिणवगवज॥


े ५१-१८॥

अवित ु ूवशाथ
े  ूवशनम।
गितािः े ्

े े े पर
िमत ं ूिव ं दवश ु ् ५१-१९॥
ु े परमाणवत॥

ओतो िमत े च दवशः ू


े े ूिवः सऽवणौ।

लोऽय ू  िनत॥
ं ूणवाथ सोऽथाथ े ५१-२०॥

ू 
साथिनपणूिता। ु ं  -
तऽािनूसकषणा

नामखडभगवशकथनम ्


सृििकािरयः (१) शयिॐ ऊिजताः।
ू  भगवरका
पणाया े े ं ं गताः॥ ५१-२१॥
अशता

े ं ूणवारऽयूितपाम ्
े तषा
बमण


अकारारऽतािपयः परमाताः।

े े क िवत ैजसूाप ैकै कसाभािगम


तषामकै ं ्


अकारशििवाा उकारोा त ु त ैजसी॥ ५१-२२॥

ु ण।ु
मकारशिः ूााा तासा ं प ं पनः

ू 
१ एव ं लाथिनपणारा
समूणवूितपाॄपाकं
माडूथमखडाथ
ू  ूदँय 
ू ु
ूणवूितपाािनािदहचतयाको माड

ितीयािदखडऽयाथः साथिवपणाराऽ
ू  ीिबयत
े ्
इित यम।

p. 504)  ्
िवाािनपूदशनम

ं ु (१) िवाा िवधािरणः॥ ५१-२३॥


एकोनिवशितमखा

े  ू  ं भोयिवशषिनपणम
अिन ैव ानिवशषिनदशपवक े ्

ु े लािन
नानासृिमयी िवा भ ू जामती (२)।

ििबयागणाकारं नानासामािचिऽतम॥् ५१-२४॥

 े िव ं िवा ं सृिमयीमजाम।्


ू ं तपयत
ल


ू े े
भोयिवशषानिवशषिनपणम ्

ू ् ५१-२५॥
िव ं (३) तदवे सामःकरणसिमतम॥


 े शिमकारा
ा तपयत ं त ु त ैजसीम।्

१ मम ं त ु मख
ु ं गजमखाकार
ु  े नव नव
ं, पायऽिप

मखािन ु ु
पषमखाकारािण े ं ु
, इकोनिवशितमखं बोम।्

इदमपलण ु इित
ं साािप सा एकोनिवशितमखः

ु दशनात।
ौतौ  ् चारो हाः, ौ पादौ, गजमखाजह
ु एक
इित साम।्

े 
२ अ च श ानिवशषिनदशपरम , ् जागिरतानः इित

ु दशनात।
ौतौ  ् यऽ िा जगित ं तजागिरतम।
ु  ् अिधकरण े


ूयः। तदवे ान ं य स जागिरतानः, चःान इित

तदथः।


३ अऽामयथः- िवशः लजगरः। े
यदवािन
ू ं जगत, ् तदवदान
भोयभतू ं ल े े वासनाजतया
 े िविव िवलणतया ायमानने
बााथनो
 ू
ूिविवापरपयायसशशमानम ् ं ं
अःकरणसिमत
 े ं े िचने
बााथानजवासनासिचवनाःकरणसन
सिमत ं ात ं सत, ् ा िनवाहकन
 े

कठदशानम ्
उकारा ं ूणव ितीयारे उकारे
ं े
वातासबनावितमाना े
,ं त ैजस तजोमयिचतया


िचसिने त ैजसना ूशि  इित।
ं तपयत
p. 505) ं 
सकषण े े
भोयिवशषानिवशषिनपणम ्


िव ं (१) तदवे सं िवहायानता ं गतम॥् ५१-२६॥

ु ं ूानािमकाम।्
 े शिं सौषि
परा ं तपयत
ु सा
उकारशििमखा ु
ू ाी परोिदता॥ ५१-२७॥

िनरना मकाराा शिरानभोिजनी।

ू े
अिन लदहािधातृ ृ
तया ूविः

ल ु
ू ं परमिधाय  े ५१-२८॥
दहे ं िवा ूवतत॥


ू ू े
सदहािधातृ ृ
तया ूविः

स ु  ं ाी परमादाय
ू ं पयक ु  े
वतत।

ं 
सकषणानािधातृ ृ
तया ूविः


ूाा ूवतत े ूा परमानज ं परम॥् ५१-२९॥
१ अयमथः- िवशः ूिविवापरपयायसजगरः।
 ू

यदवे ू ू ं जगत, ् तदवदान
भोयभतू ं स े े

समिप िवहायानपता ं गत ं सत, ् सौषि
ु ं जीव
ु ु  
े िणकामा
सषििनवाहकन ,ं ूानािमकां,

 न ापयतीित ूाः, जीवपाितिरं बा ं


ूकषण
ु ं जीव न ापयतीित ूनािमका,ं
ा ं वा िकमिप वजात
ू   ु
ूपवादणतिणजथकाञपपदात ्
ाधातोः आतोपसग 

इनशासनात ्
कूयः। ्
पराम अिमा ं मकारानिमित यावत, ्
ं 
शिं सकषणपा  े तािममा ं तृतीयशिं
ं तपयत।

िनिशनि- उकारािदना ु े
े आन ं य ं भ
भोिजनीन।

जीव ं च भोजयतीानभोिजनी, वावाचकयोरभदिववया
ं 
मकाराा स ैषा सकषणपा 
तृतीया शिः िनरना िनलपा

िवषयभोगान िवना ृ
आनमाऽभोात।्

ू  ु कपािनपण
िनपणानानभवै े
ू ु े ूिविवभों
ृ ूपण
लूपभों ृ च
 ताश ं भों
बीडापमवे, बीडाथमिप ृ
ु ु सकषण
शानभोः ं  नाीित िनरनिमित।

p. 506) अिन बिहःूम ्



बाूमाणभिमा ू
िव लता दशा।


ूाःूम ्


अःकरणभिमा ू
सता त वै दशा॥ ५१-३०॥

ं 
सकषणानमयम ्

सदानमयी त िव परता दशा।

ू े ु
लािददशाऽयािनािदशिऽयूीितहतम ्


एतािॐो दशािॐः शीः सूीणयि ताः॥ ५१-३१॥

ृ  े ्
अिनािदपाा भोशीिविचयत।

ु े ु  े 
वासदवाायातथशनादूितपाम ्


अधमाऽा त ु या िदा मकारोा ूकािशनी॥ ५१-३२॥
ु े
वासदवमय ु ताम (् १)।
शिं िवि तामनपृ

ु ताम-्
१ अनपृ
ु ु  ु ं 
जामसषिूवतकानामिनूसकषणाना ं

तवतनप  रनािवािमथः नाःूम ्
ैापारै
ु तरीय
इािदौता ु 
िवािदऽयवैधूितपादनात।् अत एव


कायकारणबौ तािवते े िवत ैजसौ।
ूाः कारणब ु ौ त ु तयु  न िसतः॥

 ं े
इित माथसवािदोकनािप 
कायकारणबिनयमनापार
कारणमाऽबिनयमनापार च तयु  ूितषधे ं िवदधता
ु  िवािदवैधमव
तय े ्
 े ीिबयत इित यम।

p. 507) ु
शिचतयिवलय े सित अखडभगवःे  ैिमपम ्


ितसृणा ं साधमाऽाणा ं िवलय े या िवराजत॥
े ५१-३३॥


ता ं िवि भगविमनाया  िनरनाम।्

शिचतयिवलापनूकारः

 े ् ५१-३४॥
उरोिमित ं (१) बमादादीिवलोपयत॥

ू ु
शीतॐ उिा उरोरभिमष।

 ैिमपायााः शःे पमदशापम ्

(२) ं
या न िकिचिदवाभाित न सती नािप चासती॥ ५१-३५॥

 ं मसनी िदा शीना ं पमी दशा।


सवासा


ूणवाासिवशष े ु
ताशशिसााारहतम ्


ओिमरतः सक ् शातः बमतो मन॥
ु े ५१-३६॥

 त।े
महाभासा िनराभासा शिः सािवजृ

१ आदीः- अः आिदः यासािमित बोीिहः ितीयाबवचनां



शीिर िवशषणम।्

ु ु
२ अयमऽाशयः- यथा अणव े बदानामणवजलोषपम
 े ,्

ु ु
बदावािवगम 
े च अणवजल ु ु म, ् मसनोरं
बदमिसतृ
ु ु े साभावादसम, ् पण
च जल बदाकारण े

सादसाभाव एवमिनािदशिचतयाखड -
ु े
भगवषपम , ् अिनावािवगमे

े म, ् मसनोरं
चाखडशरिनािदमिसतृ
े े साभावादसम, ्
चाखडशरिनााकारण
े सादसाभावित।
पण े

p. 508) े 
ताः शभगवदपृ े ू
थििवशषणीभतली -
पम ्

 
अना सा परा शििवोलीः सनातनी॥ ५१-३७॥

े ु  वाबमोिता।
गौरी सरती धनवाा


ओकाराािसनो  ु ं प ूकाशनम ्
दय े ला िनहतक

े यमवारकार
उदित े ु े ५१-३८॥
ं वतो मन॥
भविप ्
ू े परिन ॄिण भावपं लाः

िन े िनरन े शु े िनले िनिवकक।


 े
 े ५१-३९॥
िवौ भिवतिर ं भावो ॄिण वतत॥

ं ु
पौरािणको ॄिवािदसाचतय लीपरम ्


ॄिविशवाािभथ ृ
ैवााकताया।
ू े स ैव पमी॥ ५१-४०॥
उा चतसृिभिदा यत

ु े ं ु
पाशपतोशािदसाचतयािप लीपरम ्

ईशिवासमाािभथ ैव च िशवाया।
ु े मत॥
उा चतसृिभः स ैव शिः पाशपत े ५१-४१॥


सायोगो ं ु
साचतयािप लीपरम ्


ापमाािभथा ु े
कालाया मन।

उा चतसृिभः स ैव शिव  सायोगयोः॥ ५१-४२॥
p. 509) ु
लीिविश पर ॄणो मूाम ्

(१) ूा ता ं पम शिं यद े िवरमसौ।


परं ॄ परं धाम तिोः परम ं पदम॥् ५१-४३॥

े िवशदीकरणम ्
 ैव भरण
उाथ

  ं िदा ं दीघघटानदोपमाम।
अधमाऽोगा  ्

अराादयिमानाानमयाम॥् ५१-४४॥

यम े लभत े भाव ं प ं िवोलम।्


इित त े ूणवाथः साा
ू ं 
सूदिशतः॥ ५१-४५॥


अथ पराथिनपणम ्

योऽथः पराय तिमदान िनबोध म।े


े े ् ५१-४६॥
ूणव ं भावयदतदरितयाकम॥

ु ु ु
सृाखशपिहत ू
लिचदिचििश
ॄणोऽकारूितपाम ्


पककरी शिया  िह सा वैवी परा।

् ु ं
१ अयमाशयः- असौ ूणवाासात िवमससारबनः ु ,्
पमान
यथोपा ं लीपा ं पम शिं ूा, यदे
यपा े य लीिविश पर ॄणः पिरसर इित यावत, ्

िवरमित ततः ूााराभावात ूािवषयकापारोपरितमान ्

भवित, तत िवोः ापनशील, परम ं समािधकरिहत,ं

पदं पत े गत े उपात े पात इित वा पदं पिमथः।
ु  े -े परं ॄ परं धामित।
तदवे पनिवशत े तदवे
ृ ु
बहािदगणिविश 
,ं परं न परं िहरयगभािदपम ,्

तदवे परं धाम अपिरितजोपम


े ् ं े
यथोलीसबादव
े े
ूमयतजोपं परािप ॄणः। यथोमािदकिवना-
अूमये ं िह तजो
े य सा जनकाजा इित। िवोः पदिमित
े 
ितरकिनदश ु िशलापऽक
ु ्
शरीरम इािदवदौपचािरक इित।

p. 510) तय ैवोपिहत ं ॄ नानाकारिवकवत॥् ५१-४७॥

अिभध े परं िव ं ु सृिकत ् े


ृ परमरः।
ु ु ु
सृानखशपिहत ू
सिचदिचििश ॄण
उकारूितपाम ्


अपकासौ ू ू े राजत॥
तभतव े ५१-४८॥

िनरना िनराभासा िनला वैवी परा।


ू भावै
सदा ूतायमानािप सै  रलण ैः॥ ५१-४९॥

 े सा भाित  ैिमिमव चोदधः।


िनापारव े

तय ैवोपिहत ं ॄ िनिवक ं िनरनम॥् ५१-५०॥

अिभध े परं िव ं ु ापी ोमश


े उलः।

ं े यथोॄणोरिभ बोधनम ्
ओकारण

(१) ्   
एकतानयन ं यत तदनयोवणयोयोः॥ ५१-५१॥


तदोिमरं ॄ परयमजपा ृ
ता।
जगिलापन ं प ं तदवे ूणवायम॥् ५१-५२॥

उाथानिन योगिनािसिः


अऽ योऽविहतो योगी स समािध ं ोजते परम।्

े े िनात ्
१ अऽायमाशयः- अकारोकारपारयोरकीकरणन

तरप 
ओकारो न वणारम।् तऽारयमिप बमण


लिचदिचििशॄणः ू
सिचदिचििशॄण
वाचकम।् वाचकय ैकीकरणािनने चौकारण
े वाय ैकी-
े 
करणबोधनूिबयया यथोिवशषणिविशयोॄणोः
 
त ं बोत इित कायकारणयोरै
ूकायकपमै तिसििरित।

p. 511) 
इित त े िऽिवधावा ूणव ूदिशता॥ ५१-५३॥

ु  
तारानतारयोरथवणनूिता


तारानतारयोरा िवधािॐो िनशामय।

ू 
तऽ तारायाः लाथिनपणम ्

हरशषिरतमीत ु ु ः॥ ५१-५४॥
े च सरासरै

मीयत े चािखलैमान ैरतो ॑ीिमित कीत।


 े

ू 
साथिनपणम ्

ू उिः सम
इित त े ल ू िनशामय॥ ५१-५५॥

सवऽ ूाणीित मलभाव


ं ं न गित।
िनोमनपा सा कलयिखलं जगत॥् ५१-५६॥


पराथिनपणम ्

ू उिः परम िनशामय।


इित त े स
े नारायणायः॥ ५१-५७॥
परमाा परो योऽसौ दवो

 
 तमधिमणी।
तानपाियनी शिदवी
 े पककरी
मायायकरन ृ सदा॥ ५१-५८॥

ु े सवभावानगािमनी।
ािपनी िवपण  ु
े ु ं
अशषभवनाधारसकूिवजृ
िणी॥ ५१-५९॥

ं ं िवधाय िविवध ं जगत।्


समािौतानलभाव

ोमशािपनी ु सा ूितितित॥ ५१-६०॥
 ं पनः

ु े
परोऽयमथ  उिािरकाया महामन।

p. 512) ु
अनतारायाः ू 
लाथिनपणम ्

(१) ्
णाित िनिखलान दोषाीणाित (२) च गण  ् ५१-६१॥
ु ैजगत॥

 ं ौयत े च परं पदम।्


ौीयत े चािखलैिन

लशतः ल ु े ५१-६२॥
ू उिः िौय एष महामन॥

ू 
साथिनपणम ्


पडरीकं परं धाम िनमरमयम।्

शकरी 
ौयता ं तऽ मदयी भवोदिधम॥् ५१-६३॥

 भा
नानायकरी ू तोगूदानतः।

पराथिनपणम ्

ू उिः परम िनशामय॥ ५१-६४॥


इित त े स

् ं ॄ िनशु ं िनरनम।्
ूशा ं यत पर
षायमचल
ु ं िद ं नारायणसमायम॥् ५१-६५॥

  दवी
तमधिमणी े शिानपाियनी।
 े पककरी
मायायकरन ृ सदा॥ ५१-६६॥

ु े सवभावानभािवनी।
ािपनी िवपण  ु


१  िहसायाम ् बै यािदकाातोलिट
इित  पिमदं णातीित।
ु ु ं
े रचरणकमलमपािौतानामनािदकालसिचतान
पषकारन ्

ं े 
ं िनिखलानिप कमपान
सचमाणा ्
दोषान ्
णाित िहनि
 ्
िवनाशयतीित ौीिरित वातायम।

् े इित बै यािदकाातोलिट
२ ौीञ पाक  पिमदं ौीणातीित।

जगिववित ं िनिखलचतनवग  ीय ैः
ु ैः ौीणाित पचित
ु गण
कायवाािदिभमातृ ूयै
मानसकािठापाकरणने मृकरोतीित ौीिरित भावः।

p. 513) े ु ं
अशषभवनाधारसकूिवजृ
िणी॥ ५१-६७॥

ं ं िवधाय िविवध ं जगत।्


समाितानलभाव

ोमशािपनी ु सा ूितितित॥ ५१-६८॥
 ं पनः


अथऽयमनतारायााराया 
इव विणतः।

  ं े
उसवाथसपः

 
सववााथिवषय ं े ं ण ु नारद॥ ५१-६९॥
ं सप


योऽसौ तविरतो े परमाा सनातनः।
दवः

ु ृं
शिमानिखलावासः षायपिरबिहतः॥ ५१-७०॥

 शिरका
तिमणी े तानपाियनी।
 ू ु दवी
सवभतानगा े  ैिमिमव वािरधः॥
े ५१-७१॥
ं े सा ने ैव िवभात।े
अााकाशन
भाभावकभदन ू िसततरा॥
े े भाा भितः े ५१-७२॥

ु ं
भावको िवसकः ु 
सदशनसमायः।
ू शाथभदन
भितः  े े िधा पवा
ू  ूवतत॥
 े ५१-७३॥


श शन ं यत तदथ  ूित िनत।े

तत िबयापतो 
ये ं सौदशनमय ु ५१-७४॥
ं वपः॥

 कमभावसमायः।
शभावो िह योऽथ
ु 
सोऽिप िबयाभावने सदशनमयः ृ
तः॥ ५१-७५॥

अतः मयो िवोयः सकः


ं ु  ्
सदशनम।
p. 514) तवे िबया सवा  कारका न सशयः॥
ं ५१-७६॥

सवः श सव


 वाो धा  े
े ूवतत।
ु े कमणा
गणन  वािप िवधाा न ैव िवत॥
े ५१-७७॥

 े वाचो ॄिण पतः।


अतो न ैव ूवत

अवगाहयतो ॄ एत े त ु गणकमणी॥
 ५१-७८॥
त े च सौदशन े प े िवशषणमयाना।


ममामो िह यो यावान ॄिण े ५१-७९॥
ूिवगाहत॥

ु  ् 
े तत सविमित
सदशनूभावण िचताम।्
इित त े गिदतः सक ् सपः
ं े शासमतः।


अ िवितममो म े म े िनबोध म॥
े ५१-८०॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
  ं नाम एकपाशोऽायः॥
तारािदबीजारपाथवणन
५१॥

आिदतः ोकाः ३३१७


िवािदमाथिनपण ं नाम िपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ृ ु ू  ं िवािदमाथकथनूिता
वानवादपवक 
ु -
अिहबः


तारतारानताराणा  ्
ं प ं त े ूदिशतम।
ू ू
लसपरष ु  ् ५२-१॥
े ु गणकमिनिमजम॥

ु ू   िनशामय।
माणा ं िवपवाणामथम

ू 
नमःश लाथिनपण   ्
े शाथूदशनम


ूावतः ृ
ूविया  ूीभावािका तः॥ ५२-२॥


ृ ं परमिँय
उ तमः पिरगीयत।े

उापकभदन
ृ े िवम ्
ृ े े चतनै

 ु िधवै पिरकीत॥
लोके चतनवग
े  े ५२-३॥

ं ैव तथााया ैवाा ं िवत े परः।


ाया

अनविधकाितशयूकषिविश ु 
ायःशमाथम ्


कालतो गणत ैव ूकष यऽ ितित॥ ५२-४॥


श ं मया ृ
वा ायािनवलत।े

p. 516) े
तदषामायम ्


अततनवगऽः तः ु ै ५२-५॥
ृ ूवरो बधः॥


अायाानयोयगः े े े े
शषशिषतयत।
ृ सव ायानको
ं ताः
अायासः े मतः परः॥ ५२-६॥

ं ू  ं नृनवा
जीवपरयोः सबिनपणपवक

नृनभावने तषा
े ं तने समयः।
े शषा
नः परमः शषी े नार ईिरताः॥ ५२-७॥


जीवशयोः े े
शषशिषभाव िनपािधकम ्
ू 
नृनभावोऽय ं न ूयोजनपवकः।
नीचोयोः भावोऽय ं नृनताकः॥ ५२-८॥

 
िनपािधकोषापकषान े ु
नमनहतम ्

े ं यने भावने चतनः।


उपािधरिहतनाय े

नमित ायस े त ै ता नमनमत॥
े ५२-९॥


भगवान मरो िनमहं ूवरः सदा।
इित भावो नमः ूोो नमसः कारण ं िह सः॥ ५२-१०॥


अणतिणजथिववया 
नमःश िनवचनारम ्

ु ्
नामयिप वा दवे ं ूीभावयित ीवम।
ूीभवित नीच े िह परो न ै ं िवलोकयन॥् ५२-११॥

p. 517) अतो वा नम उि ं यत त् ं नामयित यम।्

ू 
करणऽयसिहत नमसः पणम ्
ु च यत॥् ५२-१२॥
वाचा नम इित ूो मनसा वपषा

ू  ु ू ु े
तमः पणमिमतोऽनमत।
ू  ादपितिममा
इय ं करणपितः ू  ु ५२-१३॥
ं ण॥

े 
ूीभावाकािनपतिरोिधनोिनपणम ्


शाती मम सिसििरय ं ूीभवािम यत।्
ु ं परमिँय
पष ु न म े िसिरतोऽथा॥ ५२-१४॥

ु ं ौे ं फला
इमिदत े तिरोिधनी।

 
कापयतिरोिधनोिनपणम ्

् ् ५२-१५॥
अनािदवासनारोहादन ैयात भावजात॥


मलावकिठता (१) ियािवहितिह या।

्  ं तोधो ितीय ं मीशम॥् ५२-१६॥


तत कापय

 ं िववितम।्
१ अऽ ने ातृ ं िबयाशने च कतृ

इदं च भोापलकम।
ृ ् तषा
े ं िवहितः ूितहितः

कठनिमित यावत।् तदवे कापयम।
 ् तान ं ितीयमिमित।


अयमाशयः- चतन  भोािन
ातृकतृ ृ ििवधािन
ाभािवकाौपािधकािन चित। ु
े तऽ सूकारकपरमपषिवषयकं
 
ातृ,ं तदीयपयतरणकमलपिरचयािवषयक  ,ं
ं कतृ

सोऽतु े सवान कामान ् इािदौितबोिधत
सह ु ं भों
ृ च

पानबिात ्
ाभािवकम।् त यथोनानािदवासनारोहािद
े -
पण े ु े
े हतऽयणामो ं कान ु
 किठतम।् यािन त ु चतन

ं 
सासािरकतदाथिवषयकािण  भोािन
ातृकतृ ृ , तािन

ु ु ु -
कमपािधकातानिनिमकादौपािधकापानगण

मामोात तस ु तरतमभावने ूवत।
 े सोऽय ं
 ु
ातावबोधो यथोकापयिवरोधीत इित।

p. 518) ातावबोध ु तिरोधीदीयत।


ु  े


महािवासतिरोिधनोिनपणम ्


पर े सित दवोऽय ू ु
ं भतानामनकनः॥ ५२-१७॥

अनमहै  े ु तृतीयकम।्
ु कधीिनिमत

उपको यथाकम  फलदायीित या मितः॥ ५२-१८॥

े ु तृतीय ं हि वै सदा।


िवासाकमत

ृ 
गोवरणतिरोिधनोिनपणम ्

(१) ं ू
एवभतोऽशः स ऽाण ं भिवत ं ु मः॥ ५२-१९॥


इित बा े
दव ृ
गोशििनपणम।्

ु  ु ु ाहितः पनः॥
चतथममिमम ु ५२-२०॥

ु ु े
उदासीनो गणाभावािदपािनिमजा।

ू  
ूाितकवजनतिरोिधनोिनपणम ्


 ािनविया ू  ् ५२-२१॥
 ूाितकिववजनम॥

 ्
तदं पम ं ूोमाााघातवजनम।
े त ु ताघात उदीयत॥
अशाीयोपसवा  े ५२-२२॥
ुू ं 
आनकसकतिरोिधनोिनपणम ्


चराचरािण भतािन ु
 भगवपः।
सवािण

े ु  े
ं ू इित हतगभिवशषणम।
१ एवभत ् परमपष
ु इित िवश
े ं
ूकरणलम।् एवभतः ु
ं ू परमपषः यमशते ्

चतनाना ं ऽाण ं भिवत ं ु मो न भवत। ्
े ् अतः शः सन मो
े े े योजना।
भवदवित

p. 519) ु ू ं म े कायिमव
अतदानक  े िनयः॥ ५२-२३॥

ु ं तिघातो िनराकितः
षमं समि ृ (१)।


उाथिनगमनम ्

 ् ५२-२४॥
ू  पाै नमन ं त े ूकीिततम॥
पणमै


लोऽय ं नमसाथः सम
ू िनशामय।

ू 
नमःश साथिनपण ेम

इाहकारममकारवािचम ्


चतन ्
यदा म ं िन ीय ु
े च विन॥ ५२-२५॥

मम इरं तदा म वाचकम।्

ं ु 
नमःशाहताममताबििनवतकम ्

अनािदवासनाधीनिमाानिनबना॥ ५२-२६॥

 या ाततामितः।
आाीयपदाथा
म े नव ु साऽ िनवायत॥
े े ं समीचीनबा  े ५२-२७॥

 ैव िववरणम ्
उाथ

नाहं मम तोऽहं नाीाथ  उत।े


न म े दहािदक
े ं व ु स शषः
े परमानः॥ ५२-२८॥

ु िनवत
इित बा  े तााः ीया मनीिषकाः।
 ं ु  े
नमःशाथानाहताममताबििनवतक
 ्
उपपिूदशनम

अनािदवासनाजात ैबध 
ै ैिवकित ैः॥ ५२-२९॥


१ भगवरीरभताना ू
ं चराचराकाना ं भताना ं

िनराकितः े
ूषािदना ितररण ं तिघातः
ुू ं 
आनकसकपषािवरोिधनीथः।

p. 520) िषत ं यद ् ढं िच ं ातधीमयम।्


 ु
तैवसावाूितबोधसमया॥ ५२-३०॥

नम इनया वाचा ना ादपोत।े


ू उिः परम िनशामय॥ ५२-३१॥
इित त े स


नमःश पराथिनपणम ्

पा नकार उिो मः ूधानो िनत।े


िवसगः परमश
े ु तऽाथऽय ं िनत॥
े ५२-३२॥
् ु
े यः शिमान पषोमः।
अनािदः परमशो
ताय े ूधानोऽय ं पा नमननामवान॥् ५२-३३॥

इित त े िऽिवधः ूोो नमःशाथ  ईशः।


िवम ू 
लाथिनपणम ्

ु  िनशामय॥ ५२-३४॥
िवनारायणादीनामथम

नीचभावने सोमानो
ं ्  ्
यत समपणम।
ु तूदानूदशनी॥
िवािदा चतथ ं  ५२-३५॥

ू सावाा यरतयात।
नीचीभतो ं े

तत का े
इपाया  े ५२-३६॥
ं िवव े स इतीयत॥

ं  ू ईिरतः।
 ल
िबयाकारकससगलोऽथः

p. 521) ु
िवम ू 
साथिनपण े िवौ
ु े
परोतकगणिवशषिनपणम ्

यः ूाितपिदकूाजः ू स ईयत॥
सः  े ५२-३७॥

े े ु
ािकािूवशाातिनबनाः।

परोितका िवोदव परमानः॥ ५२-३८॥


ािगणिनपणम ्


ाोित दशकालाा ं सव यिपतोऽिप
ू च।
् ं गिदत ं (१) सििवषधातोिनपणात॥
तत पर  े   ् ५२-३९॥


कािगणिनपणम ्


 गणोष
कािनाम ु ानबलादयः।
गणा
े ं ूक
अितवल ृ े यऽ काः स ईिरतः॥ ५२-४०॥


अकाातनाः ु
सव काः स पषः परः।
कािनाम े   ् ५२-४१॥
ु सोऽय ं (२) वशधातोिनपणात॥
 गणः

े ु
ूवशगणिनपणम ्
े े
चतनाचतनाः सव िवशवे यतः यम।्
ं ं िवशवे योऽणीयानणषु ु यम॥् ५२-४२॥
महीयास

 े  
स परो गिदतः (३) सििवशधातोिनपणात।्


इागणिनपणम ्

य इत े सदा सवराभावन


 े चतन
े ैः॥ ५२-४३॥

१ िवंलृ ाौ।
२ वश काौ।
े े
३ िवश ूवशन।

p. 522) े  
स परो गिदतः सििरषधातोिनपणात (् १)।

ु े एकै कवणाथिनपणम
िवश   ्

िव ं ूजायत े व ु समवैित च तऽ िह॥ ५२-४४॥


ूौित च सदा सः पषाथ ु  ्
 चतिवधम।
(२) वःे (२) सच
े (२) त ु  ु ् ५२-४५॥
ु े ैव िवधातऽयायात॥

इित त े लशतः
े सो ु
ू िवशाथ  ईिरतः।


पराथिनपणम ्


पररलोऽथ तं िनशामय॥ ५२-४६॥

 ोितयसिमनः।
अमृताियतसवाथ
्  पिरकीिततः॥
े परोऽथः
ददाभयिमतत  ५२-४७॥

इित त े वैव े म े िऽिवधा गितरीिरता।

ू 
नारायणम साथिनपणम ्

नारायण े िनबोधतिपाणा
ै ू ु े ५२-४८॥
ं िऽतय ं मन॥


िबयाकारकलोऽथऽ ू (३) िनदिशतः।
लो 
यः ूाितपिदकोऽथः स सोऽ
ू े ५२-४९॥
िनत॥
१ इष दायाम ।्
२ वी गितािूजनकासनखादनषे ु षच समवाय े  ु

ूॐवण े इित धातऽयमऽ े बोम।् अत एव
बमण

ितीयतृतीयधातयानगयनाऽ ु े
ु ु े िवशिप

े ् अऽ सवित
षकारिमवधयम। ्
े े ितीयो धातःु िचत पत े
त ु शमवैित च तऽ िह इित
ू ु ु े
पविववरणवााननगणापितम।्

ं ं
३ पिऽशषिशोकौ िौ।

p. 523) ं
नरसबिनो ु
नारा नरः स पषोमः।
नयिखलिवान ं नाशयिखलं तमः॥ ५२-५०॥


न िरित च सवऽ नरात सनातनः।

नरसबिनः े े
सव चतनाचतनाकाः॥ ५२-५१॥


ईिशततया नारा धायपोतया तथा।

िनयाने सृूवशहरण ैथा॥ ५२-५२॥


अयत े िनिखलाारान ाोित िबयया तथा।
नाराायन ं त त ैाविनपणात॥् ५२-५३॥
नाराणामयन ं वास े च तायन ं सदा।
े ं नाराणामाना ं सदा॥ ५२-५४॥
परमा च गितषा

आपो नारा इित ूोाा अयनम च।


े ु   परः॥ ५२-५५॥
अतो नारायणो नाम हतिभदिशतः

 ं ण।ु
ू उिः परं वणाौय
इित त े स


पराथिनपणम ्


अकिठतबपः समिरतानलः॥ ५२-५६॥

 े ु ूिथतो गोपनः सताम।्


ापकः सवशाष
सदानमयः पा नाराणा ं च परा गितः॥ ५२-५७॥

ु े े िनशामय।
इथः पर उिो वासदव

p. 524) ु े
वासदवम ू 
साथिनपणम ्
ू (१) पव
िबयाकारकगो योऽथः लः ू एव सः॥ ५२-५८॥


सोऽथ ु े
वासदवा े म े ूितपदाौयः।
ू ु
 शोऽय ं समदायतः॥
भगवािनित पाथः ५२-५९॥


भकाराथिनपणम ्


धारयिखलं िव ं पोषयिप तत सदा।

भरत े परयतत ् ं
े सभरिप चाना॥ ५२-६०॥

 ं सिमित
ऽयीकमाक ू भाथ िनत।े


गकाराथिनपणम ्

 े चापविगिभः॥
गीयत े िनिखलैः शैगत  ५२-६१॥

ु े सव ाोित िनिखलं जगत।्


तोऽवबत
 गकाराथः तो
े च िनिखलाथ
नता ु े ५२-६२॥
ृ मन॥

ु 
मतबथिनपणम ्
ृ ु े िव ं वतत े चशताना।
ने वणत े

वधयिखलं काम ं वतोऽथऽय ं समीिरतः॥ ५२-६३॥

ु 
वासशाथिनपणम ्

छादयिखलं ने ानानामलाना।

ं ं
१ पिऽशषिशोकौ िौ।

p. 525) े ् ५२-६४॥
यथा च विनािविमन ं तय ं भवत॥

एवमाािदत ं तने िव ं तयमवे तत।्



वसिन यतो िव ं तऽािप च वसयम॥् ५२-६५॥


वासशाथ  उिो वा गा पिरकीत।
 े
तवत ्  ु सतनोतीित
ु सकलाथष ं ृ
वाः तः॥ ५२-६६॥

ू े
ूसयतऽिखलान ्
भावान ्
सौित े
ूरयतीिप।

मखिभतः ु े ५२-६७॥
ु सििरित थऽयमत॥
े 
दवशाथिनपणम ्

ोतत े त एवाय ं सृा ैः बीडित यम।्


ू े च सदा दवै
यत े  ईिरतः॥ ५२-६८॥
े िरित दवाथ


दाता च सवकामाना  े
ं शोधकः सवदिहनाम।्

 ू
रिता सवभतानािमित े
दकार े ५२-६९॥
उत॥


सवः सभजनीय वोढा च सकलानाम।्
वकाराथऽयमि ू ् ५२-७०॥
ु इित सगितियम॥


पराथिनपण 
े भकाराथिनपणम ्


पररसल प ं िनशामय।
ु पवऽविधयो
ीवः ू ु े ५२-७१॥
 यपादानमत॥

ीवु ं जगपादानिमित भारिचनम।्

p. 526) 
गकाराथिनपणम ्

गा ं वदयित सामादौ िवित वा यम॥् ५२-७२॥


गोिवो नाम दवोऽसौ गाथः सकषणो ु े
ं  मन।


वकाराथिनपणम ्

ृ ु े िव ं ऽयीकमभयाकम॥् ५२-७३॥


वणो वणत

ृ ु े कत
वणत ु े िविमित वाथ िनत।े


तकाराथिनपणम ्

् त े सि॑यत
यत सृ ं  े ५२-७४॥
े ॐघरः पिरकीत॥

े नािभकमलोदर।े
ध े तभय ं दवः

अतः ॐधर इवमिनोऽऽ चोिदतः॥ ५२-७५॥

ु  रव
चतिभररै ु ू
े ं चतहिनपणम।्

वाकाराथिनपणम ्

वकारणामृ ु े िनत॥
े ताधारो वासदवो े ५२-७६॥

े े
आकारणािददव ु सकषण
ं  उदीयत।
 े
यो वासदवो ्
ु े भगवान मोाधारः सनातनः॥ ५२-७७॥

ं  स एवित
सकषणः े वाकाराथ िनत।े

ु 
सकाराथिनपणम ्

ु ं कम  च ैवादौ योऽसयत
भवन ू सनातनः॥ ५२-७८॥

p. 527) स सोम उिदतने ूः ु


ु पषोमः।
ं  उदीयत॥
उाम उदयाऽ सकषण  े ५२-७९॥

ं 
सकषणदशाया ं ू  उदयो हरः।
ं िहं सपण े
ु े
वासदवाको ं  उदीिरतः॥ ५२-८०॥
यः स सकषण


ूोऽिप स एवित ु
े सकाराथ िनत।े
े 
दकाराथिनपणम ्


दो यनावकाशोऽ ु शयानने महाना॥ ५२-८१॥

े े ृ  ै नािभकमलोदर।े
ऽऽयोव
दावकाशो दाथः सोऽिन उदीयत॥
 े ५२-८२॥

ु पिरपत।े
े जगोिनः ूः
एकारण
ं 
सकषणाको ु पिरकीिततः॥
यः स ूः  ५२-८३॥

अिनः स इवे ं दकाराथ


े िनत।े


वकाराथिनपणम ्

ू ु ् ५२-८४॥
 े ं हतादाममम॥
एव ं वणऽयणो


उपसहारपण ु  तत।े
े पनवित

लशतो ु े
वासदवा  े ूदिशतः।
े परोऽथ 
  िनशामय॥ ५२-८५॥
िजतायािमदान म े सवमथ
ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

िवािदमाथिनपण ं नाम िपाशोऽायः॥ ५२॥

आिदतः ोकाः ३४०२


िजतामाथिनपण ं नाम िऽपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ू 
मापाद लाथिनपण े
 
िजधाथयोरौािवघातयोनमनूयोजककथनम ्

ु -
अिहबः

े  उत।े
औमिवघात जयतरथ
ु  
ूयोजकं तभय ं ननमनकमिण॥ ५३-१॥


तयोानािदषणजम
ु ्
ानशिबला ैभय ं ख जायत।े

ु ू 
ानािदगणपणात ्
भगवत एव नम ्

  े
ानशिबलैयवीयतजोमहोदिधः॥ ५३-२॥

भगवानवे िवाा नः ूिववत।े


पडरीकाश 
यथोाथूकाशकोपपादनम ्

ु ू े ५३-३॥
े तिददं ूितसत॥
पडरीकाशन

ु रागरोषाा ं चषु ैव िवभात।े


ूयो

p. 529) ् ृ 
अय ं वाकामात तिवविजतः॥ ५३-४॥

् ु
ूसो वैकृ तागात पडरीका उत।े

त ैव श
े ु
हयूितभटकाणगणाकरपोभयिलपरम ्

ु ू ् ५३-५॥
ु काणगणपरणम॥
रागािददोषिनमिः

ु ु
े शत े पषोम।
पडरीकाशन े

ु े ू
त ैव वासदवाूथमहिनपकम ्

ु ू
पडरीकाशोऽयमािदहिनपणः॥ ५३-६॥


पडरीकामाम े ु
ॄा तने ैव हतना।
ना  ं च समालो िजत ं त इित वयम॥् ५३-७॥

ं  लः
इित ससगजः ू ं चािप मनु े ण।ु
ू स

ू 
साथिनपण ु
े पडरीकाशन

भगवतोऽकालकाािवरणम ्


पडरीकं त ु काला ं परु ं जरयत े यतः॥ ५३-८॥

तनातो बिहभावात ् े
 तनानाकिलतो यतः।

ू  ं तपपादनम ्
कालऽैिवकथनपवक

ू सः
लः ू परः कालििवधो न परािन॥ ५३-९॥

ु े े परे ॄयवगाहनमहित।
वासदव 
लो ्
ू लवािदमान कालः ू
सिनपकः॥ ५३-१०॥


हाना े
ं चितापी परः कालो िनत।े

p. 530) ू
हऽयात ् ु े
परवासदव वैलयािवरणम ्


हऽय े कलन ं सदा॥ ५३-११॥
भवित कालन

् ु े
भगवान वासदव ु न हनािप
ू े कालवान।्
ू ू ् ५३-१२॥
े ैव कालहिनपणम॥
हऽयमप

े ु े
कालनामानतायमिमतितत।

पडरीकाश ू
भगवित िनिवभितयोगूितपादकम ्


पडरीकं परं धाम िनमयमयम॥् ५३-१३॥


तििवसनाि ं पडरीका उत।े

त ैव मिहमूितितूितपादकम ्


पडरीकं परं धाम  एव मिहमोलः॥ ५३-१४॥

 े मिहि ितो दवः ु


े पडरीका उत।े
ु े
वासदवतः ु ं
ूोः पडरीकासया॥ ५३-१५॥


पडरीकाश ू  सोऽयमीिरतः।
साथः


पराथिनपणारः


पडरीका इ परमथ िनशामय॥ ५३-१६॥


पकाराथिनपणम ्
(१) ु पिवऽ ं परम ं हिरः।
रागािददोषिनमः

१ अऽदे ं बोम-् पकारः, उकारः, णकारः, डकारः, रीकारः,



ककारः, आकारः, कारः, इवे ं पडरीकाशान ्


वणानधा े े ं
िवभ तषामूमयािदभावसिसः

परसोऽथ ु
रागादीपब  ु े बमात ्
साधोकचतयन
ूदँयत इित।

p. 531) 
उकाराथिनपणम ्


िनोिदतपााम उदयः तः॥ ५३-१७॥


णकाराथिनपणम ्

ू ू 
हिऽतयपवात ्
ूधानः पिरपत।े


डकाराथिनपणम ्

ु ु ं ृ
ं े सतोऽखडिवबमः॥
शाशासूाः ५३-१८॥
े 
ईकारिशररफाथिनपणम ्

ं  ू े ु ं यतः।
सकषणािदभमशषभवन
 ् ् ५३-१९॥
े ाो तत यम॥
िबभाधारभावन


आकारसिहतककाराथिनपणम ्

े े परा च ूकितः
आनो न ैरपण ृ यम।्


काराथिनपणम ्

ु ु
शाशमया े े
चतनाचतनानः॥ ५३-२०॥


वगाः  पिरपत।े
परा सीमा वगाः

ु  िचरकालादिप कान
पडरीकाशाथ ु
 वमशम ्


इित वणमयी 
रीितः पराा त े ूदिशता॥ ५३-२१॥
 ु ैरिप ं न शा वमसा।
वषायत ु

p. 532) ू 
मितीयपादलाथिनपणम ्

िवभावनसय ं 
ं े ं सकषौीसमीरणी॥ ५३-२२॥

ं 
िबयाकारकससगजः ू िनिपतः।
लो

ू 
साथिनपणम ्

ू 
समथिमदान त ु गदतो म े िनशामय॥ ५३-२३॥


िवभावनश सवकारणपरम ्

े े
चतनाचतनाकार ु ू  ्
ं िव ं ूपवकम।
े किथतो िवभावनः॥ ५३-२४॥
भावयिनश ं दवः


कारणोपयोिगसवपरम ्


िव ं भावयित ं जानावे यथाथतः।
 शिवमैः॥ ५३-२५॥
िवभावन उिः सवः

ं  ू
सकषणाितीयहपरम ्

अिनश ं िबॅत ं ूा िव ं भवित वै ततः।


े महाबलः॥ ५३-२६॥
िवभावन उिो बलदवो

 े
सवशिषपरम ्

अनाथमभवि ं नाथो भावयित यम।्



तििदतमाऽ े वै िव ं यवित यम॥् ५३-२७॥

िवभावन उिो नाथने िनरीणात।्


सवाधारपरम ्

िवशालोऽय ं यदाधारो िव भवन े यम॥् ५३-२८॥

p. 533) ् े
ितलकालकवि ं यात तऽावितत।
् ् ५३-२९॥
े िवशालाो भवते यम॥
िवशालाधारपण
् ं िवभावन ईयत।
िव ं तावयन िव  े
इित त े लशतः
े ू
ूोः सोऽथ े ५३-३०॥
िवभावन॥


पराथिनपणारः


परमथिमदान ं गदतो म े िनशामय।


इकारिशरवकाराथिनपणम ्

(१) ु े ू
अमृताधारतिो वासदवािदभिमकः॥ ५३-३१॥


शकाराथिनपणम ्

े े शकरः
सानोपदशन ं  े
सवदिहनाम।्


ितीयवकाराथिनपणम ्

े ५३-३२॥
अा ं वरमहो याराहः पिरपत॥
अहः सकषणः ु े
ं  ूोो वासदव ततः।


आकारसिहतभकाराथिनपणम ्

 ू
िसिदः सवभताना े े च॥ ५३-३३॥
ं दवानामािदरव

१ इयमऽ योजना- इकारिशरः ूथमवकारः, शकारः,


ितीयवकारः, भकारः, आकारः, तृतीयवकारः, नकारः, इवे ं
्  सधा
िवभावनशान वणान ् िवभ
े े ं
तषामूमयािदभावसिसः ं  अमृताधारत
परसोऽथः
 ्  इित।
े बमात ूदँयत
इािदना साधोकपकन

p. 534) भकारिववितिसिूदोपपादनम ्

ं ू ु
तासभतशकमपजोषणः।
े ५३-३४॥
िसिं ददाित जीवानामतः िसिद उत॥


आकारिववितयोरािददवयोपपादनम ्

ू स दवाना
आिदभतः े ू
ं सहिवभवानाम।्
े स उत॥
आिद दीित मािददवः े ५३-३५॥


तृतीयवकारनकाराथिनपणम ्


आवणोित तमः सव िववणोित
ृ तदरम।्

वणः सोऽूमयः स च पाः तो ु ै ५३-३६॥
ृ बधः॥


िवभावन इवमथ 
वणमयः परः।

ू  पविनिपतसचनम
मतृतीयपादलाथ ू  ू ्


षीकशपदाथ ु म े िनशामय॥ ५३-३७॥
 त ु ॄवतो

ं   पवमीिरतः।
िबयाकारकससगजोऽथः ू 

ू 
साथिनपणम ्

 ं सम
यः ूाितपािदकाथ ू िनशामय॥ ५३-३८॥


षीकशपद   े ूथम ं
सधा अथवणन

ानोजकपरकथनम ्

ु ्
ूोतयित िवायामो हा मध ं ु िरपम।

p. 535) भगवािवत ं प ं सूितपादकम॥् ५३-३९॥


षीकशमीश ु ै
तदवे गिदत ं बधः।


ानिनमलीकरणारा  े ु े
हषहतपरन
ु ू
ूाहपरम ्

 ृ िवामीश इतीशम॥् ५३-४०॥


हषयमलीक

े े
षीकशमति ु ु  े
ूमदीयत।


ानियिनयामकपरम ्


ानिय ्
ं षीकं ात त 
सोऽिनयामकः॥ ५३-४१॥

े े
षीकशमति ु
ू िनगत।े
जगयपरम ्

ृ ृ
षीका िवषयाः ूोाः ूकितूाकताकाः॥ ५३-४२॥


हषयि िह त े जीवाषामीशो
ं े जगः।


जगयमति तयसमीरणात॥् ५३-४३॥

े ु  े
सृािदपबीडाहतकहषाौयदवपरम ्


बीडया ित मीशिपया।

षीकशमीश ् ु
े चा तत टम॥
दवं ् ५३-४४॥

  ु
ऐयवीयपगणाौयपरम ्


अिवकािरतया ो षीको वीयपया।

ईशः ातयोगने िन ं सृािदकमिण॥ ५३-४५॥

p. 536)  
ऐयवीयपं े ु े
षीकशमत।
 े े
जगिववितसवचतनशिषपरम ्

ु ं षीकातनाकाः॥
षी ान ं समि े ५३-४६॥

जमागिपादीशो
ू जगता ं पितः।
ू ु
इित सोऽयमिः स ूाितपािदकाौयः॥ ५३-४७॥


पराथिनपणारः


वणाौयिमदान म े परमथ िनशामय।


हकाराथिनपणम ्

(१) ु 
ूाणयिखलं जीव ं शधमाभावतः॥ ५३-४८॥


ऋकाराथिनपणम ्

स नामतः स  यावयम।्


ईकारिशरषकाराथिनपणम ्
 े भारं भरत े िदिव॥ ५३-४९॥
माययाययोगन


एकारिशरककाराथिनपणम ्

कराला ं जगतो योिन ं घोरपा ं तमोमयीम।्

१ अऽये ं योजना- हकारः, ऋकारः, ईकारिशरः षकारः,


एकारिशरः ककारः, शकारः, इवे ं षीकशपदान
े ्  ्
वणान
े े ं
पधा िवभ तषामूमयािदभावसिसः

परसोऽथः  े बमात ्
 ूाणयतीािदना साधोकयन
ूदँयत इित।

p. 537) 
शकाराथिनपणम ्


शमयूमय 
इित वणाौया िितः॥ ५३-५०॥

ु े
े े महामन।
अथऽय ं िऽिवधः ूोो षीकश

ु 
मचतथपाद ू 
लाथिनपणम ्
अथ ण ु ं िऽिवध ं महापषपवज॥
ु ू  े ५३-५१॥

िजत ं च इित वाक े वा।


ृ आहायऽऽ जयित
े नमऽ
िजत ं तऽथ े ् ५३-५२॥
े ु पदमतिदहोभयम॥

असा जगतोऽ े चतनाचतनानः।


े े
े े ५३-५३॥
जयः ूणामपोऽथ िनऽिभधीयत॥


िजत ं त इित शोऽयमितािमसचकः।
ं ृ नमारः सव
सिनको े ् ५३-५४॥
ृ े कथ ं भवत॥

ु यने पण
अो  ु ैित सः।
े सिनकषमप

तद ् ितीयतृतीयौ ािवित तऽ नमिया॥ ५३-५५॥

भावयने भगवानिनो जगितः।


इित ोतियत ं ु तऽ वा े जयनमिय॥
े ५३-५६॥

ू िनिपतः।
िबयाकारकजोऽथ  इित लो
ू 
साथिनपणम ्

 ं ं स
यः ूाितपिदकोऽथ ू ं िनशामय॥ ५३-५७॥

p. 538) 
मकाराथिनपणम ्

िममीत े िविवध ं व ु ऽऽतयम।


े े ्


हाकाराथिनपणम ्

िजहीत े तदशषे ं च ूिवशराना॥ ५३-५८॥

े ु 
महितसमदायाथिनपणम ्

्  तऽ तऽ महीयत।े
ूाणयथ तत सव
े ५३-५९॥
मह महािन ं महािनित िनत॥

ु 
पकाराथिनपणम ्


पित ु पनदित
िितमाि पनः ु े च।

शाथिनपणम ्

रौित शा ं च नानाथ यत े तदाना॥ ५३-६०॥


राित पजामथाद े राित चारािधतः फलम।्


षकाराथिनपणम ्

(१) अ ं करोित पापाना ं नाना सभत े जन ैः॥ ५३-६१॥

ु ु 
पषपदसमिदताथिनपणम ्


परमोषित कमा ु
 े पिभः े े तथा।
सत

 षण सभौ
१ षोऽकमिण ं ु
इित धातयमऽ बोम।्

p. 539) ु शते े परु ं सौित स े पिण


पिर ु सीदित॥ ५३-६२॥

े ू 
रफिशरपकाराथिनपणम ्
पारयिखलं िव ं वारयिखलं तमः।


वकारजकाराथिनपणम ्

् 
वनत े चािौतान सवायिप तमोमयम॥् ५३-६३॥

ू ु
अजित िपित  ं िषतः बरयोिनष।

ू  ु 
पवजशसमिदताथिनपणम ्


पवू  एव पराणः ं
सोिनष ु जायत॥
े ५३-६४॥

ू  सवदवाना
पवजः  े ू
ं पवऽजो े
य दहजः।
ु पवऽ
अजो िह पऽः ू ॄा ूथमकितः॥ ५३-६५॥

ु े (१) वत े यतः।


ू  जीवाः समााताः पर
पवा
ने पण ू 
े पवाान ् 
ूाभावयित यम॥् ५३-६६॥

ु ु 
महापषपदसमिदताथिनपणम ्

महमनपं 
सवभाविबयािवधौ।
(२) ु ैरिवभागो यो महापषता
पष ु सा॥ ५३-६७॥

एतदवे च तजत
े ् ैषा शिदीिरता।

१ वन ु याचन े इित धातोः पिमदम ्


ु ैरिवभाग े या।
२ पष

p. 540) े
एतदवािनं भगवमपीशम॥् ५३-६८॥

ु े ु च ैतदीशम।्
ििलयऽाणहतं
इित त े लशतः
े ू ूितपदाौयः॥ ५३-६९॥
ूोः सः


पराथिनपणारः


वणाौयिमदान म े परमथ िनशामय।


मकाराथिनपणम ्
 सवानामूमयपराबमः॥
मदनः  े ५३-७०॥


हाकाराथिनपणम ्

 े
अिर िहतो िन ं गोपनः सवदिहनाम।्

 ु
ः िबयावता ं पायीकमसमवः॥ ५३-७१॥


उकारिशरपकाराथिनपणम ्


पनाभोऽशायी ु ु
सामभवनोदयः।

े 
ताशरफाथिनपणम ्

े ु
अशषभवनाधारायदयिितः॥ ५३-७२॥


षकारपकाराथिनपणम ्


तीप े निसहः ु
ृ ं सिपो हिवभजाम।्

 े
भारः सवदवाना ं पिवऽ ं परम ं सताम॥् ५३-७३॥

ऊकाराथिनपणम ्

 े
नानािवधाना ं ूानामाधारः कायसाधन।

े 
ितीयरफाथिनपणम ्

्  े का े कालपावकः॥ ५३-७४॥


बलवान सवलोकशः


वकारजकाराथिनपणम ्


वराहो वसधोार ृ सताम।्
े जहा तः
अिजतो दवदै  ु ू 
े ा ैमहापषपवजः॥ ५३-७५॥


इित वणाौया  ु ू  े
रीितमहापषपवज।

ृ  ू
ूकतमहामतायसचनम ्


नानािवधमहाथऽय ं िजताो महामनः।
चबप ं िचऽप ं वि दवे ं सनातनम॥् ५३-७६॥
ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

िजतामाथिनपण ं नाम िऽपाशोऽायः॥ ५३॥

आिदतः ोकाः ३४७८

ं ुु 
नारिसहानभमाथिनपण ं नाम

चताशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


सिभः ोकै ममाहािनपणम ्

ु -
अिहबः

इित त े लशतः
े ु
ूोो िजताो महामनः।

नारिसहिमदान म े ततः ण ु नारद॥ ५४-१॥


मा ैिहकामिकनानािवधफलसाधनता
 
सवायकरः सोऽय ं नारिसहो ु
ं महामनः।

िदािरभौमाना ं भोगानामपपादकः॥ ५४-२॥

आािकािदपाणा ं िऽिवधाना ं तथापदाम।्



िनवारणथा रोदैदानवमदनः॥ ५४-३॥

ं े ु ैरावँयोपजीम ्
सयोगपाराऽवदापाशपत


सााना ु े
ं परम ं ानिमदमवे महामन।
ू सा योिगना ं िनयतानाम॥् ५४-४॥
इय ं सोपानभिमः

p. 543) े
तदतदयन े ं साताना ं महानाम।्
ं क
् ् ु ं मतम॥् ५४-५॥
 े पाशपत
एतत ऽसवमतत

 े
सवचतनिहतकामनया ं  े
कादौ सकषणना ूकािशतम ्

्  े नानािवध े परा।
ं  जगिन सृ
सकषणो ु

िहताय सवजीवाना ् ं जगौ॥ ५४-६॥
े पर
ं ानमतत

ं  े
े सकषणादतूािः
ॄिादीनामिप महता ौमण

ता घोरं तपो ॄा तादिधजगौ परा।

अधीतवानहं ताो िदा महषयः॥ ५४-७॥

ू 
लाथिनपण े ू  
े शषानपवकमााीययोभगवित

समपणिनपणम ्

ु ं नीचीभाव स तः।
नमन ं नितिर ृ
े े िह॥ ५४-८॥
परं ूानो नीचीभावः शषमव

े ं नीा नमामीितपदने त।ु


आान ं शषता

आीयमथ तत त े
ै िनवदयित मिवत॥् ५४-९॥

माविणकै मािदपदैः रौिािदरसूितपादनम ्

बोधाितशयतो रौिो रस उम उदीिरतः।


उाहाितशयोायी वीरो वीरपदोिदतः॥ ५४-१०॥

ु  ु ैः शैमहािवािदपवकै
चतिभरत  ू  ः।
े ु
भयाितशयहताद ् भीषणने भयानकः॥ ५४-११॥
p. 544) ु े
रस ं वदित ारं मभिपद ं मन।
ु पद
मृमृ ु ं चािप वदतभीषणौ॥
ु ५४-१२॥


अहपद भगवषन े 
े े पणापिनषकम ्

ु 
अहिमािनष नभागवताना।

 ्
उमािदपदािभिहताना ं रौिािदरसाना ं िवषयवाूदशनम


उमः शऽिधया े वीरो दवगणया॥
दवो े े ५४-१३॥

ु  ं ैव सवतोमख
महािवल  ु इिप।
निसह े
ृ ं इित चाय योगिसजनया॥ ५४-१४॥


भीषणो दवे उिः िरोगणया।

आनविलतापाा ला भिो िनरीितः॥ ५४-१५॥

ु ःु स भीषणाययोगतः।
ऋषीणा ं मृमृ 
ं  ू ईशः॥ ५४-१६॥
 ल
िबयाकारकससगजोऽथः
ू 
साथिनपणम ्


समथ  िनबोधम
े ं यः ूाितपिदकाौयः।


उमशाथिनपणम ्

ु  मसित यम॥् ५४-१७॥


उिरिखलं िवमीण


वीरशाथिनपणम ्

वीरयिखलं भाव ं िविवध ं रमयिप।

े ू
महने िऽिवधपिरदश बोधनम ्

p. 545) े े
कालदशावदिवरहात स ् ृ
् महान तः॥ ५४-१८॥

ु 
पनमह   ्
नवधा िनवचनूदशनम

(१) महीयतमहतवा ु े
े  े  मतरथवा े
िमहः।
ु े सजहातवा
मनतः े  मा ं िजहीतऽथवा
े महान॥् ५४-१९॥

मािथ वा िव ं न जहािप वै जगत।्

े ु
यथाबम ं तषामपपादनम ्

महीयत े परे ोि महािनित िनत॥


े ५४-२०॥

े  ् े
 ं महान महभीितम।
महितदानकमाय ्


मोहयाचािभिरित दवो ् ृ
े महान तः॥ ५४-२१॥


 ं मह  े े वै महान।्
ु वै वीयमडनित

मनतु े िनयोगने ने ानाना महान॥् ५४-२२॥


जहाित िविवधान भावान ् ् भावा इित यान िवः।
षड ्

मित  दवी
े लीमता े ता ं िजहीतऽिभगित॥
े ५४-२३॥

िद ं िनपिरं िमथनु ं तहानतः।


१ अऽ ैत े स धातवो िवविता बोाः- मह पजायाम ्
ािद िमह
े े ािदः महु वैिच े िदवािदः मन ु अवबोधन े तनािदः ओहाक ्
सचन

ाग े जहोािदः ु
ओहाङ ् गतौ जहोािदः मा मन े अदिदः इित। अऽ िमह
े ं िमौीकरणम।् तने महितदानकमाय
े े इऽ सचन
सचन े   ं इित

मोपपिः। यिप नविवधिनवचनोपयोिगतया नव

धातवोऽपिताः 
, तथािप िमहधातोहाङधातो  े े
तायभदन
ृ ं ू ं बोम।्
वारयमावावसापरण

p. 546) मािििखलनद ु े बदरवगत॥् ५४-२४॥


े े ं कड

ू
न जहाित बिहभत दहे े महानतः।

ु 
िवशाथिनपणम ्

(१) ्
िविवनि जगिन सास े े ५४-२५॥
िवचत॥

(२) ्
े े िनिखलान भोगान
ववि ्
यित ूािणना ं यम।्
आय ैः सकलैजवैः ूणौः राना॥ ५४-२६॥


इित शाथता िव ं ु दवे ं ूचत।े
ु ं 
महािवपदसिपिडताथिनपणम ्


महान िवशित ं े जायमानो यतो महान॥् ५४-२७॥
ससार


महािवमतो े े ं ूचत।े
धीरा दवमन


लाथिनपणम ्


दय े योिगना ं िन ं सरीणा ं परम े पद॥
े ५४-२८॥

िवतानषे ु च िवूाणा ं यतो लित वै यम।्


ू 
सयाचमसौ े
वििरित तजय ं परम॥् ५४-२९॥

आिवँय लयरवतीण लिप।


े जगद ् मसन॥् ५४-३०॥
े लको
ानाना पण

 (३) हिरमधसम।
इित लमा ं सवतो े ्

१ िविचर ्पृथाव े इित धातःु


२ िवंलृ ाौ इित धातःु
े सको
३ आिौतिरतािन हरी मधा ं े
य स हिरमधाः

ूािूितबकािौतिरतिवनाशिवषयकामोघसक -

िविश इथः।

p. 547)  ु 
सवतोमखशाथिनपणम ्

ु ं शिः समिा
मख ु  य सा िता॥ ५४-३१॥
सवतो

 ु
सवतोमखमा  ं सनातनम।्
ं सवशि

ृ ं
निसहशाथिनपणम ्

नराणा ं बन ं हि िहनीित निसहता॥


ृ ं ५४-३२॥


भीषणशाथिनपणम ्

िभय ं सनोित ाना ं भीषणने शत।े


भिशाथिनपणम ्
भा ं ददाित रवौ भिा ं भाव ं िावयत े सताम॥् ५४-३३॥

भव ं िावयत े घोरं ससार


ं ं तापसततम।
ं ्

ु शाथिनपणम
मृमृ ु  ्

ु ु ं मृःु ूाणापहारकः॥ ५४-३४॥


मृरानमि

मृःु ससार ु  हिरः।


े ं मृयतो
ं उिषा


ूथममृशाानािदऽयपर   ्
े िनवचनूदशनम

ु ु
े े मृरानमत॥
मित ं जननित े ५४-३५॥


मृित ं तनोित जनािमित ु
मृिरित िितः।
ं ःु ससार
मृितसतानपाृ े ५४-३६॥
ं उत॥


ितीयमृश

ूथममृशोिदताानािदऽयनाशकपरम ्
p. 548) ु
नाशकिमहोि ं िमतमरमृ ु
ना।


अहश ु    ्
चतधाथवणनम

अ ं िजहीत े हिरं याित पणह


े े ताशः॥ ५४-३७॥

ू 
पणानपो े िनिखलो यतः।
िह चतनो
 
अहीनाय ं सवानशािदिभः तः॥ ५४-३८॥


अा वािमतोऽय ं ात कालातीतो यतोऽिखलः।
अि वा माित जीवोऽयमहमथः स उत॥
े ५४-३९॥

ं  यिीवोऽिखलः
अहः सकषणो े ितः।

ं  माथ
सामागण
 ु ु  
ूदशियतममभीषणशतायाथिनपणम ्


उमभीषणशाा ं ूोतऽपता॥ ५४-४०॥

उममघोरं यीषण ं भयदािय च।


् े ं भगविपमव
अं तत पिरय ू े िह॥ ५४-४१॥

 
लतायाथिनपणम ्

लिमित शने ूोत े जीवपता।


े लन॥् ५४-४२॥
च ैत ं लन ं ूों तता  चतनो


लित े सोऽयमसमािविदिबयः।
 ूकित
सवतः ं ैव तवान॥् ५४-४३॥
ृ ं ा दोषा

े परं हिरम।्
 तऽ यदा वि
िवरः सवथा
े ु सवा  िविदिबया॥ ५४-४४॥
तदा समात े त वः

p. 549) ृ
अतः ूकितिनमो ु
 बमानो  े
य ईयत।

ससारी ्
स लन सोऽिप े ५४-४५॥
भगवािनित भयत॥

 
वीरशतायाथिनपणम ्

े े े े ं जगत।्
िविवध ं ूरयततनाचतन
यः कालो भगविप ृ
ू ं वीरशने स तः॥ ५४-४६॥
ु  
महािवशतायाथिनपणम ्

 ु े भयत।े
तिऽतयाििवशन
ाौ तऽािलं ताािधकता च या॥ ५४-४७॥


महा महं पं  े
महने वयत।

 ु  
सवतोमखशतायाथिनपणम ्

 ु 
े ूोत े सवशिता॥
सवतोमखशन ५४-४८॥


सवता े
च दव  
सवकतृ  मवे च।

 
भिशतायाथिनपणम ्

भिशने दव
े े ५४-४९॥
िनिनदषतोत॥

ृ ं  
निसहशतायाथिनपणम ्
ृ ं
तथा निसहशन ु
े पषोमतोत।

ु शतायाथिनपणम
मृमृ ु   ्

p. 550) े
मोूदमत मृमृ ् ५४-५०॥
ु समीरणात॥

ं  
अहशतायाथिनपणम ्

ं े या िसा िसिः कालन


ूसानन ू
े भयसा।
ृ ु
ूकरता ् ं  े ५४-५१॥
े वयत॥
साात साहशन

ृ यािखला िबया।
िहनि गतीािदः ूाकती
ततृव ाची हशदोऽहपदोिदतः॥
ं ं ५४-५२॥


िनपावमशऽय ं दहूाणाय े ितः।
अहिमाद ं याित स जीवो िनपृ तः॥ ५४-५३॥

 
नमािमशतायाथिनपणम ्

ं े
ूसायमाान ्
ं ूीभवित यत यम।्
ु दवे े ूीभावो िनमता॥ ५४-५४॥
ना इवाधौ

 माोऽथः स
इित त े सामागो
ं ू ईिरतः।

तसानता ु
िवशि ूषोमम।्


योगमागित ं त मो प ं िनशामय॥ ५४-५५॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ं ुु 
नारिसहानभमाथिनपणम ्
नाम

चताशोऽायः॥ ५४॥

आिदतः ोकाः ३५३३

ं ुु 
नारिसहानभमाथिनपणम ्
नाम
पपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु े माथिनपणूिता
योगमतानसारण 
ु -
अिहबः

ु
िनॄवि यथा योगा ममते ं िवचणाः।
ु ५५-१॥
तथा वाव मनु े त े िनगदतः ण॥


उमशाथिनपणम ्

े ु करणरोधनात।्
ु इवममः
उतः बध


वीरशाथिनपणम ्

ृ यने िविजता ईरा दहवायवः॥


िववता े ५५-२॥

स वीर उिदतो योग ैिवानपारग ैः।


लाथिनपणम ्


िजतियो 
िजतासो योऽलित 
सवतः॥ ५५-३॥


५५२) अिनियवदात ्  ूसृतो लन।्
सवतः
 ु 
सवतोमखशाथिनपणम ्

 ु उिः सवानमयो
सवतोमख  हिरः॥ ५५-४॥


भीषणशाथिनपणम ्

ु ं ताः ूरणमीषणम।
भा सानमि े ्


भषणो ्
भीषणः ूोो भगवान िवभावनः॥ ५५-५॥

ु ृ ं
महािवनिसहभिमृ ु शाथ
मृ ु  पवसचनम
ू ू ्

ु ृ ं च मृमृ
महािवनिसहौ ु  ू  ्
ु पववत।

ं 
सिपिडतवााथिनपणम ्


िजतियसमीरा ं जीवप ं वितम॥् ५५-६॥

ािपन ं महनीय ं च िधया ं सक ् ूचोदकम।्



ससारमोचक ु ् ५५-७॥
ं च ैव य ं िवः पषोमम॥

नमािम तमहं दविमित ु
योगानशासनम।्

ु ु े माथिनपण
पाशपतमतानसारण  
े उमशाथिनपणम ्

 े ५५-८॥
उमोतसमारा उमशने वयत॥


वीरशाथिनपणम ्

 े
तारियतृवं वीरशने वयत।

 ु 
सवतोमखशाथिनपणम ्

p. 553)  ु
मलऽयूागभावः सवतोमखशितः॥ ५५-९॥


लाथिनपणम ्

 े
सिवनमा लने वयत।


भीषणशाथिनपणम ्

अथपकप ु पाशो भीशदिशतः॥
 ५५-१०॥

िभय ं ित ित  ं पाश ं िछ े पशोिरित।



पशपाशिद ं वि शो भीषण इयम॥् ५५-११॥

ु शाथिनपणम
मृमृ ु  ्


िशवकरमीश ु पदोिदतम।
मृमृ ु ्

 पवूदिशतसचनम
पदाराथ ू   ू ्

ु ृ  ं पवमव
महािवनिसह ू  े ूदिशतौ॥
 ५५-१२॥

ं 
सिपिडतवााथिनपणम ्

ु  ्
उमोतिूय ं िनममोतपरािचतम।
े ् ५५-१३॥
मलऽयापरामृ ं िचन ं पाशभिदनम॥

िशव ं वदि य ं िव ं ु महा ं पषोमम।


ु ्

नमाहं तिमवमथः ु े तः॥
 पाशपत ृ ५५-१४॥

p. 554) ु   पविनिपतसचनम
ऽमतानसायथ ू  ू ्

ू  े (१) िनिपतः।
े पवमव
ऽपदवीवः


सातमतने माथिनपणम ्

अथ सातसवमूमोऽवधारय॥
ं े ५५-१५॥

ं  ू
उमश सकषणाहपरम ्

ु  रमयिप।
उिरमलं शामीय
ु सकषणः
िगर े च ताममः ं  तः॥
ृ ५५-१६॥

ु ू
वीरश ूाहपरम ्


ृ ूरयित
िवना का रजसा तमसा ऽयीम।्

वीरा ं करोित ता ं िवा ं वैमानवसगयोः॥ ५५-१७॥
ु े
वीरयिप चाान ं तमोमधिनघातन।
 ् ५५-१८॥
 ु े कम  िनमलम॥
ापारयित शााथानान


ु ं पषोमम।
अतो वीरं वदा ं ू ्

ु ू
महािवशािनाहपरम ्


महान भवित े
चािभरिन 
सवतः॥ ५५-१९॥


एकिऽचतरीहािभ े पवू  िमतवयः।

 च िमतने तषा
काय 
े ं शििनरोिधता॥ ५५-२०॥

ू 
१ पवााय े सदशोकमार
ं ू   ःै साधऽयोिवशा
चािरशोकपवाधा  ं 
ोकै िनिपत
इित बोम।्

p. 555) े
आायऽिन े त ु चाः 
े सानविजताः।

 े
कायायपिरमयािन ु ५५-२१॥
सृििािदकािन त॥

 ु च सा।
शििषया या त ु या ाििवता
ु  ू
सा चािनता त तयह 
शािणः॥ ५५-२२॥


महािवतः ूोः सोऽिनो िवचण ैः।


ल रामकािदिवभवपरम ्

िवकासो लन ं ूों त ॄाडमतः॥ ५५-२३॥

यदवतारं त ु वैभव ं हिरमधसः।


 ु े
सवतोमखशनावताराणा ं
ू ू
सौलकााभिमभतनानायोिन बोधनम ्

 ु ् ५५-२४॥
े नानायोिनिनवशनम॥
सवतोमखशन े

े ं
भिशावतारदशायामिप हयसबरािहपरम ्

भिं तऽ तािप जहभावता।

भीषणश मोूदपरम ्

िभयः ससारब (१) सान ं भीषणता मता॥ ५५-२५॥

सा सूकारिवानमाऽलोपिदँयत।े

 इित धातःु
१ षोऽकमिण

p. 556) ु शन
मृमृ ु े भिशोिदत हयूितभट

बोधनम ्

े  या सा ॄणः सावकािलकी॥
हयूिथता  ५५-२६॥

ु पदन
ाभािवकी च सा ूोा मृमृ ु े त।ु

ृ ं
निसहश ििवधािपरम ्

ॄ ु
ननानोऽनबािह
नान ्
ै पिरतोऽिप च॥ ५५-२७॥


या िित दव ु
पषोमताया।
ृ ं े स ैषा वााथ  उत॥
सोा निसहशन े ५५-२८॥
ं  ू
े ाान
सकषणािदपण ं िऽधा ितः।
तदािौतकायाय यो िवभःु सवतोमखः॥
 ु ५५-२९॥

नानािवभवपण 
े लभवोदर।

् े भिो भितरथा॥ ५५-३०॥
एव ं लन भवव

ृ ्
एव ं िवातमाऽो यो भीषणो बनाशकत।

मृोहयप मृःु ूितभटो यतः॥ ५५-३१॥

ू ु ं नणाम।
तमहं हिवभविवानसलभ ृ ्


अबिहिरद ु ् ५५-३२॥
ं ा ित ं पषोमम॥

निसह  े ु ं े
ृ ं ं करण ैः सवरानानसदध।

इित सातिसाथ लशत 
े िनदिशतः॥ ५५-३३॥

p. 557) ू नानािवधोऽथ यः (१) परम िनशामय।


सो


  े ूथमममपद
पराथवणन
ं  ू
सकषणाहपरकथनम ्
े ु
अशषभवनाधारः ं
ससारगदनाशनः॥ ५५-३४॥

ं 
उाम उदयो िवोः सकषणसमायः।

उमवणः समिो वैवः ूथमोदयः॥ ५५-३५॥

तपपादनम ्

् िव ं ूकाशत।े
ितलकालकवात तऽ
े े गदं सयत
िदशाोपदशन ं े यतः॥ ५५-३६॥

उामः सोऽूितहतो िवोदय उलः

१ इदमऽ रहम-् नारिसहानभम


ं ुु   ं
पराथवणन
 े ं ू
नाम मवणानामूमयािदभावसिसहिवभवपर -
 ् तथा िह- आनभ
ूदशनम। ु ु े कादश
े पदािन। तऽ ूथमा ं
 ारकबोधकं चरम ं पदम।् उमपष
कतृक ु ैकवचना ं

नमनिबयावािच दशमम।् अविशािन नव ितीय ैकवचनाािन


ू ु े
पदािन निमकमभतविवशषबोधनािन। तऽा ं पदऽय ं
् ं  ु ू
बमात सकषणूािनाहऽयपरम।्
लदािदपदषं त ु पमाायावसानूितपािदत
पनाभादःे पातालशयना िवभवानामकोनचािरशतो
े ं
ं ं ूितपादकम।् तऽ परम िनशामय
यथासभव
ं  ू ु
े े सकषणािदहपरममवीरमहा
इािदनाायशषण -

िवशाना  े बवात पृ् थगायारण
ं ूदँयत। े

लदािदपदाना ं पनाभािदपरमरााय 
े ूदशियत
े ु
इित। तऽ अशषभवनाधारः 
इादःे साधोकऽयायमाशयः -
ु
े मण
उमपद ैकारगकाररफै ु
े गणऽय ं िववितम।्
े े े ु
रफणाशषभवनाधारम , ् गकारण
े ससारगदनाशकम
ं ,्

े े ु
उकारणोामिवशिषतमदयपम।् रफािदिभः

 ू े ु ु
पयायभताशषभवनाधारािदशारायपा

ु े यथोगणोपापनसभवात।
तखन ं ्

े ु
अशषभवनाधारािदशाना े 
ं रफािदपयायं च ूपित ं
सदश।े उदय े उामं चाूितहतम।् तथा
े ु ु ू
चाशषभवनाधारािदगणिवभिषतोऽूितहतो िवोः
ं  एव भवतीित स एवोमपदावयवैवणः
ूधमोदयः सकषण  
ु इित। अनय ैव िदशा वीरािदपदथगितरा।
समि े  ू

p. 558) े सकषणः
अत उमपदोिो दवः ु ५५-३७॥
ं  ूभः॥
ु ू
वीरपदने ूह ूितपादनम ्

ं ततोऽनलः।
अमृताधारप मायावा
ूो ु े
ु वीरशने गिदतः परणः॥ ५५-३८॥

तपपादनम ्


अमृत ं भगवमाधारः समाौयः।

ं 
सिपिडतवााथिनपणम ्

सम ु धमसौयः॥
 िधाता ूो  ं ५५-३९॥

माया ान ं यतो िवा ं सबोधयित


ं मायया।
दहनलव ैव िवादोष ं तमोमयम॥् ५५-४०॥

वीरवणरतो ु पिरकीत।
े ूः
 दवः  े

ु े ू
महािवशनािनह ं  ्
सकीतनम
कालः ूधानमाधारयोः ूाणः सदाभवत॥् ५५-४१॥

 ं ववानः
गोपन तयोिन ृ सकला गतीः।

एधयन मानव ः बमात॥् ५५-४२॥
ं गभ तवरै


अिपो जगिन भार य ं भवन।्

भवनाभयद ैव वैकु ठोऽिवहत ं जगत॥् ५५-४३॥

p. 559) ु  
शािसता यमो महािविवविणतः।

तपपादनम ्

ु ं कालपण
पर ु ् ५५-४४॥
े ध े नािभसमवम॥

ु ं च ैव ूधान ं तत ं दधत।्


अःपष
े े े ५५-४५॥
कालूधानशाामभदनािभधीयत॥


ूाणयन कालतः ं
साकालजीवऽयीऽयम।्

ूाणवणन िनिदो गोपनो गोपनाया॥ ५५-४६॥


 गतयः ूोाा वविकीषया।
कायािण ृ ं 
उो वणवणन सा िह तािनता॥ ५५-४७॥

गभ कािवाया ं जीवमकाकम।्


ु  
े दवे इाणविणतः॥
पसहॐण ५५-४८॥

ू  े च ैव दवसग
अिसयािदक े े
 िह वैक।
े ् ् ५५-४९॥
े े ताम दधत यम॥
तवूवशन

 े
अिभारवणन य ं दवे उदीयत।
कालाविनपय े े ् ५५-५०॥
 ं चतनाचतनाकम॥


भवनाणिदत ् ् भवनािविचिऽतम।
ं यत तद ु ्

 यो ददाभय ं सदा॥ ५५-५१॥


त िनबहण

्  ु े
यािवहत एवासीत तायसमम।

अनूिवँय ू
भतािन ं
योऽः सिनयित॥ ५५-५२॥

p. 560) एषोऽभयदवैकु ठशावणन  े


ृ  वयत।

ू समिा
इित हाः उमािदिऽतयने त।ु
ु  े ५५-५३॥
लदािदिनोऽथ तः परमदीयत॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ं ुु 
नारिसहानभमाथिनपणम ्
नाम
पपाशोऽायः॥ ५५॥

आिदतः ोकाः ३५८६

ं ुु 
नारिसहानभमाथिनपण ं नाम
षाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

लदािदपदानां
े ं  ्
पनाभाकोनचािरशदवतारपरवणनम

ु -
अिहबः


वैभव ं दवताचब   ्
ं लदाणविणतम।
यथा तयत े त ै ैथा तदवधारय॥ ५६-१॥

े े े ु (१) जकार
लदिववितकादशवतारष
पनाभाूथमावतारपरम (् २)

अवतारो िह यो िवोः पनाभो महोदयः।



अिजतः कऽिचत ् ित सोऽिजताणन
कै ्  े ५६-२॥
 वयत॥


वकार कााामृतधारकािवशावतारपरम ्

अमृताधारवणन कााामृतधारकः।


१। अऽाय ं तदवतारपरवणिवभागबमः - जकारः, वकारः,
ु 
वकारोराकारः, लकारः, पनलकारः ु लकारः, नकारः,
, पन


तकारः, पनकारः ु तकारः, अयः, इवे ं
, पन

े  
लदावयवैरकादशिभवणः
े े
पनाभाकादशावतारिववित।

२। अऽ तदवताराणा ं तन
ं े पिरगणन ं
े ्
ु े यम।
पमाायोबममनित
p. 562) ु 
वकारोराकार ैकाोिनिधशााचतदशावतार -
परम ्


तऽैवाणवशायी े
च वणाूमयतः॥ ५६-३॥

ु 
लकार शााचतथावतारपरम ्

े े त ु शीशो धरा शििह वैवी।


धरशन

ं ु े
त ैव सारमखन
ृ ं ु ं
हिरकाऽयिशचतिशावतारयपरम ्

ु हिरिः क
िवबधो ृ ु पषरः॥
ु े ५६-४॥

ु ु े
े वणन वयत े पषरः।
िवबधान
ु किथतौ दवौ
तावभौ े नरनारायणाकौ॥ ५६-५॥


नकार धमाादशावतारपरम ्
  पा यो िह धमः सनातनः।
गापवगयोः
े  े ५६-६॥
े ैव पथा दवे उदीयत॥
स धरशोरण

तकारानातृतीयावतारपरम ्


तालला िह भगवान योऽनः पिरपत।े
े धरणीधता  कत े ताललणा॥ ५६-७॥
स दवो

ं ु े
त ैव सारमखन
ू  े
कमिवािधदवापदशषावतारयपरम ्

ू  उत।े
लोकमालाः ॐजः ूोाः ॐधरः कम
िवराड ् िवोिदता सिवराज
 तदीरः॥ ५६-८॥

p. 563) वैराजॐधराने तौ दवौ 


े पिरकीिततौ।

अयावयवयोरकारमकारयोः
े ं
कालनिमाािवशावतारपरम ्

े  कालन
अूमयिनगीणन ु
े पषोमः॥ ५६-९॥
उत े कालनिमो
े यः कालः स रासदः।

 ु े ु (१) दशवतारषे ु सकार


सवतोमखशिववितष

पीयषहरणााादशावतारपरम ्


अूमयसमाबाममृ ु ् ५६-१०॥
तारममम॥

ु ं परणम।
अमृताहरण ं वि पष ु े ्

ं ु े ौीपा ैकोनिवशावतारपरम
त ैव सारमखन ं ्


अूमयसमाबाा स ैव तृिः सनातनी॥ ५६-११॥

े े ं ौीः सा तृिदीिरता।
ौीपित ं वि दवश


सरफ वकार वराहाषोडशावतारपरम ्

े ु ु
अशषभवनाधारवराहसमदायतः॥ ५६-१२॥
े ु
अशषभवनाधारो वराहः पिरगीयत।े


१ अऽाय ं वणिवभागबमः ु
- सकारः, पनःसकारः े
, सरफो


वकारः, पनरकारिशरो ु
वकारः, तकारः, ओकारः, पनरोकारः ,

ु मकारिशर ओकारः, उकारपवको


पन ू  मकारिशरः
ु खकारः, इवे ं
खकारः, पनः
 ु
सवतोमखशावयवै   
दशिभवणः
ू े
पीयषहरणावतारदशकिववित।

p. 564) ं ु े
अकारिशर त ैव वकार सारमखन

पातालशयना ैकोनचािरशावतारपरम ्

े े चारात॥् ५६-१३॥
अूमयसमाबााणादव

् े े िनत।े
पातालशायी भगवान दवदवो

तकार वागीराऽयोदशावतारपरम ्

ॐवाक ् ूोा मनीै


ु ः सा सृजती दधती जगत॥् ५६-१४॥
वागीशः ॐधराणन (१) ितीयने िनत।े


ओकार िऽिवबमािऽशावतारपरम ्

े बलनता
यः स दवो 
े  पृिथव िऽिवचबम॥
े ५६-१५॥


हिरिवबिमणा तने वणन पिरगीयत।े

ं ु े िवपाामावतारपरम ्
त ैव सारमखन

(२) े िह यो िव ं पण


ओतो दवो े ने दीता॥ ५६-१६॥

े  े
े े वयत।
िवपः स दवोऽसावोतदवन

ं ु े
त ैव मकारिशर सारमखन
बडबावा ैकादशावतारपरम ्

 वण  उरः॥ ५६-१७॥
ओदनने समाबाो मदनो

े े ं जलाशनम।्
वौव बडबावं दवदव
तपपादनम ्


ओदन ं जलमिमोदन ू 
ूसयतः॥ ५६-१८॥


१ अऽ ितीयं लदकारापया
 ः
२ ओत इित कतिर

p. 565) ् पानने दवे ओदनमदनः।


जलं मृन स 

ू 
उकारपवक मकारिशर खकार

वामनदहा ं
ैकोनिऽशावतारपरम ्

 े िह यो वणः सोामोदयमदनः॥
खवदहो  ५६-१९॥

ु ्
ु ं यािचतारं बिलं भवम।
वामन ं वि स

तपपादनम ्

ु ं ाि ं स िह मृाित वामनः॥ ५६-२०॥


उाममदय
ं ु े वदिवदासिऽशावतारपरम
त ैव सारमखन े ं ्


स एव वण वदाा े
वि वदिवद ं हिरम।्

ृ ं े ु (१) नववतारषे ु नकार


निसहशिववितष
ं ं
नरनारायणाकिऽशािऽशावतारयपरम ्

नरो नारायण ैव नरनारायणारात॥् ५६-२१॥


ऋकार पािरजातहरणाऽयोिवशावतारपरम ्

सा य स सोऽसौ पािरजातहरो महान।्


स साणन किथतः सामिता ं वहन॥् ५६-२२॥


१ अऽाय ं वणिवभागबमः ु 
- नकारः, पननकारः , ऋकारः,

 ु ु
मकार-नकार-ऋकार-सकार-पवणचतयसमदायः , इकारः,


पनिरकारः े ं
, ङकारः, हकारः, ूयावयवो मकारः, इव

ृ ं
निसहशावयवै    
नविभवणनरनारायणावतारनवक -

िववित।
p. 566) (१)  ु ु -
मकारनकारऋकारसकारपवणचतयसमदा

य रािजदा ैकिवशावतारपरम ्

खवदहात ् यो िह मदनः
 े परो  सिहतः पथा।
अशरः
  ु ् ५६-२३॥
सोम इित वणचतयात॥

  रात।े
सोम चरतो मागाोऽशो

त ं मदयित यो दवो ् िनत॥
े रािजत स े ५६-२४॥

ु ं ं
इकार परशरामौीरामापिऽशषिशावतारय -
परम ्

ु ं रामवणन नारद।
रामय ं समि

(२) ङकार बोडाादशमावतारपरम ्

एकदण ्
ं े भगवान बोडाा े ५६-२५॥
पिरगीयत॥


हकार िवहगमानवमावतारपरम ्
ू  यः सहायाित हसपी
सयण ं 
जनादनः।

ू   ू
१ अय ं च मकारो मपवाधचरमावयवभत
 ु े ु
आकाासियोयताबलादथगनरोधनाऽानषः। अत एव
ु े खवदहात
मल ् इित खकारात परन
 े परः ् े े
े मकारोऽय ं िवशत।

् ं
े -िसहश
२ इदमऽावधयम ु
िह यी गितः शानशासनिसा
। यथा- िषच रण े इित धातोः िसचः
ं े साया
ं ु क
ं हनमौ
ु ु
े कूय े नमागम
इौणािदकानशासनन े धातोर चकार
े े च कत
हकारादश ृ े िसहं इित पिनििरका।

े ृ
पृषोदरादराकितगणात ् ं
िसहश ृ िहिस
तदःपाठमीक

िहसाया ं इित धातोः पचािच हकारसकारयोः ानयने
िसहं इितपिसििरपरा। तािममा ं यीमिप

गितमपग ् े मशाषे ु ूायः ीकतः
ैतावान भदो ृ , यत ्

िसहशावयव ु
अनार 
ान े कवगपमोारणम।्

 ु
अतोऽऽ शामयादामन ं
िसहश े ङकार ैव

बबोधियषय ं
ैकदशूयोग इित।

p. 567) ं
िवहगमः स दवशः ू   वयत॥
े े सयवणन  े ५६-२६॥

ूयावयव मकार कााािऽशावतारपरम ्


यो मदयित ंु ु
काो दियगगाजान।्

ू  े स गीयत॥
े ैव मदनन
सयपिरितन े ५६-२७॥

भीषणशिववितषे ु (१) चतवतारष


ु  े ु भकार

ीवाितीयावतारपरम ्

ु दवः
ीवो ु
े समिो ु  महामन।
ीवाणन ु े

ं ं
ईकार मोधशाियसकसिवशावतारपरम ्

ु ् ५६-२८॥
मायामय ं समााय मोधदलमलम॥

यः शते े कापण  
े स मायावणविणतः।


षकार नरिसहासदशावतारपरम ्

े े
ृ ं दवदव
निसहो ु निसहाणन  े ५६-२९॥
ृ ं  वयत॥
ु ू
णकार मधसदनापमावतारपरम ्

मध ं ु िनह यः पवू  ूधान ं मदन ं िवधः।



बाबलमााय िविरायाभय ं ददौ॥ ५६-३०॥

ु ू
े भयदाणन स उो मधसदनः।
दवो


१ अऽाय ं वणिवभागबमः - भकारः, ईकारः, षकारः, णकारः,
इवे ं
ु    ु ु े
भीषणशावयवैतिभवणीवावतारचतिववित।

p. 568) भिशिववितषे ु (१) िऽवतारषे ु भकार


किपलासमावतारपरम ्

िसिं ददाित यो िदा ं ूसानमय


ं पराम॥् ५६-३१॥

े िसिूदाणन किपलः स िनगत।े


दवः

े ं
दकार दाऽयाषिशावतारपरम ्

दाऽय ्
ु भगवान दाऽयाणविणतः॥
े   ५६-३२॥


रफ ं
शााापिवशावतारपरम ्

 े
दोषकालानलने तणन स ईयत।

ु शिववितऽवतारय
मृमृ ु े े (२)

ूथममृश ु ं
ैकतनसकमापरपया -

याािवशावतारपरम ्


कालः कालः समिः ूधान ं ूकितः
ृ परा॥ ५६-३३॥

ु ं
ऋतधामा पमाो ु 
वैराज चतगितः।
ु ं च दधद ् दहे े यः शो मीन ईयत॥
भवन  े ५६-३४॥

ु  मृवणः
एकतनदवो ु  स गत।े


ितीयमृश ु 
लोकनाथाचतिवशावतारपरम ्
ूधानः सप वैराजो राजयगत॥् ५६-३५॥

ु   े लोकनाथो महाूभः।
चतगितदवदवो ु

 
े , इित िऽिभवणः
१ भिश े भकारः, दकारः, रफः
े बोम।्
किपलावतारऽयिववित

ु े े मव।
२ मृशयनावतारयिववित े तदवे ं
 ु े दश,
लदने ैकादशावताराः, सवतोमखशन
ृ ं े नव, भीषणशने चारः, भिशने ऽयः,
निसहशन
ु शन
मृमृ ु े ौ, इित लदादीना ं षणा ं

े ं
शानामकोनचािरशदवतारपरं ूपितम।्

p. 569) ु  ु
मृवणसमिः ू 
पवाद ु
् भवनादिप॥ ५६-३६॥


इित वणाौया 
रीितः परा त े सूदिशता।

े े म मिहमारिनपणम ्
अायशषण

ण ु म माहा ं भयोऽिप


ू ु
मिनसम॥ ५६-३७॥
पादशः ूितलोमोऽय ं वैकु ठा ं िनगत।े
ृ ं नारायणाकम॥् ५६-३८॥
अरूितलोमोऽय ं त

राणा ं ूितलोमो यः सिहताशपवान।


ं ्


नारिसहमहा ् ५६-३९॥
ं तखबकचसितम॥

े वणः कालपावकसितः।
ूिमपतो ं

े पनाक
अूमयः ् तृतीयारमीिरतम॥् ५६-४०॥


सः ू सितः
ूथमः सः ं कालपावकः।
ू  ं समारमीिरतम॥् ५६-४१॥
वणः सयो


सो ु
गोपनः पाणो भवनाौयः।
े ं ् ५६-४२॥
वरजादार इतारिसहामीिरतम॥

p. 570) ्
नवारिमद ं ौे ं तऽ यत ूितलोमजम।्

अमरश ु नारिसहं ं महािदकम॥् ५६-४३॥

तऽ रूाितलोाद ं ितमहािदकम।्
ापकः सामृताधारो गोपनो रं त ु तत॥् ५६-४४॥

तऽ रूाितलो े गोपनो गोपनः सताम।्



सवऽ ूाितलोने यदमदीिरतम।्

ु े तािदीिरता॥ ५६-४५॥
तऽ तऽानलोन

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ं ुु 
नारिसहानभमाथिनपणम ्
नाम
षाशोऽायः॥ ५६॥

आिदतः ोकाः ३६३१


ोितबमाथिनपण ं नाम सपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


ूथम ं गायथूपन े त
ं ु 
भगवकपसदशनपरिनपणम ्
ु -
अिहबः

 (् १)।
य ु ोितय ं पवू  ोितबे िनदिशतम
् ् ५७-१॥
सािवऽ ं नाम योितत सािवऽीसमायम॥


त ाािममा ं सग गदतो म े िनशामय।

सकः ु 
किथतो यः स सदशनसमायः॥ ५७-२॥

ू  े 
या सा भितमहाशवाः कोिटभागजा।
ु ु
शाशमय  नतु े िवणाित
ैभावै ृ ताम॥् ५७-३॥

ं े
ूितसचरवलाया ु
ं तामयवे ता ं पनः।
ू ं े धारकाना॥ ५७-४॥
तायत े तऽ तऽैव भश

ू तदथतया
ूमाणने भय ु
 पनः।

ं े
१ ऽयोिवशऽाय ु 
े चतािरशोकोराधमार

ू   ःै पिवशा
एकोनसितोकपवाधा ं
 
ोकै िनदिशतिमद ं ोितबम।्
p. 572) ं
अतिदित सकः ूोत े वैवः परः॥ ५७-५॥

सिवतृश
ु ु
जगारणभोगमोूदािदगणिविशपरमपषपरम ्

े ूसतू े सकलं जगत।्


ूसौित सकलााः
े 
अवतगितकाथात ्
 तरतदानकमणः॥
े   ५७-६॥

ु ैः परः।
गतो वित सवऽ षिः काो गण
  सिवतित
भोगापवगयोदाता े िनत॥
े ५७-७॥


वरयशोपापरम ्

े ं त ु वराः ातार ईिरताः।


 ं वरय
वरैनय
े ं वा वरं नयित तरम॥् ५७-८॥
वरणीय ं वरय


भगःश ु  ु े
तिववितसदशनगणिवशषपरम ्

 े समाात ं ूभावः कतृ


भगजः  पता।
् ृ ं सभरिप
भरतीदं जगत क ं े ् ५७-९॥
चरान॥
्  राित चाथमभीितम।
रमयिप तत सव  ्


गमयिप ताश ं ित बमशषतः॥ ५७-१०॥


भजयिखल े े ं तथा।
ं क ं ॅःजतऽनहस
अतो भगः परं िवोः सक
ं ु ् ५७-११॥
ं िवरतम॥

p. 573) े
दवश ु
ोतनािदगणिविशपरमापरम ्


ोतनः सवभावाना ं ोतमानः य ं सदा।
अानमिखलं चाोधयिखलं जगत॥् ५७-१२॥


े े ं तऽौत ं मिणसऽवत।
अतः सकलमवद ्

इत ईरण ई विनतः सकलं िवयत॥् ५७-१३॥


दवे इिदतो िव ु परमाा सनातनः।


धीमहीोपासनाकानिवशषपरम ्

धीमहीऽ धीान ं मनन ं भावन ं तथा॥ ५७-१४॥


 ू  ं गायाः
तृतीयपादाथिनपणपवक
ं 
सिपिडतवााथिनपणम ्

ू  े ं त ु ूचोदनम।्
े ूरण
िधयो धीपिवकााः

यः सवशिः सिवता दवे ं सिवय
ं यः॥ ५७-१५॥


य सविवदीशानो िधयााः ूचोदयात।्
सृििितलयऽाणिबयाकारणमयम॥् ५७-१६॥


त दव ं
सक ं ु
ं भगः समपाह।

गाय ं ऽायमाणाया गाया अथ  ईशः॥ ५७-१७॥

 ्
ं े गायीमिहमवणनम
सपतो

ं ु ॄाय ं लभत े परम।्


सयोभयोयो
े सािधनः॥ ५७-१८॥
बिहः सहॐमा मासमाऽण

p. 574) ् 
ऽायत े महतः पापात सवादिप ं
चाहसः।
ं ू
ओकारपिरकािॐो महाातयोऽयाः॥ ५७-१९॥
े ्
े िऽतय
िऽपदा चयिमतत ं पावन ं परम।्

ू  ं समहण
ाितऽयपिनपणपवक 
े तदथूकाशनम ्

 ू
या सा सवभताना ु
ं िवशिः परावरा॥ ५७-२०॥


सा भिरित ्
समााता भवतीद ं जगत यम।्


भशि ् ् ५७-२१॥
ं समााय यावतीद ं जगत यम॥

ु किथता सिरवी भािवत ं जगत।्


सा भवः
वसीयो भोगमोा ं सतू े या सतत ं सताम॥् ५७-२२॥

ु किथता सिाितवायी
सा ॐवः   ततः।


गायीमिनगढाना ं ॄिशरःूभृतीनामाणा ं
 ्
िदाऽपरदशनम

पादशो ॄदडा ं ूितलोमिद ृ च॥ ५७-२३॥


अ ं ॄिशरो नाम पदशः पिरगीयत।े
् ् ५७-२४॥
 ॄाम ं ात तरूितलोमजम॥
वणशो


सॄािमित   
ूों सवािविनबहणम।्

ु 
आनो वणाणः सचतगितः॥ ५७-२५॥

े ृ
साूमयतीयः ाो ापकथा।
े ु 
सानो वण ैव साूमयतगितः॥ ५७-२६॥


शाय ं सदा दवम ं सारं परम।्
p. 575) ु
अितॄा ं समिम रिवलोमजम॥् ५७-२७॥


आनः कवल ु िदमकार
े ृ ्
ं तम।

तिदचोऽाः  िभदा॥ ५७-२८॥
सािवा इयती दिशता

जातवदस ु 
े े इित िऽभोऽथिनपण े जातवदःश
े सोमश
  ्
चाथवणनम

े इािभोऽथ
जातवदस ु  िनशामय।
े भतू े भतऽिखल
जातजात ं िह यो वि ू े ं सदा॥ ५७-२९॥
जात ं भावसिस 
ं ं िवान ं त सवदा।
े सा महाशिरानलणा॥ ५७-३०॥
वदः

ू  सदा य सा दवी
ूाभता े जगता ं गितः।
े िवचारण ं ूों िवचारो िविवधा िबया॥ ५७-३१॥
वदो

ू  िबया य िवोः सा सवकतृ


ूाभता  त ा।
 सवशि
सवः  ् ु
 ृ पषोमः॥
सवकत ५७-३२॥

ु आा सोमः समीिरतः।


े समि
जातवदाः
् 
स िवावशात सवयोिनः ू े सदा॥ ५७-३३॥
सयत

ु े पद बािन भगवषयोयतापादनपरम


सनवामित े ्


े सनोितना।
योयतापादन ं त ूोतऽऽ

ृ े
योयतापादन ूकािववकपता ं वं ु िवविताथ

सोमपदग े ा े िशणम ्

पृथारो िह सोम रस सनोितजः॥ ५७-३४॥

p. 576) ू े सोमने यागः कत ु स शत।े


रसीभतन
उपमागभ  एवाय ं वााथः पवपादजः॥
ू  ५७-३५॥

 दाािक
ा े िशिताथ  े उपपादनम ्


सोम ं यथािभषवि रे जातवदस।
े े
े ५७-३६॥
िदमानथाानमृिषः  ं परमान॥

े े ु े पतः।
दहियमनःूाणधीगणः

िविवनि ूसान े ु ैः॥ ५७-३७॥
ैः सावैषहतज


यथोाहिवयािजनः ने पणािभिनिपो

ु  फलम ्
गणाकािवभावः

े े
एव ं िविव दा ै ाान ं जातवदस।
ू नाथो
तः स तना भा े ं े ५७-३८॥
सिविवत॥

 ैवाऽ ूथमपाद े
े नमःशाथ
भरण

िववितसचनम ्

नमःशाथ  एवाय ं ूकारारदिशतः।



ितीयपादने परमपष ृ ं -
ूािूितबकूकितसब
  ्
पबिनवतकूदशनम

अथ ितीयपाद ूोमान ं िनबोध म॥


े ५७-३९॥

् त ु ूोो यो राितवदाचरत।
अरातीयान स े ्
स च बः समाातो िमाानिनबनः॥ ५७-४०॥

े ता
त वदः ु
ृ सा गणसिरनािदका।
p. 577) ीकत ु स सतु ं सोम ं जातवदाः
े सनातनः॥ ५७-४१॥

तितिन बसा ं िवदहत ु यम।्


उराध  सा ं पवाथपपादनम ्

ु ् ५७-४२॥
बा स िनतरा ं सा ं गणसिपणीम॥

हयतािन  पारयिखलािन नः।
गािण


उराथगतािश ु  ्
परमपषपरसमथनम

 े ५७-४३॥
े स चाऽािप ि शने वयत॥
जातवदाः

अीकारं समीप ं मागत ं िनिखलं जगत।्



नयाानिमवमिशो े ५७-४४॥
िनत॥

 ं जीव ं नतािः
ाोपसिपण े  ं परं पदम।्
 पारयिखलािन नः॥ ५७-४५॥
े स गािण
जातवदाः

ु 
ापर चतथपाद   ्
वााथवणनम

ु  महोदिधः।
े ाः िसनाम
अऽ नावित
े ् ५७-४६॥
त ं यथा नािवको नावा नौित ं पारयरम॥


िरतािदपदात पारण े िरतायः।
 ं ् ५७-४७॥
िरत ं गिदत ं दौः ं वातवषािदसभवम॥
 े
अतीती िरता िदिरतानीित वणयत।
 ं पिर यथािखलम॥् ५७-४८॥
िरत ं वातवषा


नािवकः पारयावा सागरं नौित ं नरम।्

p. 578)  दाािक
ताथ  े उपपादनम ्

 े हिरः यम॥् ५७-४९॥


एव ं स भगवानिजातवदा

े 
िरत ं शसघातमपवगिवघातकम।
ं ्
्  पारयते तपितम॥
सव पिरहरन ग ् ् ५७-५०॥

े ाापायानमवे त।ु
अऽ नावित
े कम
नरण ृ ु नािवकवे तरः॥
े ५७-५१॥

् े िनगढाना
अिन म ू ं े
ं पावकााणा ं सपतः

पसचनम ्

पादशः ूितलोमः स पावका ं िनगत।े


े 
े ं वणश
पादशो जातवदःमाय ु तत॥् ५७-५२॥

रशः ूितलोमोऽयमाये ं िनगत।े


ु  साूमयः
चतगितः ु 
े सोदयोऽथ चतगितः॥ ५७-५३॥

p. 579) ू
सय े ु 
ं साूमये ं साूमयतगितः।
ु  साूमयो
चतगितः े वराहः श एव च॥ ५७-५४॥

े िपड ं ऽमकीकत
अूमय े ्
े ृ ं रत।
ु  साूमयः
चतगितः े ु 
े सािददवतगितः॥ ५७-५५॥


उराथिवलोमोऽयमथ ू   ं ण।ु
पवाधज

आनः कवलः ू ु ् चाूमयतः॥
सययक े ५७-५६॥

ु  साूमयो
चतगितः े वराहः श एव च।
े िपड ं ऽमकीकत
अूमय े ् ५७-५७॥
े ृ ं रत॥

ु  सािददवः
चतगितः े सानो वणथा।
ु  सािददवे इित पवाधजा
चतगितः ू   िितः॥ ५७-५८॥
हनय ं वम  सामिजाया तथातः।
ृ ं पदशारम॥् ५७-५९॥
रशः ूितलोमोऽय ं त

हनाारं चा े यः रः ूितलोमजः।


रः स त ु िवयो   े ् ५७-६०॥
े िवणोभावत॥

 ैव पवाध
एकाण ु ण।ु
ू   तयो प े पनः

अूमयोऽथ ु ५७-६१॥
सानो वणो रो मनः॥

ू   सहा
आन एकः पवाध ं ्  ्
यत िऽवणकम।

तािप ूितलोमोऽयमानः कवलः ृ
तः॥ ५७-६२॥


ूितलोमािवमौ सवशाियनाकौ।
p. 580) े िऽभो
इषा 
ु रीितलशत 
े िनदिशता॥ ५७-६३॥

् ुु   े िऽयकश
िऽयकम इनभोऽथवणन

ानशििबयाितपरमपषपरकथनम ्

ु ु ु रीित ं ण ु ं पावन पराम।्


अधनानभो
े ितॐो लोक मातरः॥ ५७-६४॥
इा िः िबया चित
ितॐ ु य िव े जगािव ऊिजताः।

कः स त ु िवयो
े ानशििबयाितः॥ ५७-६५॥


यजामहे इित पदाथिनपणम ्

 ं
यजितिसागः ं
कािचिँय े
दवताम।्

ु 
सगिशाथिनपणम ्

ु  े ५७-६६॥
शोभनो य गोऽि स सगििरतीयत॥


शोभन ं सचयन ्  सगििरित
सवः ु शत।े

यः यु सवतािन े
गयातजसा॥ ५७-६७॥

ु े े पीकरोित यः।
गयनवधन
ू े
गादीिन पृिथािदभतावािखलािन च॥ ५७-६८॥

शोभन ं य िति वश े दव


े ु
शािसतः।

स सगिः 
समाातो ानाा सविवशी॥ ५७-६९॥
ु  
पिवधनशाथिनपणम ्

ु ू  समााता या सा सदसदािका।
पिभितः
p. 581)  ु
शििवमयी  यम॥् ५७-७०॥
िवोः स ता ं वधयित


सकन ु
े समा िवत िविवधाना।
ं  सिनयाथ
सधाय ं ं े च ताम॥् ५७-७१॥
ूितसहरत

् ु कत े पिवधनः।
ततोऽसौ भगवान िवः ु 

  ु े पवाध
वााथवणनमखन ू   भगवित
  ्
ाहिवःसमपणपरूदशनम

इाानिबयाकारं शोभना ं जगियम॥् ५७-७२॥

ाकारािपत ैय शु ं सिवय


ं ं परम।्

ईशान ं सवलोकाना ं पष ् ५७-७३॥
ु ं परणम॥
ु े


े ं ा ं समिँय
दवता ु
ाािममम।्
ू 
यजाम इित म पवभागाथ  ईशः॥ ५७-७४॥


 वााथिनपणम
उराध ्


िनो मृशोऽऽ ु िनपण।
मृमृ ु े

ााीयसासी े े परमािन॥ ५७-७५॥
दवऽ

ु े ससाराानाःखमहोदधः।
मृोमय ं े
े े बनात॥् ५७-७६॥
 ं यथा पमशन
उवाक


मत ु
े मृतदह ु े बनात।्
ं मय

सास 
े  ैयमाशा े कतऽिन
ृ े ् तािदित॥ ५७-७७॥
मामृ

अमृताद ् ॄणा ै मा ं दवानहम।्



जातिचा ु े मी
 मय े भावो भवम॥
े ५७-७८॥

p. 582) ु  
ूपॄसाधापिलण 
फल तायगा
 ्
म े िववितूदशनम

ु ु ूोो ॄभावमयः शभः।


इथऽनभः ु
ोितय ं िनं त ु तिददं छसा ं ऽयम॥् ५७-७९॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

ोितबमाथिनपण ं नाम सपाशोऽायः॥ ५७॥

आिदतः ोकाः ३७१०


पहोतृमाथिनपण ं नाम अपाशोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

ु -
अिहबः

(१) ु
दशहोता चतहता पहोता तथ ैव च।
षोता सहोता च प होतार ईिरताः॥ ५८-१॥

े े -् ऽयोिवशऽाय
१ अऽदमवधयम ं े े
शतारोितबिनपणानरं ॄचबं िनिपतम।्
े े ोितबमाणामथ  उपविणत े
तऽातीतनाायन
 
बमूा ं ॄचबमाथवणनिमह ू े तऽ
ूयत।
 - समहाः पहोतारः,
ॄचबे बहवो मा गिभताः

सभाराः े
, दवपः , दिणाः, दयािन, शतिािण,


इवमादयः।
ु ् इार
तऽ त ैिरीयारयक तृतीयूपाठके िचिः ॐक

समााता आाः पानवाकाः े दशहोऽािदिभः
बमण

पिभः शैिवविताः े ु यथाबम ं
, तष


दशािदसािविशाना ं होमसाधनानामिभधानात।्

वाघोता इित षोऽनवाकपरः ू  ते
षोता। यिप सय
ु  ु े होमसाधनािन न ूितपा,े तथापीतरषे ु
चःु इित चतथानवाक
् िायने बाात तथा
ु  तितपादनात सृ
चतिप ् वहारः। अत
ु ं
एवों किविभरिप- एको िह दोषो गणसिनपात े िनमतीोः

िकरणिवाः इित। त एत े दशहोऽादयः पािप
ु नामामिभधीय।े यऽ ैतौ शावकवचनाौ
चतहतृ े , तऽ

ु ृ
मवा ु
यथोितीयतृतीयानवाकमाऽोपापकौ। यऽ त ु
बवचनाौ, तऽ िलसमवायायने गौया वा


दशहोऽािदसमदायोपापकौ। यथा च ैव ं सित तने ैव ायने

दशहोतृषोतृसहोतृशानामिप समदायोपाकापौ
ु पहोतृशयोरवे तोधकम, ् तथा
े ं तदभावः, चतहतृ
तषा
त ैिरीयॄाण ितीयाषे ितीयतृतीयपाठकयोः

ूपित ं तत एव सगमम।् तथा तषामव
े े माणा ं
ृ े ु
जगिहतािदना ु ं ूाशािदकं ,
बमख
े ं िविनयोगभदािदक
तलसाधनने तषा े ं च तऽैव
ूपितिमित नहे ूतत।े तऽैत े माः ूक
े ं
ू भागः उर ु
भागऽयाकाः- होमसाधनूितपादकः पव
ु महभागः ाहाकार ु तृतीयो भाग इित। तऽ
ाहाकारिवयो
ु ् इितूथमानवाक
पदशवााके िचिः ॐक ु े दश वाािन
ू भागः। उरािण महभागः। अ े ाहाकारः।
पव
ु े
दशवााके पृिथवी होता इित ितीयानवाक

वाचतयाकाः ू भागः। तदो महः। अ े
पव
ु े अध
ाहाकारः। वााकाके अिहता इित तृतीयानवाक
ू भागः। अध महः। अ े ाहाकारः। नववााके
पव
सय ु  ु े वाषं पव
ू  त े चःु इित चतथानवाक ू भागः। उरो
महः। अ े ाहाकारः। ऽयोदशवााके महाहिवहता इित
ु े
पमानवाकऽिप ू 
वाषिमािदः पवविभागः।
ु ु  ु े तः।
षोऽनवाकतथानवाकन ु

 े े ु मषरभाग
सवतष े ू े महशूवििनिमत
ृ ं तु
ु े
त ैिरीयॄाणितीयाकितीयूपाठक ूथमानवाक
े े स एत ं दशहोतारमपँयत।् त ं
ूजापितरकामयत ूजाः सृजयित।
मनसानि  े ु ् ततो वै स ूजा असृजत। ता अात ्
ु ु दभऽजहोत।
सृा अपाबामम।् ता महणागात।
े ृ ् तह महम।् इित

िनिपतम।् तऽायमथः - परा ्


ु कदािचत ूजापितः ूजासृि ं
े े ु परी दशहोऽा ं म ं
कामयमानपाय ं वदष
साातवान।
ृ ् त ं च मनसोाय  कऽिचद
ु ् दभ
 ु
आने जहाव

। ततो होमसामात कािमताः ूजाः ससज। सृााः ूजा

अनरागरिहता ् े ु सच
अात ूजापतरपसॐः।

ूजापितयथोमहभागपठनलसामऽपबााः ूजाः
ु ृ
पनरगात।् ततः ूजामहणसाधनात मह
् महं
िनिमित। तिददं दशहोतृमागत े महभाग े महश

ूवििनिमम।् उरषे ु चतनवाकष
ु  ु े ु तििम ं त ु यथाबम ं
 ू  ु  ु
दशपणमासचातमापशबोितोममहणसाधन -
ु े ूपित ं बोम।्
िमित तऽैव ितीयानवाक
ु पहोऽतरशिववितानामषा
तदवे ं चतहतृ े ं

 - त इम े चतहतारो
माणामापने ूयोगवा ूदिशता
ु े ,्
यऽ होमाथाः समहाः साहाकाराऽ ूयरन
यऽाहोमाथाः अमहा अाहाकाराः इािदना। तदऽ
ॄचबयाने ऽयोिवश ु
ं े िविनयानामषा
े ं
 े महभागरिहतानामवे या े
माणामहोमाथन
ृ इित तऽैव
ूा े अाबािहः प होतारः समहाः ताः
े षा ं यलखन
ृ इित महसिहतानामवै
महभाग ूितूसवः कत े े

े ं माणामथिनपणायापाशोऽाय
िविनयोग इित तषा
आरत इित।

p. 584) ्
िव ं िससृतो िवोयत तानमय ं तपः।
ु े स सको
होतृिभः बतपण ं े ५८-२॥
िनत॥

p. 585) अावदधानोऽय ं योगी तिपणम।्


ं   े बतन
ताािवतयव ् ् ५८-३॥
ू ानमयाभान॥

े ू
दशहोऽािदपदिववितमिवशषसचनम ्

(१) ु
िचिः ॐदशहोतायमिहोऽ कारणम।्

पृिथवीािदको होता चतहता े ५८-४॥
िनगत॥

(२)  पणमास
दश ू  िनदान ं स योरिप।
(३) ु 
अिहता पहोता चातमाोव ु सः॥ ५८-५॥

(४ ) ु
ू  त े स च गाघोता पशब
सय कारणम।्

षोतारािवमौ वदे े िनणतौ मिनसमै
ः॥ ५८-६॥
(५) (महाहिवः सहोता ोितोम कारणम।्)

१ दशहोतृमािहोऽकारण े ूमाण ं त ु
तने ैवोािहोऽ
 ु
ं जयात।् ूजातमवै ु
े नहोित
(त ैिरीयॄाणे, ु
२। २। १।) इतीय ं ौितः।

ु म दशपणमासकारण
२ चतहतृ  ू  े ूमाण ं त ु
 ू 
ूजापितरकामयत दशपणमासौ े े स एत ं
सृजयित।

चतहतारमपँयत।् त ं मनसानिाहवनीयऽजहोत।
ुु े ु ् ततो वै स
 ू  ु
जत (त ैिरीयॄाणे, २। २। १।) इतीय ं ौितः।
दशपणमासावसृ

ु 
३ एवमऽािप सोऽकामयत चातमाािन े े स एत ं
सृजयित।
पहोतारमपँयत।् त ं मनसानिाहवनीयऽजहोत।
ुु े ु ् ततो वै स
ु  ु
जत इतीय ं ौितऽ
चातमाासृ ैवााता
े ु ं े
ूमाणनानसधया।

ु ं जयित।
४ तथाऽािप सोऽकामयत पशबसृ े े स

एतषोतारमपँयत।् त ं मनसानिाहवनीयऽजहोत।
ुु े ु ् ततो वै स
ु ु
जत इतीय ं ौितऽ
पशबमसृ ैवोदाता बोा।

े ु
 काकोशनपलमानमिप
५ इदमध सवमातृ ु
यमनमाय
ं े
सिनविशतमऽ ू
इतरथा नूसात।् सहोतृम

ोितोमकारण े ूमाण ं च सोऽकामयत सौमरसृ े े


ं जयित।

स एतसहोतारमपँयत।् त ं मनसानिाहवनीयऽजहोत।
ुु े ु ् ततो वै

सौमरमसृजत इतीय ं ौितबा।

p. 586)  
अथोाना ं माणामथवणनूिता

े   े ण ु नारद॥ ५८-७॥
अथाथ दशहोऽादवयत


ूथम ं दशहोतृमाथिनपण   ्
े िचािदपदाथूदशनम

 ता
िचिनाम ु 
ृ बिवसाय कारणम।्

अहकार ु िच ं ादिभमान कारणम॥् ५८-८॥


मनो नामिय े ु स सकिवकयोः।
ं हतः ं
वाङ ् नाम ाता वाणी एवमिितिपणी॥ ५८-९॥

ृ  ु े
आधीत ं नाम वागियदयनमत।
ु  ् ५८-१०॥
े ानिमित ूोमायावधारणम॥
कतो
् 
िवात ं यत तायमवधारणगोचरम।्

यत तािगिय ं ूों ता या सरती॥ ५८-११॥

सा वाक ् ता ं सॄवन ्
ु ु पाित यः स वापितत।े
उारणूवयः े ु
ृ े  ूयो हतत॥
े ५८-१२॥

् ं यारणसौवम।्
स ूाणः साम तत ूो

 ्
दशहोऽािदसमाािनिमूदशनम

दशहोऽािदहोऽाा यागोपकरणािभधा॥ ५८-१३॥

ू े े भगविवम
िबयाभितिवभदन े  ्

ु  शिशािलनः।
एकािनो जगिोः कवतः
या शिववी
 दवी  ु
े सवभावानगािमनी॥ ५८-१४॥

p. 587) े ं िबया नाम कोपकरण


तदकाशः ृ े
ं हरः।
तदकाशो ू
े ं िवभाो े जगथा॥ ५८-१५॥
लतऽऽ

िबयायाः सकपं ृ
कोपकरणं च


सकः ूोत े िवोः कोपकरण
ृ ं िबया।


सक च िनयाकिमािदपम ्

े ५८-१६॥
एवमिित वााो िमािदः स च कत॥

ु ं
बहकारमनसा ृ श े िववत।े
ं विः
िऽपा िमित िा त े ो------ऽ शितम॥् ५८-१७॥

ु 
िचािदवाोॐगािदपदाथिनपणम ्

ु  ं विमिपकम।
बािदिमितपय ृ  ्

य े जगिधाना े िवतत े हिरमधसः॥


े ५८-१८॥


ॐयातया ृ े
चोपवनािभावतः।
ृ ॄाना
उपवा तो ृ ् ५८-१९॥
ु ूवचन ं तम॥

 े िवातः शोऽििरित कत।े


उायन
े ५८-२०॥
उारण ं यदाधीत ं तिहिरित गीयत॥

े ु ूयो यः ूाणः स हिवत।े


त हतः
p. 588) ्
वाग ाता त ु विदः
े ाता  होतित
े गीयत॥
े ५८-२१॥


उारण सा ं यत साम ु े
सोऽयत।


यथो जगिधाना वैवय यिविधः

इ ं जगिधानाो दशोपकरणाितः॥ ५८-२२॥


यो यो वैवो वम े ्
े िविचयत।

वा ं समरन ् ं
िकिचौिककं वैिदकं त ु वा॥ ५८-२३॥

े ्
े ं िविचयत।
वैव ं भावमासा म ं चम

  ु े
तायाथिनपणमखन
 ु
महभागाहिवःसमपणपरटीकरणम ्

वाचत े िवध े नामिित ताथ  उत॥


े ५८-२४॥
वाङ ् नाम वैवी शिः शॄमयी परा।
वाचितितः ाद ् िवदधातीित वै िविधः॥ ५८-२५॥

नामयिखलं ििित नामाित।े


े भगवाम ूीभावापरािभधम॥् ५८-२६॥
िवधम

ु  नाम ूवणिचताम।्
ं चााकं िवधःे कया
ु  मिनः
एतदवे पनवि  ् ५८-२७॥
ु ासमपणम॥


भगवत एवाहिवःसमपणजफलभािगिनपणम ्


वाचितः स पवः सोम ं सोमरसोपमम।्
े ५८-२८॥
िपबारस ं  ै मया तिमवार॥

p. 589) े ु ु ृ 
पिनपकशषपारतानगणविूाथना

पीा चाास ु न ्
ृ ं यत माधादादधात ु तत।्
ु ् ५८-२९॥
ृ ृ  ं तदनमहपकम॥
मननीय ं निभन

आहिवःसमपण  ु
ाथशादासः

े ासासः
ाहित ं े
ात ं तविदित।

ु मऽिप
चतहतृ ू
े पव े
ैव य भरण
िववितिनपणम ्

ु तयत॥
अयमवे च योऽऽ चतहतृ े े ५८-३०॥


पृिथवीिशाना ु  ्
ं ूकितपषकालपरूदशनम


जगथनपा सा पृिथवी ूकितः ृ
ता।
ु ौिरित ूोो ोतत े स या िचता॥ ५८-३१॥
पषो

ु े च।
णि ूलय े तौ ौ ॐावयदयऽिप

ि इिदतः ं
कालः सयोजकिवयोजकः॥ ५८-३२॥


बहिश ु े भगवरम ्
िौयः पितपरारण

् शििा यतो बहयतऽिखलम।


ृ सा
बहत ृं े ्

बहितः पिता दवदवो 
े े जनादनः॥ ५८-३३॥


महभागाथिनपण 
े वाचोवीयश
ु  ्
 सृमपरूदशनम
भगवतृक


वाचो वीय भवते ूाणो ु
िवोः सृमः परः।

p. 590) सभृ ु
ं ततमशने सृम
 
सवाथिवषयकिववा

तभृ  
ं ततम ं च ैव सवाथिवषयतः॥ ५८-३४॥


पव ूाण ैवाऽािप हिविववा


ूाणो हिविरित ायात ूाणो े े
हिविरहत।


मशष ु   ्
दामहारसपसखूाथनापरूदशनम

ू े यं वाचितः यम॥् ५८-३५॥


आयस े पसऽ
ु सखम।
अतोऽ ै यजमानाय वाय वय सवः ु ्


आकमाका ू  ् ५८-३६॥
सोम ं िपबित पववत॥

ृ 
मचरमव ूितबिनविूाथनापरम ्

इरा ं ददतिमं मािमियायाशय।े


े ु ू ै स योय ं जनयजः॥ ५८-३७॥
ॄािहतभताय


पहोतृमाथिनपणम ्

ु ु
चतहतायमिः पहोता िनगत।े

अििनिदतः पवू  स होता पिरगीयत॥
े ५८-३८॥

ु े यतो जगत।्
ानूाणाविनौ ाववात
अयःु ूितूाता ावय ू  ूकीिततौ॥
 ५८-३९॥


ा सक उिंकाय यतोऽिखलम।्

िमऽो मैऽी समिा े
कणा हिरमधसः॥ ५८-४०॥

महभागायागसाधनने िविनयोगः
p. 591) सोम इािदमोऽय ं यजन े त िशत।े

ु  े
तऽ षयोः ूथमायो सोमशबपदयोरथिववकः

ु ौ लतासारािभधाियनौ॥ ५८-४१॥
षौ सोमशबौ


इतरावावचनौ परोगा े ु े
हतत।

ूथमासोमपदिववित जीव षसोमपदिवितात ्


लतासारामम ्


जीवः सोम सोमोऽय ं परोगाः े
समतोऽिप यत॥् ५८-४२॥

ु याक ् ूीणयते पषोमम।


सोमो िभतो ् ु ्

आयागतो जीवो न ताक ् िकतोऽिधकः॥


ं ५८-४३॥

तपपादनम ्

म िभतः
ु सोमो यम िह िचयः।

शबश  ्
जीवपर े ूवििनिमूदशनम

ु इितसारागीजतयािप च॥ ५८-४४॥
शब


आा जीव तऽािप योजन ैषा परोिदता।

इशने भगवतः सबोधनम


ं ्


इिप ं
च सबोधो े
दव े
हिरमधसः॥ ५८-४५॥

वातािपश
ू  
ािपवकभगवििकयाशिव िै शपरम ्

p. 592) ु
वातापीत े ापी वातने िबयया या।
जगातःु िबया सृिरता  ािपिवका॥
ू  ५८-४६॥


ता अिवषयो नाि भावः कोऽिप कथचन।


हवनौद िवषयकाानौवणरिसकपरम ्

हवनौतु समाातः वाानमादरात॥् ५८-४७॥

  ु े
ौाता इािदवाय तायाथिनपणमखन

सवास ु ृ  ्
ु भगवणकतदाूितपादकूदशनम

हे इ परमशान
े कत ु
 े हवनौतः।
ु ैः सोमा आान इम े वयम॥् ५८-४८॥
ौाताः िौता गण


े तिदद
ाहा ातमतत ं परम ं हिवः।


अथ षोतृमाथिनपणम ्

े ५८-४९॥
उिः पहोताय ं षोता िनगत॥

यजमान ं पश ं ु भतू ं वााान ं हिवृ तम।्


े े
दहिय ैः सम ं िव ं ु ूाा सहिवृ तम॥् ५८-५०॥

सतू े च रमत े च ैव यजत े च ैव कत।े



सयिव ु  ् ५८-५१॥
ं ु िवशने ं चिवानकारणम॥

ं गितािदीिरता।
वातो गितमतः सा
 िवानसारिथः॥ ५८-५२॥
ोतमानथा स ौदवो

p. 593) ु  े
अः समीमाणः सिरमदीयत।
् ं
सवान सगमयन ् ैय
ूाण  इतयािप च॥ ५८-५३॥


पृिथवी वैवी शि ूथमाना तजसा।
ू  ु े ५८-५४॥
पाावयवः ूाणः पृं मधामत॥

आाःकरण ं ूोमनाितािन च।
 े ५८-५५॥
शरीरायथ बाााथो मह उदीयत॥


वाचितः समिः ् वी िबया।
 वै
शिवाग
ु ूाणो होऽाितदीयत॥
स ैव ूोा जः  े ५८-५६॥

े े वा
नानादहािदपण े उदीिरतः।
ृ दवा

एरय ूरय े ं मतम॥् ५८-५७॥
े ं रण
ूरण


अपर षोतृमाथिनपणम ्
(१) ु   ं ण ु नारद।
अथापर षोतिनणय

दीा मानससको वागवा त ु वाक ् ता॥
ृ ५८-५८॥

 िवोमन इा िनगत।े


आपो दयािता
ु ं पोता िभगरो मतः॥ ५८-५९॥
तपो िवानमि

ु  ु
१ षोतृमो ििवधः- चतथानवाकाकः ू  त े च ु
सय

इािदरकः। ु
षानवाकाकः वाधोता इािदरपरः। तऽ
् ॄाणिनदशात
वाघोता षोतृणाम इित  ् एव चातहऽचयन
स ु े
ूयोः। इतर त ु पशबन
ु े यमाणः षोतारं
ुु
मनसानिाहवनीय ु
े जयात ् होतृॄाणकाड े िविधदशनात
इित  ्

ु े िविनयोगः। तदवे ं कमकाड


पशब  े वितिवकने

िविनययोरिप 
षोतृमयोॄचबे समयन ु
ु े िविनयाद ्
ििवधयोरिप तयोिरह ाान ं कतिमित
ृ बोम।्

p. 594) 
सहोतृमाथिनपणम ्

महाहिविरित ूोः सहोता मनीिषिभः।


े ५८-६०॥
मनो हिविरित ूों मनो हिविरहोत॥
महािवषयता त महं पिरगीयत।े
े ५८-६१॥
यो हिविरित ूों ूाणो हिविरहोत॥

सता िवपयासः ं ु
 सततोता तथा।

े इह ूोो िनतातता
पाजज ु ५८-६२॥
त॥

ू  ु
मनो मितिरह ूोा ताः पववदितः।
ृ 
ृ च श ैयिनपकौ॥
अनाधाूधौ ५८-६३॥


पोता च मैऽावणः ताविभगरािवह।
 े ५८-६४॥
अनायासिवषयादया इित वयत॥


महभागाथिनपणम ्

ू ं िदित वयत।
हरित ीकरोतीह पजा  े

दैिरित 
ूोा िशाचायपररा॥ ५८-६५॥

ु ु ु सतानसमृ
मनिरा ं िता।
ावापृिथौ िपतरौ िपतरौ ौीतदीरौ।
ाातो होतृवगऽयिमित त े लशतो
े ु े ५८-६६॥
मन॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं

पहोतृमाथिनपणम ्
नाम अपाशोऽायः॥ ५८॥

आिदतः ोकाः ३७७६

ु ू ू 
पषसौीसवाराहमाथिनपणम ्
नाम
एकोनषितमोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥

 ं 
ॄचबागतसभारािदमाथािनपण े कारणिनपणम ्

ु -
अिहबः


सभारा े
दवप दिणा दयािन च।
े े े िनत े (१)॥ ५९-१॥
िा ॄािण चतिगदन
े े होतृवगः समहो ाातः। अथ
१ अतीतनाायन

सभारादीना ं ाानमवसरूाम।् तथािप िनपणिधया
ु ं

िनगदने ैव तदथबोधसभवाद
ं ् मिवरभया तषा
े ं नहे
ू इित ूथमोकािभूायः।
ाान ं ूयत
ं 
सभारािदपदाथपमाऽिमहाािभः ु ु ु 
बभजनसौकयाय
 े तथा िह- सभारादीिन
ूदँयत। ं े
षट ् पदािन मिवशषवाचकािन।

तऽैकिवशितवााकः  ु  इय ं
अियजिभः

त ैिरीयारयकतृतीयूपाठकामोऽनवाकः
ं ु ु
सभारयजिरत े याने सभरणीयाना
ं ं

यजःोमदीना ु े समाानात।्
ं तिनवाक

षिशितवााकः े े
सन ु
इय ं नवमोऽनवाको

दवपाः ऊक ् च सनता
ू ृ च दवाना
े ं पयः इित
ं 
मिलोपसहारदशनात।् एकोनपाशााकः दव


ा सिवतःु ूसव े इय ं दशमोऽनवाको दिणाूितमहमः
राजा ा वणो नयत ु दिव
े दिणऽय
े ्
े िहरयम इािदमिलात।्

दयशने पहोतृदयाो मगणो िववितः। स


ं ु
चाािवशरशतवााकः ु  धम पिरवदे
सवण
् ु
े इयमकादशोऽनवाकः।
वनम े  -
दयशिववितरहाथूित

पादकादानवाक ु ्
दयशबोम।् िचिः ॐक
इादीना ं िह होतृमाणा ं पाना ं दय ं रह ं तं
े ु े िव ं िव ं ूितपात।े
परमापमननानवाकन

अत एवायमनवाको ु  धम
भागपकाकः। तऽ सवण
् ु 
इािदः स मानसीन आा जनानाम इतदशवााकः
ु ् इािददशहोतृदयभतपरमा
ूथमोभागः िचिः ॐक ू -

तूकाशकः। ॄमि ्
ं जगतः ूिताम इािदः कवयो
िनिचःु इो ादशवााको ितीयो भागः पृिथवी होता
ु मदयभतपरमपषूितपादकः।
इािदचतहतृ ू ु शत ं
ु इािदः तने ोऽमृ
िनयतः ृ े
तनाहमि इो ादशवााक-

तीयो ू
भागः अिहता इािदपहोतृमदयभतभग -
ु  कोश ं इािदः शतधा चरम ्
वपूितपादकः। सवण
ु भागः वाघोता इािद-
इो ादशवााकतथ
ू ु े
षोतृमदयभतपरमपषपिवशषूितपादकः।

इो राजा जगतो य ईश े इािदरनवाकसमाोऽसितवाात -्
मकः पमो भागः महाहिवहता इािदसहोतृमदय-

भत ु 
िौयः पभगवतः े
पिवशषूितपादकः। े ैव
एकन
भागने भगवपूितपादन े भगारण ु
े पनितपादनवै
-

याशा ू
तरोरभाग ू  ू  ु -
पवपवभागाूितपगण
े 
िवशषिविशभगवपूितपादनपरािराकता। तदवे ं

समोऽयमनवाको दयशने िववितः। िाः शतिीय-

सका ं ु 
माः। त े च त ैिरीयसिहतायातथकाड
पमूपाठके नम े ि इािदष ु त ं वो ज े दधािम
े े ु े ु समााताः। ॄािण- ॄिल-
इकादशनवाकष

कािन सािन ॄ जान ं इादीिन त ैिरीयॄाणितीया-
े ु े ूिसािन।
कामूपाठकऽमानवाक

p. 596) ु ू ू
पषसौीसयोरथ  िनपियत ं ु जगिताय

परमपषाा 
तयोरािवभावकथनम ्

ू ं त ु पौष ं पसः
स ं ु पराित ं परा।

् ु ् ५९-२॥
ू ं तत समतम॥
जगिताय ला ौीस

ु ू
पषस ं
ऋाया े  ्
ं मतभदूदशनम


नानाभदूपाठ ्
ं तत पौष ू ु े
ं समत।

ऋचतॐः किच ु प षट ् स चापर॥
े ५९-३॥

p. 597) ऋचः षोडश चा े तथाादश चापर।े


अधीयत े त ु पस
ं ु ू ं ूितशाख ं त ु भदतः॥
े ५९-४॥

ु ू े  ्
पषसूितपाूमयूदशनम
े ु गापवगदः।
समजगिहतः  
ु यः सऽिन
पौषो मानषो ू े ् े ५९-५॥
ूितपात॥

आाना ं चतसृणामृचा ं
ु े ु े
वासदवािदचातरापिववचकम ्


तऽाािभतसृिभातरा ं िविवत।े

तऽाम
ु े ू
लीपितपिरृ तवासदवाूथमहूितपादकम ्


यः परः पडरीकाः परमाा सनातनः॥ ५९-६॥

  
या च सा जगता ं योिनलीमधिमणी।
् ु े
भगवान वासदवोऽसावाया े ५९-७॥
ूितपात॥

 ं ु सहॐशीषश
म ूितपदमथ वणियत  िौयः
 ्
पितपरूदशनम
ु े ु
सहॐा सहगा य सहभावमपयषी।
 परमा शिः पणषायिवमहा॥
ौीनाम ू  ु ५९-८॥


िनःसासको य िन ं सन सकलाौयः।

सहॐशीऋस इवे ं भगवान पिरगीयत॥
े ५९-९॥


पषशावासमकामपरम ्

ू 
पणात ् ु िन ं पृणातःे परणाथकात।
पषो ू  ्

p. 598) सहॐाश
ु िशपरम ्
सहॐगणिविशबावै

े े े े
अोतरथवाातरोऽजरतत॥ ५९-१०॥

ु उिो यः ूकािौतो
अः पष ृ ु
िवभः।

ु ृ िशपरम ्
सहॐपा सहॐगणिविशूकितवै


पतःे पिरणामाथात पािदष
े िनत॥
े ५९-११॥

पािदित ूकितः ूोा सा िनपिरणािमनी।

ृ ु
ूकितपषयोः ृ  ्
सहॐशूवििनिमूदशनम


षणा ं गणाना ं म े या शिः सा हॐ उत॥
े ५९-१२॥

ु ताः सृतौ सग  सनातनौ।


ूधानपषौ

तामवािप ृ
िौताव े तौ सहॐावतः तौ॥ ५९-१३॥

ु े
वासदव ृ ु िशिनगमनम ्
ूकितपषवै


सहॐपषाः सहॐाः सहॐपात।्

  ु े
 तायाथिनपणमखन
उराध
ु  ्
कारणगतापिरिगणपरूदशनम

ू ं िवतो वतन
स भिम ृ े े े ैव िनत॥
े ५९-१४॥

यदती सृत ं िव ं नानासानः िितः।



काय  िह कारणया ं े ५९-१५॥
पयसो दिधसभव॥

काय सततौ
ं  ैव कारण।े
ािप कायय

मधिमय े िपड े यथाकारिवयोिगनी॥ ५९-१६॥

न ैव ं भगवतः सग  ूितसगऽिप
 वा सित।
p. 599) 
काययामीित ू
स भिमिमित  े ५९-१७॥
वयत॥


भगवािजतानीित ु ु
शाशमयािन च।
ू ं जगपादान ं भिमशििरहोत॥
भिम ू े ५९-१८॥

ु ु
शाशिवभागो ंु ृ
यः कालपूकितिितः।
ू ं िवतो वा
स भिम ृ िव ने तजसा॥
े ५९-१९॥

ं े ूभवायवलयोः।
सकपण े

ु ् ५९-२०॥
ू दशालम॥
अितिदती ैव ितो भयो

दशािलिभरान
ु ं कारणोपिदँयत।े

ं  ू
ितीयम सकषणाितीयहपरूितपादनम ्
ं 
अथ सकषणावा े ु  े ५९-२१॥
जगतिनत॥


यिददं ँयत े िव ं भतभापकम।्

इदं पष ्
ु एवादौ िससृायामभतू िकल॥ ५९-२२॥


मगत पषश ं 
सकषणपरोपपादनम ्


पषः ित ं सिवानयोजनात।्
ु इवे ं सकषण
अतः पष ं  उदीयत॥
 े ५९-२३॥

ं 
उराधन सकषण

ानोपदंिनबनमोूदूितपादनम ्

ितलकालकवद ् िव ं िबॅिदिचदाकम।्


ं  उदित
सकषण ु
े  स एव ं पनत॥
े ५९-२४॥


उतामृतशान इित ताथ  उत।े
ू े ूकितूाकताना॥
अने भोयभतन ृ ृ ५९-२५॥
p. 600) ं
कालसकिलतन ु
े ैव नानाकारिवधाजषा।
ं े जीवाा यिदशोऽिधरोहित॥
अिचदशन ं ५९-२६॥

ं ू  यः पवसवशािदह।
ासबपव ू 

ु ं 
त सणससगाानाबय े सित॥ ५९-२७॥


अमृतं पािवभावमोापरायम।्

त सकषणो े ् ५९-२८॥
ं  दवे ईशानो ानदशनात॥


तृतीयम ूातृ ू
तीयहपरूितपादनम ्

ं ं े ु या।
ससारानलसतचतनानिजघृ
ं 
सकषणोदयो ु े तृतीयया॥ ५९-२९॥
िवतऽथ

ं 
एतावान मिहमा िवोः सकषणानः।

यदय ं धतवान ् ं समीलनमािदमम॥
िव ु ् ५९-३०॥


ायानतोऽिप पषः ु उपकारतः।
ू


मगतने पषशन ु
े ू ायोपपादनम ्
ु ूकितपपौ
प ृ ंु ु
पषः सृजतीित यत॥् ५९-३१॥

े 
िवोपकारचािभायं  े
त वयत।

ु  ु  ू
चतथमािनाचतथहपरूितपादनम ्


ऋचा तरीयया ू े िऽपा  उदैिदित॥ ५९-३२॥
स

े े सिनो िनत।े
दवोऽपिरिमतहः


मगत पषशािनपरोपपादनम ्

ु सीदित कायािण
परा ् ् ५९-३३॥
 कारयन ूािणनोऽिखलान॥

p. 601) ु े
फलािन पष 
सनोित िबययािचतः।
ु इवमिनोऽिभधीयत॥
ततः पष े े ५९-३४॥

् परीवाय
ु सन सन
पिर ् ु ु ्
 ु त परात।
ं परामदै ्

तदवने नायातिमथऽयिमहोत॥
े ५९-३५॥
ं एवहे चतनाचतनाकः।
पादोऽ ैकाश े े

अयािमतया े
ािियमनया॥ ५९-३६॥


एतदवे नीह ततो िविित चा।
िवक ् समतो भा ्
ू बामत ूािवशद ् ब॥ ५९-३७॥

साशनानशन े ूोे चतनाचतन


े े े उभ।े
ताद ् िवरािडित ूोा िवराड ् िवा पराया॥ ५९-३८॥

ू इहोत।े
िहरयगभ िवाा स पष

ु   लोकतो
अविशाना ं चतदशमाणामथ

यकथनपवक ु
ू  ं पषसाथिनगमनम
ू  ्

शषे ं त ु लोकतः िसिमय ं स


ू ईशः॥ ५९-३९॥

तारे िवरण ू 
े िनिपत ौीसाथाितसपण ू
ं े े सचनम ्

ू ं कतोऽऽा
िहरयवणा ौीस ृ िवरः।
वण वरयत े प ं वण वर उदीिरतः॥ ५९-४०॥

िहत रमणीय या वण  इित िितः।


p. 602) िहरयवणा  सा दवी
े ौीशिः परमामृता॥ ५९-४१॥

् ू ु ं िमथनु ं परिचितम।्
े सिम
तदतत
आदावोिमौादोूितपादकम॥् ५९-४२॥

ू  ं यथोसयिन
िनयमपवक ू मोूािः फलम ्


िनयतो िनयताहारो िनरतो िनयतियः।
् ू
भजन सय ं याित तिोः परम ं पदम॥् ५९-४३॥

ू  लोकतो यकथनम
वराहम े लाथ े ्

ुु
वाराहो नाम यो मो निबतीिरतः।

त सासिगकी ु िविदता लोकतव॥ ५९-४४॥
 मिा

ं े
त ैव सपतः ू 
साथिनपणम ्
अ ूितपदाथ यो म ं ं िनशामय।
वराहादाविभं य प ं सनातनम॥् ५९-४५॥

् ु
वराहपो भगवान वसधाहरणोतः।

ससारो ृ
रािऽिो मोो वरमहः तः॥ ५९-४६॥

वराहप उिो वराो िनपणात।्


त ैव पराथिनपणम ्

े ु
अशषभवनाधारो 
गोपन ैव सवदा॥ ५९-४७॥

ूानामिप चाधारो रोदैदवानलः।


p. 603)  े सनातनः॥ ५९-४८॥
पिवऽः सवलोकानामूमयः


परमाा वराहोऽभिद ं स पर ईिरतः।
 सगषा
िदिगय ं दिशता े मारे गितः॥ ५९-४९॥

े े माणा ं गित ं िपडं िनपय।


ायनानन
 ु ं  ु सपतः
शााथमपसहत ं े ु 
सदशनगितिनपणम ्

ू ण ु सपात
भय ् ु 
ं े सदशनगित ं ूित॥ ५९-५०॥

िनिमषोिष ैव चरं चाचरमवे च।


िद ं च ूाकत
ृ ं च ैव स ू े च॥ ५९-५१॥
ू ं च लमव

् ं
॑ ं दीघ च यत िकिचदीिशतमथरम।
े ्

िवान ं यदिवान ं सख ु ् ५९-५२॥


ु ं वा यिद वासखम॥

इित पदा ैयद ् व ु िकिचद


ं ् िवकत।े
ु  ु े ं तद ् िवि मनीर॥
सदशनसमष ु ५९-५३॥

 ं े
शााथसपः


लशतो भगवानः ु भवैः।
ु पगणवै
  शि तने विणता॥
तमधिमणी  ५९-५४॥

ू  त ईिरता।
े भितभाा
ता अ उषो
ु ु
शाशमयी 
िाने विणता॥ ५९-५५॥
ं सको
भावकािप शशः ं वैवः परः।
 सक ् सदशनपरायः॥
पतो विणतः ु  ५९-५६॥


दशकालािदका 
ाि तने विणता।
p. 604) े सको
ूाणिबया बलं तजः ं वैव ं यशः॥ ५९-५७॥

ु ु
ु  ं परोोगः ूाणो िवसममः।
सदशन
अाहतो महायोगो योगाा योगभावनः॥ ५९-५८॥


इािदिभमहाशै 
दणिवगािहिभः।
िबयाशिः परा िवोः शा े शा े िनगत॥
े ५९-५९॥

यथा कारणता ं याित यथ ैवाधारतामिप।


 ् ५९-६०॥
यथा ूमाणता ं याित यथा याित तदथताम॥


यथा याित िवधायािभदथािधकािरताम।्

े पण
िनलन े यथा िदोऽभवििधः॥ ५९-६१॥

यथा च मम ं प ं य ं तभयाकम।्


सकलं य तिप ु ् ५९-६२॥
ू ं शामयमलम॥

ू वै ं च तहत।्
 हा
िदाः सौदशना
राोऽिप िवजयः सव रोदसीिवजयथा॥ ५९-६३॥


को योगिविध ैव ासयोगिविधथा।
नानोपिवशाि वा योगगोचरा॥ ५९-६४॥

ॄाािदप ं च तिविधथा।

महािभषचनिविधरयोगिविधथा॥ ५९-६५॥


जािदमयोगा सितहासिविनयाः।
ू ू
लसपराानो िदमिविनयाः॥ ५९-६६॥

इित त े िनिखलनाथा
े  दिशता
 ु
े मनीर।
p. 605) िनधाय दय े तं ो भव िनरामयः॥ ५९-६७॥


ाकताः ं
सशयाः सव नारदष  मनःिताः।
 गितः॥ ५९-६८॥
करामलकव ैव िदा सौदशनी
 ु ैः सफलवैभवैः।
े गण
आदशनपण
ं े ं समााता नानाशाावगािहनी॥ ५९-६९॥
सिहतय

ं े 
एतिहतोपदशानहजनपिरगणनम ्

ं ं
पराऽमयी िदा सायोगािदसिमता।
ु नानाममयी परा॥ ५९-७०॥
ं े ं महागा
सिहतय

ु े
नावासदवभाय े कथचन।
या दया ं
नािके िभमयाद े कतऽनतवादक॥
ृ े ृ े ५९-७१॥

िनःाायवषारे दवॄाणषक।
े े

ॄचयोतॅ ु े ५९-७२॥
े पयपराख॥

े च वदाना
षणऽिप  े
े ं ॄाण े मविजत।

योयािधकािरपिरगणनम ्


वदिवाोतात ृ े
े ौोिऽय े गहमिधिन॥ ५९-७३॥
् ु े
ॄचािरिण वा सग गाायतर।
वन े वा ोतोपते े िभौ वा तिवर॥
े ५९-७४॥

 मनसा वाचा भे दवे े जनादन।


कमणा  े
े ु
पराऽिूय े िन ं वदिवासिनित॥
े ५९-७५॥

 े
वये ं परा िवा सववदाबहणी।
ृं

p. 606) मलाचरणाजने
े ु ू  ं शासमापनम ्
शाूमयसारानवादपवक

ं े े
समजगििितसहारहतव।
ु 
सदशनािभधानाय े ५९-७६॥
ै नमः श ै िबयान॥

नारदः -

ं े े
अानितिमरसभारायािदवधस।

िशवकराय ू
भताना े े ५९-७७॥
ं नमः शााय तजस॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
ु ू ू 
पषसौीसवाराहमाथिनपण ं नाम
एकोनषितमोऽायः॥ ५९॥

आिदतः ोकाः ३८५३

शावैभविनपण ं नाम षितमोऽायः


ात ं सकवानककोघौघ
ृ ं हररम।्
ु 
सदशन तद ् िद ं भग दव
े धीमिह॥


भराज ं ूित वाससा ृ ु े े
वानवादाजनापितयावदथ -
ूितपादकपशावैभवूपनम ्

 -
वासाः


इतारदायादौ ं
पृः ूोवाच शकरः।

ु ं महत॥् ६०-१॥
रह ं भगवान ं ानानामम

शाा ूाधाने
ू ु
जगािदकारणभतॄपपगणिवभवािदूितपा -
ू  ं परदवतािनषकम
दनपवक े  ्

ु ृ ् भताना
ििूलयकद ू ं यऽ िचत।े

स िवित ु भवैः॥ ६०-२॥
े यऽ पगणवै

ू ु -
ूाधाने भगविदाशिभतलीपपगण
िवभवािदूितपादकम ्


यऽ सा शिसाता  
िवोमधिमणी।
शीतरँमिरव ु
े ोा भावाभावानगािमनी॥ ६०-३॥

अना चापा च ानानिबयामयी।


p. 608) ू ं
महािवभितसाना 
िनिवकारा िनरना॥ ६०-४॥

ू  िरा ऋतभरा।
िनःसाससऽा पणा ं
ूिमतभदा ु
े सा समीिलतभिदनी॥
े ६०-५॥

षडिवषयातीता षडिवषयािका।
े े
िनमषोषपा सा भावाभावलणा॥ ६०-६॥
ु भवैः।
िचत े यऽ सा लीः पगणवै
भाभावकपा सा शिः शियािभधा॥ ६०-७॥

ु भवैः।
िचत े यऽ िव ं पगणवै
ु ु
शाशधपा ु 
सा िवशिजगयी॥ ६०-८॥

ू 
भितिविचत  े
े यऽ भाका यऽ वतत।

तथा ूाधाने
ू ु 
भगवियाशिभतसदशनपािदूितपादकम ्


उािपणी ु 
शिः सदशनपराया॥ ६०-९॥

ु 
सा पजा जगातभािवका यऽ िचत।े
े  े ६०-१०॥
यऽ कारणपं िबयाशिविचत॥

ु ु े
साकारताकारता च शाशिवभिदता।
ु े िबयानः॥ ६०-११॥
िचत े यऽ िव ं िवशः
ूमाणपता यऽ िऽिवधा पिरिचत।े
 े
मयादाौघशौघशाौघपिरभिदता॥ ६०-१२॥

ु 
पषाथाता े
शथा तदिधकािरता।
p. 609) ृ ् ६०-१३॥
जगिणपं मयािवतम॥

इित सौदशन ं प ं िनलं यऽ िचत।े



नानाहसमद ं ् ६०-१४॥
ु े ं नानासानशोिभतम॥

िचत े सकलं प ं यऽ सौदशन ं महत।्


ं िजशािल महोदयम॥् ६०-१५॥
जगिणिवससृ

ु  ं ू े
सदशनासभतमजातमशषतः।
 ु ं यऽ िचत॥
पशिवबािै नपण े ६०-१६॥

ं 
सायोगाथूितपादकपव ू
भै वारसचनम ्

ं  कान पिरिचत।े
सायोगिविधयऽ
िविवधा मयोगा मा िवधयोऽिखलाः॥ ६०-१७॥
 े
नानासामभदा े
सितहासूिवराः।

आासिविध ैव िवधीनाममो िविधः॥ ६०-१८॥

ू ू
माथा  िविवधा ैव लसपराकाः।
ु ं
िच े यऽ िव ं िवसकजृ
िताः॥ ६०-१९॥

एताािधकािरिनपणम ्

े ु े
े शाने गसिवना।
तदतपशान
ु ं िह शासनम॥् ६०-२०॥
अये ं तसारामािहब

 ू  ं तः
अनिधकािरिनदशपवक े शाूदानिनषधः

नाौोिऽयाय नााय नाूातःाियन े तथा।


p. 610) ू े े ६०-२१॥
न शठाय न ाय न कटिविधसिवन॥


नानवािसन े च ैव नासवरवािसन।
ं े
े ं कताय
न ैव दय ृ ू े ६०-२२॥
नासयानलशाियन॥

 ू  ं तः
योयािधकािरिनदशपवक ु
े शाूदानाना
ु ु सिशाय
सपऽाय ु  े
सवूाणदाियन।

गगोपनशीलाय 
शााथापकाय च॥ ६०-२३॥


ऊहापोहसदाय
् ं ताय च।
मवत सृ
् 
े े िऽवणाय
दयमतत
े ६०-२४॥
िनमाशािलन॥

शावैभविनगमनम ्


षाय ैः समिा

सिहता े ु
सयममा।

या ं ाा पषः शत ्
 ु ् ६०-२५॥
सवमवायात॥

परा च ममा च ैव ये
िह त े सिहत ृ े
ं े त।
तदथः सकलोऽऽ
सपण 
ं े े ूदिशतः॥ ६०-२६॥
p. 611) मसमापनम ्

 े
नमः िशवाय शााय नारदाय महषय।
ु 
नमः सदशनायाथ ं े ६०-२७॥
िवोः सकिपण॥

ु
इित ौीपाराऽ े तरह े अिहबसिहताया
ं ं
शावैभविनपण ं नाम षितमोऽायः॥ ६०॥

आिदतः ोकाः ३८८०

े ु ं
समाा चयमिहबसिहता

 ु ं
इित ौीकौिशकापरपयायौीमालधिकलावतसौीमृ
-
ं 
िसहायतनय े  ं ु
ौीशषायवशमाफलौीमाट -
 ू े  ु े ु ृ -्
रायतनभवौीवटायचरणयगलसवासमम

िभतवदायतवै ू ं
श वाधलवशकल -
ू   
शोदिधपणचतकतीथपिडतरौीम -
ू ृ ु 
िररनाथायकपासमीणसािहती -
 ू  ं
धमशापवमीमासािदपारा -
े े रामा-
वार ौीदविशखामणः
ु  कितष
नजाय ृ ु िसान ं
ु ं -
नाम अिहबसिहता
े ं
िवषयिववचन
समाम।्

ु
िजास े त ु य े तमिहबाथगोचरम।
 ्


िनयत ं तऽिभवीा ु
ं िसानिमद ं मः॥
ू ् िवषा ं मोदवय।
िसाानिमद ं भयाद ृ े
् ु े िौय पितः॥
ूीयता ं तने भगवान वासदवः

ु ं
अिहबसिहतापिरिश ु  सहॐनामोऽम ्
ं सदशन

(१) ु 
सदशनसहॐनामोऽम ्

ूण िशरसा दवे ं नारायणमशषगम।


े ्

ू ु ् १॥
रमावोजकरीपमिितवसम॥

 
सवशााथतः 
पाराशयपोधनः।

िहताय सवजगता ु ् २॥
ं नारदं मिनमॄवीत॥
ू
े ं कपरधवलाकितम।
ानिवािवशष ृ ्

ं ु
वीणावादनसतमानस ं मता ं परम॥् ३॥

 ं ू ं िहरयाािदसिवतम।
िहरयगभसभत े ्


पयरािश ु
ं पराण ् ४॥
ं पावनीकतिदटम॥

ास उवाच -


े  नारद ौीमन सााद
दवष ् ॄासभव।

ु -
१ यपीदं ोऽ ं षायािकायामामिहब

सिहताया 
ं नाभावियत ं ु श,ं िवनानने
ू 
षायाना ं पणात ्
अथािप 
ूथमाायोपदिशतरीा
ं ु
िवशरशताायाकतया

चािरशरशतयाायाकतया चावगमानयोः
ु ं
अिहबसिहतयोरतरऽ  ु , ् ोऽाा-
शमभावियतम
ु ं  ैवोपदशपररयावगतात
िहबसिहताभाव े , ् अे

े 
तथ ैव लखदशना।
यपीदं परमरहभतू ं ोऽ,ं तथािप िवबीत े किरिण
 े िववादः इित ायने सिहतायामव
िकमश ं ू
े तरहभताया ं
े े े समीिकया
 ूकािशताया ं िकमननाूकािशतनित
कान

कलपररया े े तालपऽमय ं
समागतमकमव
ु ु
ृ समार ं मिणम।
पकमादशक ् अऽारे

ु
अडयापकालय े
ं दवनागरारिलिखत ु
ं पकारमऽ

सहायोऽभिदित ु ु ं ु
े मिणिमित
यमािहबसिहतापिरिशन

काऽ ूकाँयत।े

p. 616) े
भवानशषिवाना ं पारगपसा ं िनिधः॥ ५॥


वदापारगः  
सवशााथूितभोलः।
परॄिण िनातः सिदानिवमहः॥ ६॥

ु ु
जगिताय जिनतः साादवे चतमखात।्


ह े भवता दैा दैािरभजिवबम ःै ॥ ७॥


कालोऽनमहकता  ं ऽैलो ं शऽनघ।

ु ऋषयो दवाया
मना े जीवि सम॥ ८॥

 े लोककायाणा
कतृ  ं वर े पिरिनित।
 ं ् ९॥
े ं िनदान ं सवसपदाम॥
पृािम ामशष

 ं ु ं िचन ं शामानसम।्
सवससारिनम
 ृ ं ूशसि
यः सवलोकिहतक ं योिगनः॥ १०॥

ु े
ृ ं यने महामन।
इदं चराचरं िव ं धत

ृहयि च यीा य ै ॄािददवताः॥ ११॥

 ं
िनमाणिितसहारा यतो िव सम।
य ूसादाद ् ॄाा लभ े वाित ं फलम॥् १२॥

् ु
दािरनाशो जायते यिन ौितपथ ं गत।े
िवविताथिनवाहा ु
  मखािःसरतीह गीः॥ १३॥


नपाणा ं राहीनाना ं यने रा ं भिवित।
ु पऽवान
अपऽः ु ् े वा पऽवती
यन ु े ् १४॥
भवत॥


शऽणामिचरााशो ान ं ान ैिषणामिप।
ु   ं य णाद ् भवित सोत॥
चातवगफल ु १५॥
p. 617) ू े
भतूतिपशाचाा यरासपगाः।

भतरािदरोगा य रणमाऽतः॥ १६॥


म ु
े मिनशाल े ृ ्
 यनािखलजगतम।

तदतिदित 
िनि सवशािवशारद॥ १७॥

  ॄिह
सवलोकिहताथाय ु
ू म े सकलं गरो।

इन ु
े मिनना े े
ासनािमततजसा॥ १८॥

ु भा
बािलपटो ु
ू सादरं नारदो मिनः।
् ् १९॥
ू ं लीका ं परात परम॥
नमृ  जगल

उवाच परमूीतः कणामृतधारया।


् ु सवान
आाययन मनीन ्  ासादीन
् ् ् २०॥
ॄतरान॥

नारदः -

े ोितव
बिहरमँछिद ु  ्
 े सदशनम।
े ं
यनााहतसक ं व ु लीधरं िवः॥ २१॥
ओ ं अ ौीसदशनसहॐनामोऽमहाम
ु  ु
अिहबो
ृ , अनप
भगवानिषः ्
ु ु छः ु  ु  , रं
, ौीसदशनमहािवदवता

बीजम, ् ं शिः, फट ् कीलकम, ् रा ं र ं र र रः इित


ु 
मः, ौीसदशनूसादिसथ  जप े िविनयोगः। ओ ं रा ं
अाा
ु ं नमः, ओ ं र तजनीा
 ं नमः, ओ ं ं
ममाा ं नमः, ओ ं र अनािमकाा ं नमः, ओ ं र
किनिकाां, ओ ं रः करतलकरपृाा ं नमः।

p. 618) एव ं दयािदासः - ओ ं रा ं ानाय दयाय नमः, ओ


र ऐयाय िशरस े ाहा, ओ ं ं श ै िशखाय ै वषट,् ओ ं
र बलाय कवचाय ,ं ओ ं र वीयायााय
 फट,् ओ ं रः तजस
े े

नऽाा ं वौषट।्
अथ िदबः - ओ ं ठं ठं पवा
ू  िदश ं चबण

बािम नमबाय ं फट ् ाहा, ओ ं ठं ठं आय

िदश ं ०, ओ ं ठं ठं याा ं िदश ं ०, ओ ं ठं ठं न ैर-ऋत

िदश ं ०, ओ ं ठं ठं वाण िदश ं ०, ओ ं ठं ठं वायव


िदश ं ०, ओ ं ठं ठं कौबर
े िदश ं ०, ओ ं ठं ठं ऐशान
िदश ं ०, ओ ं ठं ठं ऊा िदश ं ०, ओ ं ठं ठं अधरा ं
िदश ं ०, ओ ं ठं ठं सवा िदश ं चबण
े बािम
नमबाय ं फट ् ाहा। इित िदबः।
ानम -्


कााकूकाश ु
ं िऽभवनमिखल े
ं तजसा ू
परय ं
रा ं िपकश ु ु
े ं िरपकलभयद ं भीमदाहासम।
ं ्

ु ु ं चापपाशाशादीन
शं चबं गदा ं पृथतरमसल  ्

ु  े चबराजम॥्
 ं मनिस मरिरपोभावय
िबॅाण ं दोिभरा

ु ं चापपाशाशादीन
शं चबं गदा ं शरमिसिमषिध  ्

ु ु ु ं ्
िबॅाण ं वळखटे ं हलमसललसममदम।
े ू ू ं
े ं िऽनऽे ं लदनलिनभ ं हारकयरभष
ालाकश

ायते षोणस ु ्
ं ं सकलिरपजनूाणसहारचबम॥

ककारादीिन षोडश नामािन

p. 619) ु ं
काणगणसपः काणवसनोलः।
काणाचलगीरः काणजनरकः॥ १॥

काणदोषनाश काणिचराकः।

काणादसपः ं
काणाकारसिनभः॥ २॥

करालवदनोऽऽासी करालाोऽभयकरः।

करालतनजोामः ु े
करालतनभदकः॥ ३॥

करवनमः करदिधभोजनः।
करासरसहता ु
ु ं  करमधराकः॥ ४॥

खकारादीिन दश


खनानजनकः खनाहारजिषतः।
 ् ५॥
ु द ् िदखनाखडगवत॥
खनायधभृ


खराकः खरिचः खरःख ैरसिवतः।

खराकः खरोदारः खरासरिवभनः॥ ६॥

गकारादीिन ादश

गोपालो गोपितगा गोपीनाथरकः।



गोजाणतनगजो ृ
गोजारितकतोवः॥ ७॥

गीरनािभगीरो 
गीराथसमितः।
ु ू
गीरवैमतो गीरगणभिषतः॥ ८॥


घकारादीकादश


घनरावो घनिचघनगीरिननः।
p. 620) ं
घनाघनौघनाशी च घनसतानदायकः॥ ९॥


घनरोिचघनचरो 
घनचनचिचतः।
े  ु घनोऽिखलसरािचतः॥
घनहितघनभजो ु  १०॥

ङकारादीिन चािर

ु ं
ङकाराविधिवभवो ङकारो मिनसमतः।

ङकारवीतसिहतो ङकाराकारभिषतः॥ ११॥

चकारादीिन षाशत ्

ु ू
चबराजबपितबाधीशः सचबभः।
े ू ू
चबसबधरबभषणभिषतः॥ १२॥
चबराजिचबबपालनतरः।
ृ ू ू
चबधबवरदबभषणभिषतः॥ १३॥


सचबधीः ु
सचबाः ु ु ु
सचबगणभिषतः।

िवचबबिनरतबसपवै
भवः॥ १४॥

चबदोबदबबराजपराबमः।
ृ ् १५॥
चबनादबचरबगबपाशकत॥


चबापी चबगबहारी िवचबभृत।्

चबाबमिहतबवाकगणाकरः॥ १६॥

 
आचबबधमबकबमदनः।
 ू
आचबिनयमबः सवपापिवधननः॥ १७॥

चबालबधरबपािलतिवमहः।
p. 621) चबवत चबदायी चबकारी मदापहः॥ १८॥

चबकोिटमहानादबकोिटसमूभः।
चबराजावनचरबराजारोलः॥ १९॥

ृ ्
चलाराितदमनलारोमकत।

चलो मानसोासी चलाचलभासरः॥ २०॥

चलाराितिनरतलािधकचलः।

छकारादीिन नव

छाययािखलतापँछायामदिवभनः॥ २१॥


छायािूयोऽिधकिचँछायावसमाौयः।
 ु
छायाितँछाययाँछायािधकसखूदः॥ २२॥


छायारपरीधानँछायाजनमितः।

जकारादीिन षोडश

जलजाीिूयकरो जलजानदायकः॥ २३॥


जलजािसििचरो जलजालसमो भरः।
ृ ् २४॥
ं ु जलजाताय मोदकत॥
जलजालापसो


ु जलजाराधनोकः।
जलजाहारचतरो
ु ं ु जनकारािधतािधकः॥ २५॥
जनकितसतो

जनकामोदनपरो जनकानदायकः।
ं ु
जनकाानसतदयो 
जनकािचतः॥ २६॥

ृ ृ ु
जनकानजननो जनकदयाजः।

p. 622) झकारादीिन चािर


झामातवगाो ं
झामातसगरः॥ २७॥


झामातसरावो झामातिवबमः।

ञकारािदनी े


ञकाराजमो ृ ं
ञकारकतसिनिधः॥ २८॥
टकारादीिन नव

ु ं
टधारी टवपसहारकारकः।
ु  ु
टिसवणाभारधनलः॥ २९॥


टारािसमाकाराररवमरः।
 
टारकीितभिरतारानवधनः॥ ३०॥

े ं
डकारादीकोनिवशितः

ं ं  डसतितवधनः।
डसहितसहता ं 
डधग ्
ृ डदयो डदडनतरः॥ ३१॥

िडधग ्
ृ िडकिो
ृ ू
िडसदनतरः।
ं ु
िडपापहरो िडसभािवतपदाजः॥ ३२॥

िडरोटाजो डमानतरः।
ं  डमवननः॥ ३३॥
डमवसहता
ु ु
डािडमीवनमो डािडमीकसमिूयः।
ं ु डािडमीफलविजतः॥
डािडमीफलसतो  ३४॥

p. 623) ढकारादीौ

ु 
ढामनोहरवपढारविवरािजतः।
ढावाषे ु िनरतो ढाधारणतरः॥ ३५॥


ढकारबीजसपो े
ढकारारमरः।
ढकारमसदनो ढकारिविहताकः॥ ३६॥

णकारादीिन चािर


णकारबीजवसितणकारवसनोलः।
णकाराितगभीराो णकाराराधनिूयः॥ ३७॥

ु 
तकारादीिन चतदश


तरलाीमहाहता  तारकासरिरः।
तरलोलहारारलारकः॥ ३८॥
ु ं े ु
तारकासरससारकासरमािनतः।
ु ं ु ु
तरवदनोऽसतदयाजः॥ ३९॥


तरवदनः ं ु ु
ौीमारवदनतः।

तमः पटलसछमः ं 
सतितमदनः॥ ४०॥

ु जलशयमःसवधनो
तमोनदो ं  हरः।

थकारादीिन चािर

 ं
थवणमसवासी  ू
थवणवरभिषतः॥ ४१॥

 ं 
थवणबीजसपवणिचरालयः।

p. 624) दकारादीिन दश

दरभृद ् दरसाराो दरद ् दरवकः॥ ४२॥

ु ु 
दरफाजिचदरचबिवरािजतः।

दिधसमहणमो  त॥् ४३॥
दिधपाडरकीितभृ


दपजनरतो ृ ्
दिधवामनमोदकत।

ु 
धकारादीिन चतिवशितः

धी धनिूयो धो धनािधपसमितः॥ ४४॥

धरो धरावनरतो धनधासमृिदः।



धनजयो 
धानाो धनदो धनविजतः॥ ४५॥


धनमहणसपो ं
धनसमतमानसः।
धनराजवनासो धनराजयशोभरः॥ ४६॥

धनराजमदाहता  धनराजसमीिडतः।
धमकमघृ  ं ु
 ृ  म धमननसनतः॥ ४७॥


धमराजो  ु
धनासो धमाकितितः।

नकारादीिन षोडश

नरराजवनायो नरराजाय िनभरः॥ ४८॥

ु ु नरराजसमलः।
नरराजतगणो ु

नवतामरसोदारो नवतामरसणः॥ ४९॥

नवतामरसाहारो नवतामरसाणः।

नवसौवणवसनो नवनाथदयापरः॥ ५०॥

p. 625) ु
नवनाथतनदो ृ
नवनाथसमाकितः।

नािलकानऽमिहतो नािलकाविलरािजतः॥ ५१॥


नािलकागितमो नािलकासनसिवतः।

पकारादीिनादश


पडरीकािचतः ु
पडरीकमदापहः॥ ५२॥

ु ु ु पडरीकसितः।
पडरीकमिनः ु ु ु

पडरीकूभारः ु
पडरीकिनभाननः॥ ५३॥

पडरीकासानः ु
पडरीकदयापरः।

परः परागितवपःु परानः परात परः॥ ५४॥

परमानजनकः परमाािधकिूयः।

पराकरोदारः ु
पराः ं
िशवकरः॥ ५५॥


परोातसिहतः ु ं ु
परारवसयतः।

अथ फकारादीिन नव


फारतः यमानः फारारमगः॥ ५६॥

ु फारासनसगतः।
फारदनजः ं

फलहारः तफलः ू ृ
फलपजाकतोवः॥ ५७॥

ं ू 
फलदानरतोऽफलसपणमानसः।

बकारादीिन षोडश
ु 
बलितबलाधारो ं
बलभििूयकरः॥ ५८॥


बलवान बलहारी ु िरभनः।
च बलयवै
बलदाता बलधरो बलरािजतिवमहः॥ ५९॥

ु ू
बलालो बलकरो बलासरिनषदनः।

बलरणिनातो बलसमोददायकः॥ ६०॥

ं ू 
बलसपणदयो ं
बलसहारदीितः।

ु 
भकारादीिन चतिवशितः

ु भवपितभवसतानदायकः॥
बतो  ं ६१॥

ं भवहरो भवनतरः।
भवसी

भवरणिनातो भवसतोषकारकः॥ ६२॥

ु ु
ं े भविससखूदः।
भवसागरसछा

भिदो भिदयो भिकायसमािौतः॥ ६३॥
 ु 
भिौीचिचततनभिौीदानदीितः।
भिपादिूयो भिो भिवनभनः॥ ६४॥

भिौीगानसरसो भिमडलमिडतः।

भराजतपदो भराजसमािौतः॥ ६५॥

भराजाौमरतो भराजदयाकरः।

मकारादीिन िऽपाशत ्

मसारनीलिचरो मसारचरणोलः॥ ६६॥

ं ु ू
मसारसारसाय मसाराशकभिषतः।

माकवनसचारी माकजनरकः॥ ६७॥


माकानमारो माकानबरः।
p. 627) ु
मडलो मडलाधीशो मडलाा समडलः॥ ६८॥


े मडलामडलािचतमडलः।
मडशो
मडलावनातो मडलावरणी घनः॥ ६९॥
मडलो मडललाो मडलाभरणाितः।
ु ु ु
ं  मधमलवारः॥
मधदानवसहता ७०॥


मधदानािधकरतो ु
मधमलवै
भवः।
ु े मधकरो
मधजता ु मधरो
ु मधरािधपः॥
ु ७१॥

ु ु ं
ं  मधसतानकारकः।
मधवारणसहता

मधमासाितिचरो ु
मधमासिवरािजतः॥ ७२॥

ु ु मधतनमधगो
मधपो ु ु  ु मधसवरः।
ु ं
ु मधराकारो
मधरो ु ु ू
मधरारभिषतः॥ ७३॥


मधरानगरीनाथो ु ु
मधरासरभनः।

मधराहारिनरतो ु
मधरााददिणः॥ ७४॥


मधराोजनयनो ु ं
मधरिधपसगतः।

मधरानचतरो ु
ु मधराराितसगतः॥
ं ७५॥


मधराभरणोासी ु ू
मधरादभिषतः।
मृगराजवनीसो मृगमडलमिडतः॥ ७६॥

 ाराितिवदारणः।
मृगादरो मृगपितमृग

यकारादीिन दश

ु  ं
यिूयो यवपयसूीतमानसः॥ ७७॥

p. 628) ं
यसतानिनरतो ं ं
यसभारसॅमः।
ं ु
ययो यपदो यसपादनोकः॥ ७८॥


यशालाकतावासो ं
यसभािवताकः।


रफादीिन ं
िवशितः

े रससपो
रसो ं ु
रस राजो रसोकः॥ ७९॥

े रसाकरः।
रसाितो रसधरो रसचलो
े रसौो
रसजता े रसराजािभरितः॥ ८०॥
रसतसमासो रसदारपराबमः।
े रसवभः॥ ८१॥
रसराजो रसधरो रसशो

े रसावासो रसोरिवरािजतः।
रसनता

लकारादीौ

लवपसतो ु ु
ु ं ु लवकसमोिचतः॥ ८२॥

ु ु ु
लववनमो लवकसमोकः।
ु लतारसमिचतः॥
लताविलसमायो  ८३॥

ु ताितलकभिषतः।
लतािभरामतनभृ ू

वकारादीिन सदश


वीरतपदाोजो ु
िवराजगमनोकः॥ ८४॥


िवराजपऽमो िवराजरससिवतः।

वरदो वरसपो ु
वरसमतः॥ ८५॥
ु  
वरितवधमानो वरधदृ ् वरसभवः।

p. 629) ु ु
वरदानरतो वय वरदानसमकः॥ ८६॥


वरदानािदयो ं ु
वरवारणसयतः।


शकारादीिन पिवशितः


शारदातपादाः  त॥् ८७॥
शारदाोजकीितभृ


शारदाोजनयनः शारदासिवतः।
ं ु
शारदापीठवसितः शारदािधपसनतः॥ ८८॥


शारदावासदमनः शारदावासभासरः।
ु ू
शतबतयमानः ु
शतबतपराबमः॥ ८९॥

ु यः शतबतमदापहः।
शतबतसमै ु
् ं
शरचापधरः ौीमान शरसभववै
भवः॥ ९०॥

 शरारसलोचनः।
शरपाडरकीितौीः
ं ं
शरसगमसपः शरमडलमिडतः॥ ९१॥

शराितगः शरधरः शरलालनलालसः।



शरोवसमाकारः शरयिवशारद॥ ९२॥


शरबावनरितः ं
शरसमतिवबमः।

षकारादीिन षोडश


षदः षदाकारः षदाविलसिवतः॥ ९३॥

ु षदी षदोतः।
षदाकारमधरः
े ु षडपदमरः॥
षडवदिवनतः े ९४॥


षकिवतावासः षिरिचतितः।

षिमवसितः षििवशदीकतः॥ ९५॥

p. 630) ृ
षडााययमानः षडाायारितः।
षिमलवतः ृ े
ृ षबकतशखरः॥ ९६॥

सकारादीिन िवशितः

सारसारसराः सारसारसलोचनः।
सारदीिः सारतनःु सारसाकरिूयः॥ ९७॥

ृ सारसावनकलः।
सारदीपी सारकपः ृ

सारसारदमनः सारकितकडलः॥ ९८॥


सारसारयवसितः सारसारवमरः।

सारगानिूयः सारः सारसारसपिडतः॥ ९९॥


सिकः सदामोदी सदाननदिशकः।
सैवचरणः सैोलमानसः॥ १००॥


हकारादीिन चतःषिः

े हिररथो हिरसवापरायणः।
हिरजता े
हिरवण हिरचरो हिरगो हिरवलः॥ १०१॥


हिरिो हिरसोता हिरानपरायणः।
हिरकासहता ु
ं  हिरसारसमलः॥ १०२॥


हिरचनिलाो हिरमानससमतः।

हिरकायिनरतो हसमोचनलालसः॥ १०३॥


हिरपऽाभयकरो ु
हिरपऽसमितः।

हिरधारणसािनो ं
हिरसमोददायकः॥ १०४॥


हितराजो े
हितधरो े ं ु
हितनायकसतः।
p. 631) े   ु
हितहिरहितवपहितहा े 
हितवधनः॥ १०५॥


हितहा े ु
हितयकरो े ू
हितिवभषणः।

हितदाता े
हितपरो े  
हितमागूवतकः॥ १०६॥

े ं ं ू हितमडलमिडतः।
हितसतितसपण े

हितदानपरः  े ु ू
सवहमपिरभिषतः॥ १०७॥


हसपी ं  ं ु भवः।
हसगितहससनतवै
ं  हसरको
हसमागरतो ं ं
हसनायकः॥ १०८॥
ं ु ं
हसगोचरतनहससगीततोिषतः।
हसजता 
ं े हसपितहसगो
ं ं
हसवाहनः॥ १०९॥


हसजो ं
हसगमनो ं ु ू
हसराजसपिजतः।
ं े हसधरो
हसवगो ं ं ु
हससरिवमहः॥ ११०॥


हसवत ् ु ु ं
सरतनहससगतमानसः।

हसपसारो ं ं
हससनतमानसः॥ १११॥

ं ं ु
हससतसाम हिररणतरः।
ं ं ु
हससतमाहाो ु
हरपऽपराबमः॥ ११२॥

कारादीिन ादश नामािन

 ु ू ीरसभवभािवतः।
ीराणवसमतः ं
ं ु ीरकीितिवभासरः॥
ीरािनाथसयः  ु ११३॥

ं  णदारवसमतः।
णदारवसहता ं
ं ु णदानकतोवः॥
णदाधीशसयः ृ ११४॥

े ं ु ीरपानािभलाषकः।
ीरािभषकसत
p. 632) ं 
ीराभोजनासः ीरसभववणकः॥ ११५॥


फलौितः


े किथत
इतत 
ं िद ं सवपापूणाशनम।्

 ु
सवशऽयकर  ं ् ११६॥
ं सवसपदायकम॥


सवसौभायजनक 
ं सवमलकारकम।्


सवादािरशमन ं सवपिवनाशनम॥् ११७॥


सवशािकरण ् ु ं सवरोगिनवारणम।
ग  ्

 ् ११८॥
अितबमहहरं सवःखिनवारकम॥


नाा ं सहॐ ं िदाना ं चबराज ततः।

नामािन हितराज य े पठीह मानवाः।
े ं भवि सकलाः सपदो
तषा ं नाऽ सशयः॥
ं ११९॥

ु ं
इिहबसिहताया ं तरह े ासनारदसवाद
ं े
ु 
ौीसदशनसहॐनामोऽ ं ू  (् १)
ं सपणम
१ यथोाना ं नाा ं पिरगणन,े तषा
े ं सा
ं ु
षरािण
े े नामस ु
पशतािन नाितबामित। तऽ िकमतावव
ु , उत म े म े
सहॐनामश औपचािरकः ूयः

मलोपाामसहॐसाया ू 
अपितिरित। े ूमाणने
ूबलतरण
िवना सहॐनामशौपचािरककनानौिचं

मलोपावँयकतामावयित। ृ
आदशकतयोरातपरर -
ृ  े   काकोशयोदवादापितत
वायोिभदशादानीतयोयोमातृ  -
मैक ं त ु मलोपसावशा ं ूितणि।

You might also like