You are on page 1of 12

||SriVishnuSahasranamam||

Part 1 (derived from tradition)

ओम् शुक्लाम्बरधरम् विश्णुम् शशिवर्णम् चतुर्भुजम् । प्रसन्न वदनम् ध्यायेत् सर्व विग्न उपशान्तये ॥ यस्य द्विरद वक् त्राध्याः पारिशध्याः परः शतम् । विग्नम् निग्नन्ति सततम् विश्वक्सेनम् तमाश्रये ॥ व्यासम् वशिश्ट नप्थारम् शक्ते पौथ्रम् अकल्मशम् । पराशरात्मजम् वन्दे शुखतातम् तपोनिधिम् ॥ व्यासाय विश्णु रूपाय व्यासरूपाय विश्णवे । नमो वै ब्रह्मनिधये वासिश्टाय नमो नमः ॥ अविकाराय शुद्धाय नित्याय परमात्मने । सधैकरूप रूपाय विश्णवे सर्व जिश्णवे ॥ यस्य स्मरण माथ्रेण जन्म सम्सार बन्धनात् । vimuchyate namastasmai vishNave prabha vishNave | Om namo vishNave prabha vishNave ||

Part 2 (from Mahabharata)

sri वैशम्पायन उवाच: श्रुत्वा धर्मान् अशेशेन पावनानि च सर्वशः । युधिश्टिर शान्तनवम् पुनरेवाभ्य भाशथः ॥ युधिश्टिर उवाच: किम् एकम् दैवथम् लोके किम् वाप्येकम् परायणम् । स्तुवन्थ कम् कमर्चन्थ प्राप्नुयुर् मानवाः शुभम् ॥

को धर्म सर्व धर्माणाम् भवत परमो मथः । किम् जपन् मुच्यते जन्तुर् जन्म सम्सार बन्धनाथ् ॥ sri bhishma uvacha: jagatprabhum deva devam anantham purushottamam | stuvan नाम सहस्रेण पुरुश सतथोत्थिथः ॥ तमेव चार्चयन् नित्यम् भक्त्याः पुरुशम् अव्ययम् । ध्यायन् स्तुवन् नमस्यम्स्च यजमानस् तमेव च ॥ अनाधि निधनम् विश्णुम् सर्व लोक महेश्वरम् । लोकाध्यक्षम् स्तुवन् नित्यम् सर्व दुक्खाधिगो भवेथ् ॥ ब्रह्मण्यम् सर्व धर्मग्न्यम् लोकानाम् कीर्ति वर्धनम् । लोकनाथम् महद् भूथम् सर्व भूत भवोध् भवम् ॥ एश मे सर्व धर्माणाम् धर्मो धिकथमो मथः । यद्भक्त्याः पुन्डरीकाक्षम् स्थवैरर्चेन् नरस् सदाः ॥ परमम् यो महत् तेज परमम् यो महत् तपः । परमम् यो महध् ब्रह्म परमम् य परायणम् ॥ पवित्राणाम् पवित्रम् यो मन्गळानाम् च मन्गळम् । दैवतम् देवतानाम् च भूतानाम् योव्यय पिता ॥ यथ सर्वाणि भूथानि भवन्थ्याधि युगागमे । यस्मिम्स्च प्रळयम् यान्थि पुनरेव युगक्षये ॥ तस्य लोक प्रधानस्य जगन्नाथस्य भूपथे । विश्णोर् नाम सहस्रम् मे सृणु पाप भयापहम् ॥ यानि नामानि गौणानि विख्यातानि महात्मनः । रिशिभि परि गीतानि तानि वक्ष्यामि भूतये ॥

Part 3 (derived from tradition)

rishir नाम्नाम् सहस्रस्य वेदव्यासो महमुनिः । चन्धोनुश्टुप् तता देवो भगवान् देवकि सुतः ॥ अमृथाम् शूध्भवो बीजम् शक्तिर् देवकि नन्दनः । त्रिसाम हृदयम् तस्य शान्त्यर्ते viniyujyate ॥ vishNum jishNum mahAvishNum prabavishNum maheshwaram | अनेकरूप दैत्यान्तम् नमामि पुर्शोत्तमम् ॥

ण्यासम्

अस्य स्रि विश्णोर् दिव्य सहस्रनाम स्तोत्र महा मन्त्रस्य । स्रि वेदव्यासो भगवान् ऋशिः । अनुश्टुप् चन्दः । स्रि महाविश्णु परमात्मा स्रिमन् नारायणो देवता । अमृथाम् शूद्भवो भानुरिति बीजम् । देवकि नन्दन स्रश्टेति शक्तिः । उद्भवः क्षोबणो देव इति परमो मन्त्रः । शन्कभृन् नन्दकी चक्रीति कीलकम् । शारन्गधन्वा गधाधर इत्यस्त्रम् । रथान्गपाणि रक्षोभ्य इति नेत्रम् । त्रिसाम सामक सामेति कवचम् । आनन्दम् परब्रह्मेति योनिः । ऋथु सुदर्शन काल इति दिग्बन्धः । स्रि विश्वरूप इति ध्यानम् । स्रि महाविश्णु प्रीत्यर्ते सहस्रनाम जपे विनियोगः॥
ढ्यानम्

क्षीरो धन्वत् प्रदेशे शुचिमणि विलसत् सैकते मौक्तिकानाम् । माला क्लुप्ता सनस्थ स्फटिकमणि निभैर् मौक्तिकैर् मण्डितान्गः । शुभ्रइ रभ्रइ रधभ्रैर् उपरि विरचितैर् मुक्त पीयूश वर्शैः । आनन्धि न पुनीय दरिनळिन गदा शन्खपाणिर् मुकुन्दः । भू पाधौ यस्य नाभिर् वियध सुरनिलस् चन्द्रो सूर्यौ च नेत्रेः । कर्णा वाशाः शिरो ध्यौर् मुकमपि दहनो यस्य वास्तेय मब्धिः । अन्तस्थम् यस्य विश्वम् सुर नर खग गो भोगि गन्धर्व दैथ्यैः । चित्रम् रम्रम् यते तम् त्रिभुवन वपुशम् विश्णु मीशम् नमामि ॥ ओम् नमो भगवते वासुदेवाय शान्ताकारम् भुजग शयनम् पद्मनाभम् सुरेशम् । विश्वाधारम् गगन सदृशम् मेघवर्णम् शुभान्गम् ॥ लक्ष्मिकान्तम् कमलनयनम् योगिहृद् ध्यान गम्यम् । वन्दे विश्णुम् भव भय हरम् सर्व लोकैक नाथम् ॥ मेगश्यामम् पीतकौशेय वासम् स्रिवत्सान्कम् कौस्थुबोद् भासि थान्कम् । पुन्योपेथम् पुन्दरीकायताक्षम् विश्णुम् वन्दे सर्व लोकैक नाथम् ॥ नमस् समस्त भूतानाम् आधि भूताय भूबृथे । अनेक रूप रूपाय विश्णवे प्रब विश्णवे ॥ सशन्क चक्रम् सकिरीट कुण्डलम् सपीत वस्त्रम् सरसीरु हेक्षणम् । सहार वक्षस्थल शोभि कौस्थुभम् नमामि विश्णुम् शिरसा चतुर्भुजम् ॥ चायायाम् पारिजातस्य हेमसिम्हासनो परि । आसीनमम् भुथ श्यामम् आयताक्षम् अलन्कृतम् ॥ चन्द्राननम् चतुर् बाहुम् स्रिवत्सान्कित वक्षसम् । रुक्मिणि सत्यभामाभ्यम् सहितम् क्रिश्णमास्रये ॥

Part 4 (Sahasranama)

ओम् विश्वस्मै नमः 1. विश्वम् विश्णुर् वशत्कारो, भूथ भव्य भवत्प्रभुः । भूथ कृध् भूध बृध् भावो, भूतात्मा भूत भावनः ॥ 2. पूताथ्मा परमात्मा च, मुक्तानाम् परम गथिः । अव्ययः पुरुशः साक्षि क्षेत्रज्ञ्योक्षर एव च ॥ 3. योगो योगविधाम् नेता प्रधान पुरुशेश्वरः । नारसिम्हवपुः श्रीमान् केशव पुरुशोत्तमः ॥ 4. सर्वः शर्वः शिवः स्थाणुर् भूताधिर् निधिर् अव्ययः । सम्भवो भावनो बर्था प्रभवः प्रभुरीश्वरः ॥ 5. स्वयम्भूः शम्भुरादित्यः पुश्कराक्षो महास्वनः । अनाधि निधनो धाथा विधात धातुरुत्तमः ॥ 6. अप्रमेयो ऋशिकेशः पद्मनाभो अमरप्रभुः । विश्वकर्मा मनुस्त्वश्टा स्थविश्ट स्थविरो धृवः ॥ 7. अग्राह्य शाश्वत क्रिश्णो लोहिथाक्ष प्रथर् धनः । प्रभूथस् त्रिक कुब्धाम पवित्रम् मन्गळम् परम् ॥ 8. ईशानः प्राणदः प्राणो ज्येश्टः स्रेश्टः प्रजापतिः । हिरण्य गर्भो भू गर्भो माधवो मधुसूदनः ॥ 9. ईश्वरो विक्रमी धन्वी मेधावि विक्रमः क्रमः । अनुत्थमो धुराधर्शः कृतग्न्य कृथिरात्मवान् ॥ 10. सुरेशः शरणम् शर्म विश्वरेथाः प्रजा भवः । अह सम्वत्सरो व्याळः प्रथ्ययः सर्वदर्शनः ॥ 11. अजः सर्वेश्वरः सिद्ध सिद्धिः सर्वाधिरच्युथः । वृशाक पिरमेयात्मा सर्वयोग विनिस्रुथः ॥ 12. वसुर् वसुमनाः सत्य समात्मा सम्मिथः समः । अमोघः पुन्दरीकाक्षो वृशकर्मा वृशाकृथिः ॥ 13. रुद्रो बहुशिर बभ्रुर् विश्वयोनि शुचिस्रवाः । अमृतः शाश्वत स्थाणुर् वरारोहो महातपाः ॥ 14. सर्वगः सर्व विद् भानुर् विश्वक्सेनो जनार्धनः । वेदो वेदविधव्यन्गो वेदान्गो वेदविथ् कविः ॥ 15. लोकाध्यक्ष सुराध्यक्षो धर्माध्यक्षः कृथाकृथः । चतुरात्मा चतुर्व्यूहस् chatur damshTras चतुर्भुजः ॥ 16. ब्राजिश्नुर् भोजनम् भोक्था सहिश्णुर् जगधाधिजः । अनघो विजयो जेथा विश्व योनिः पुनर्वसुः ॥ 17. उपेन्द्रो वामनः प्राम्शुर् अमोघः शुचिरूर्जिथः । अतीन्द्रः सन्ग्रहः सर्गो धृतात्मा नियमो यमः ॥

18. वेद्यो वैद्यः सदायोगि वीरहा माधवो मधुः । अथीन्द्रियो महामायो महोत्साहो महबलः ॥ 19. महाबुद्धिर् महावीर्यो महाशक्तिर् महाध्युथिः । अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाध्रि धृक् ॥ 20. महेश्वासो महीभर्था स्रीनिवासः सथाम् गथिः । अनिरुद्धः सुरानन्धो गोविन्दो गोविधाम् पथिः ॥ 21. मरीचिर् धमनो हम्सः सुपर्णो भुजगोत्तमः । हिरण्य नाभस् सुथपा पद्मनाभः प्रजापतिः ॥ 22. अमृत्युः सर्वधृक् सिम्हः सन्धाथा सन्धिमान् स्तिरः । अजो दुर्मर्शनः शास्था विश्रुतात्मा सुरारिहा ॥ 23. गुरूर् गुरुथमो धाम सत्यः सत्य पराक्रमः । निमिशो निमिशः स्रग्वि वाचस्पति रुधारधिः ॥ 24. अग्रणीर् ग्रामणीः स्रीमान् न्यायो नेत समीरणः । सहस्र मूर्धा विश्वात्मा सहस्राक्षः सहस्रपाथ् ॥ 25. आवर्थनो निवृत्तात्मा सम्-वृतः सम्प्रमर्दनः । अह सम्वर्थको वह्नि रनिलो धरणीधरः ॥ 26. सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः । सत्कर्ता सत्कृधः साधुर् जह्नुर् नारायणो नरः ॥ 27. असन्क्येयो अप्रमेयात्मा विशिश्तः शिस्तकृच् चुचिः । सिद्धार्थः सिद्ध सन्कल्पः सिद्धिधः सिद्धि साधनः ॥ 28. वृशाहि वृशभो विश्णुर् वृशपर्वा वृशोधरः । वर्धनो वर्धमानस्च विविक्तः श्रुति सागरः ॥ 29. सुभुजो धुर्धरो वाग्मि महेन्द्रो वसुधो वसुः । नैकरूपो बृहद् रूपः सिपिविश्टः प्रकाशनः ॥ 30. ओजस् थेजो ध्युथि धरः प्रकाशात्मा प्रथापनः । रुद्धस् स्पश्टाक्षरो मन्त्रस् चन्द्राम्शुर् भास्करध्युथिः ॥ 31. अमृथाम् शूध्भवो भानुः शशबिन्धुः सुरेश्वरः । औशधम् जगतः सेथुः सत्यधर्म पराक्रमः ॥ 32. भूथ भव्य भवन्-नाथः, पवनः पावनो-अनलः । कामहा कामकृथ् कान्थः, कामः-काम प्रधः प्रभुः ॥ 33. युगाधि कृध् युगावर्थो नैकमायो महाशनः । अदृश्यो व्यक्त रूपस्च सहस्र जिध नन्दजिथ् ॥ 34. इश्टो विशिश्टः शिश्टेश्टः शिकण्डि नहुशो वृशः । क्रोधहा क्रोधकृथ् कर्था विश्वभाहुर् महीधरः ॥ 35. अच्युथः प्रथिथः प्राणः प्राणधो वासवानुजः । अपान् निधिर धिश्टान मप्रमत्थः प्रथिश्टितः ॥

36. skandah skandadharo dhuryo varado वायुवाहनः । वासुदेवो बृहद्भानु राधिदेवः पुरन्दरः ॥ 37. अशोकस् थारणः थारः शूरः-शौरिर् जनेश्वरः । अनुकूलस् शथा वर्थः पद्मी पद्म निभेक्षणः ॥ 38. पद्मनाभो अरविन्धाक्षः पद्मगर्भः शरीरबृथ् । महर्धिर् ऋद्धो वृद्धात्मा महाक्षो गरुड ध्वजः ॥ 39. अथुलः शरभो भीमः समयग्न्यो हविर्हरिः । सर्व लक्षण लक्षण्यो लक्ष्मीवान् समिथिन्जयः ॥ 40. विक्षरो रोहिथो मार्गो हेथुर् दमोदरः सहः । महीधरो महाभागो वेगवान-मिथाशनः ॥ 41. उध्भवः क्षोबणो देवः स्रीगर्भः परमेश्वरः । करणम् कारणम् कर्था विकर्था गहनो गुहः ॥ 42. व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो धृवः । परर्द्धिः परम स्पश्टस् थुश्ट-पुश्टः शुभेक्षणः ॥ 43. रामो विरामो विरतो मार्गो नेयो नयो-अनयः । वीरः शक्ति मताम् स्रेश्टो धर्मो धर्म विदुत्तमः ॥ 44. वैकुन्टः पुरुशः प्राणः प्राणदः प्रणवः पृथुः । हिरण्य गर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 45. ऋतुः सुदर्शनः कालः परमेश्टि परिग्रः । उग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 46. विस्थारः स्थावरस् थाणु प्रमाणम् बीजमव्ययम् । अर्त्थो-अनर्त्थो महाकोशो महाभोगो महाधनः ॥ 47. अनिर्विण्णः स्थविश्टो-अभूर् धर्मयूपो महामखः । नक्षत्र नेमिर् नक्षत्री क्षमः-क्षामः समीहनः ॥ 48. यग्न्य इज्यो महेज्यस्च क्रथुः सथ्रम् सथाम्गथिः । सर्व दर्शी विमुक्थाथ्मा सर्वज्ञ्यो न्यान मुत्थमम् ॥ 49. सुव्रतः सुमुखः सूक्ष्मः, सुघोशः सुखधः सुहृत्ः । मनोहरो जिथक्रोधो वीरबाहुर् विधारणः ॥ 50. स्वापनः स्ववशो-व्यापि, नैकाथ्मा नैककर्म कृत्ः । वत्सरो वत्सलो वथ्सी, रत्नगर्भो धनेश्वरः ॥ 51. धर्मगुब् धर्मकृध् धर्मी, सधसथ् क्षर मक्षरम् । अविग्न्याथा सहस्राम्शुर् विधाथा कृथलक्षणः ॥ 52. gabhasthi nemis satvasthas simho भूथ महेश्वरः । आधिदेवो महादेवो देवेशो देवबृध् गुरुः ॥ 53. उत्थरो गोपथिर् गोप्था न्यानगम्य पुराथनः । शरीर भूथ बृध् भोक्था कपीन्द्रो भूरिदक्षिणः ॥

54. सोमपो-मृथपस् सोम पुरुजित् पुरुसत्थमः । विनयो जयस् सत्यसन्धो दाशार्हस् सात्वथाम् पथिः ॥ 55. जीवो विनयिथा साक्षि मुकुन्दो-मिथ विक्रमः । अम्भो निधिर नन्थाथ्मा महोध धिशयोन्थकः ॥ 56. अजो महार्हस् स्वाभाव्यो जिथामित्रः प्रमोधनः । आनन्दो-नन्दनो-नन्दस् सत्यधर्मा त्रिविक्रमः ॥ 57. महऋशि कपिलाचर्य क्रितज्ञ्यो मेधिनी पथिः । त्रिपधस् त्रिध शाद्यक्षो महाश्रुन्ग कृथान्थ कृथ् ॥ 58. महावराहो गोविन्दस् सुशेण कन कान्गधी । गुह्यो गभीरो गहनो, गुप्तस् चक्र गधाधरः ॥ 59. वेदास् स्वान्गो जिथ क्रिश्णो धृडस् सन्कर्शणोच्युथः । वरुणो-वारुणो-वृक्ष पुश्कराक्षो महामनाः ॥ 60. भगवान् भगहा नन्दी वनमालि हलायुधः । आदित्यो ज्योथिरादित्यस् सहिश्णुर् गथिसत्थमः ॥ 61. सुधन्वा खन्डपरशुर् धारुणो ध्रविण प्रधः । दिवस्पृक् सर्वधृग् व्यासो वाचस्पति रयोनिजः ॥ 62. त्रिसामा सामगस् साम निर्वाणम् भेशजम् भिशक् । सन्न्यास कृच् छम शान्थो निश्टा शान्थि परायणम् ॥ 63. शुभान्गस् शान्थिधस् स्रश्टा कुमुध कुवलेशयः । गोहितो गोपतिर् गोप्था वृशभाक्षो वृशप्रियः ॥ 64. अनिवर्त्थी निवृथाथ्मा सम्क्षेप्था क्षेमकृच् चिवः । srivatsa-vakshAs srIvAsa srIpathis srImathAm varaH || 65. srI-dhas srI-shas srInivAsas, srI nidhis स्रीविभावनः । स्री-धरस् स्री-करस् श्रेयस्, श्रीमान् लोकथ्र याश्रयः ॥ 66. स्वक्षस् स्वन्गस् सथानन्दो नन्दिर् ज्योतिर् गणेश्वरः । विजिथाथ्मा विधेयाथ्मा सत्कीर्थिस् छिन्न सम्शयः ॥ 67. उधीर्णस् सर्वथस् चक्षू रनीशस् शाश्वथस् स्त्थिरः । भूशयो भूशणो भूथिर् विशोकस् शोखनाशनः ॥ 68. archishmAn architha kumbho विशुद्धाथ्मा विशोधनः । अनिरुद्धो प्रथिरथ प्रध्युम्नो मिथविक्रमः ॥ 69. कालनेमि निहा वीर शौरी शूर जनेश्वरः । त्रिलोकाथ्मा त्रिलोकेश केशव केशिहा हरिहिः ॥ 70. कामदेव कमपाल कामी कान्थ कृथागमः । अनिर्देश्यवपुर् विश्णुर् वीरोनन्थो धनन्जयः ॥ 71. ब्रह्मण्यो ब्रह्मकृध् ब्रह्मा, ब्रह्म-ब्रह्म विवर्धनः । ब्रह्मविध् ब्राह्मणो ब्रह्मी, ब्रह्मण्यो ब्राह्मण प्रियः ॥

72. महाक्रमो महा कर्मा महातेजा महोरगः । महाक्रथुर् महायज्वा महायग्न्यो महाहविः ॥ 73. स्तव्यस् स्तवप्रिय स्तोत्रम् स्थुथि स्थोथारणप्रियः । पूर्ण पूरयिथा पुण्य पुण्यकीर्थि रनामयः ॥ 74. मनोजवस् थीर्थकरो वसुरेथा वसुप्रधः । वसुप्रधो वासुदेवो वसुर् वसुमना हविः ॥ 75. सद्गतिस् सत्कृथिस् सत्था सद्भूथिस् सत्यपरायणः । सूरसेनो यधुस्रेश्टस् सन्निवासस् सुयामुनः ॥ 76. भूथावासो वासुदेवस् सर्वासु निलयोनलः । दर्पहा दर्पधो दृप्थो, दुर्धरो थापराजिथः ॥ 77. विश्वमूर्थिर् महामूर्थिर् दीप्थमूर्थिर् अमूर्थिमान् । अनेकमूर्थिर् अव्यक्थस् शथमूर्थिर् शथाननः ॥ 78. एको नैकस् सव क किम् यत्थथ् पधम् अनुत्तमम् । लोकबन्धुर् लोकनाथो माधवो भक्तवत्सलः ॥ 79. सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गधी । वीरहा विशमस् शून्यो गृथाशी रचलस् चलः ॥ 80. अमानी मानधो मान्यो लोकस्वमि त्रिलोकधृक् । सुमेधा मेधजो धन्य सत्यमेधा धराधरः ॥ 81. तेजोवृशो ध्युथिधरस् सर्व शस्त्र भृथाम् वरः । प्रग्रहो निग्रहो व्यग्रो नैकश्रुन्गो गधाग्रजः ॥ 82. chatur-mUrthis chatur-bAhus, chatur-vyUhas chatur-गथिः । चतुर्-आत्मा चतुर्-भावस्, चतुर्-वेद विधेकपाथ् ॥ 83. समावर्थो निवृतात्मा धुर्जयो धुरथि-क्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 84. शुभान्गो लोकसारन्ग सुथन्थुस् थन्थु वर्धनः । इन्द्रकर्मा महाकर्मा कृथकर्मा कृथागमः ॥ 85. उद्भवः सुन्दरस्-सुन्धो रत्ननाभस् सुलोचनः । अर्को वाज-सनस् श्रुन्गी जयन्तस् सर्वविज् जयी ॥ 86. सुवर्ण बिन्दु रक्षोभ्यस् सर्व वागीश्वरेश्वरः । महाह्रधो महागर्थो महाभूथो महानिधिः ॥ 87. कुमुद कुन्धर-कुन्ध पर्जन्य पावनो निलः । अमृथा-शोम् ऋथवपुस् सर्वज्ञ्यस् सर्वथो मुखः ॥ 88. sulabhas suvrathas-siddhas shatrujich छथ्रुथापनः । न्यग्रोधो धुम्बरोस्वत्थस् चाणूरान्ध्र निशूधनः ॥ 89. सहस्रार्चिस् सप्तजिह्वस् सप्तैधास् सप्त वाहनः । अमूर्थि रनघो चिन्थ्यो भयकृध् भयनाशनः ॥

90. अणुर्बृहथ् कृशस्थूलो गुनभृन् निर्गुणो महान् । अदृथस् स्वदृथस् स्वास्य प्राग्वम्शो वम्शवर्धनः ॥ 91. भारबृथ् कथिथो योगी योगीशस् सर्वकामधः । आश्रम-श्रमण क्षामस् सुपर्णो वायुवाहनः ॥ 92. धनुर्धरो धनुर्वेदो धन्डो धमयिथा धमः । अपराजिथ सर्वसहो नियन्था नियमोयमः ॥ 93. सत्ववान् सात्विकास् सत्यस् सत्यधर्म परायणः । अभिप्राय प्रियार्-होर्ह प्रियकृथ् प्रीथि वर्धनः ॥ 94. विहाय sagathir jyothi-suruchir huthabhug विभुः । रविर् विरोचनस् सूर्य सविथा रविलोचनः ॥ 95. अनन्थ हुथभुग् भोग्था सुखधो नैकजोक्रजः । अनिर्विण्णस् सधामर्शी लोकाधिश्टान मद्भुथः ॥ 96. सनाथ् सनाथन थम कपिल कपिरव्ययः । स्वस्तिधस् स्वस्तिकृथ् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 97. अरौद्र कुन्डली चक्री विक्रम्यूर्जिथ शासनः । शब्धाथिगस् शब्ध सह शिशिरस् सर्वरीकरः ॥ 98. अक्रूर पेशलो दक्षो दक्षिण क्षमिणाम् वरः । विध्वत्तमो वीथभय पुन्यश्रवण कीर्थनः ॥ 99. उत्थारणो दुश्कृथिहा पुण्यो दुस्स्वप्न नाशनः । वीरहा रक्षणस् सन्थो जीवन पर्यवस्थिथः ॥ 100. अनन्थरूपो नन्थश्रीर् जिथमन्युर् भयापः । चतुरश्रो गभीरात्मा विधिशो व्याधिशो धिशः ॥ 101. अनाधिर् भूर्भुवो लक्ष्मी-सुवीरो रुचिर्-आन्गधः । जननो जन जन्माधिर् भीमो भीम पराक्रमः ॥ 102. आधार निलयो धाथा पुश्पहास प्रजागरः । ऊर्ध्वगस् सथ्पथाचार प्राणध प्रणव पणः ॥ 103. प्रमाणम् प्राण निलय प्राणभृथ् प्राण जीवनः । तत्त्वम् तत्त्व विधेकात्मा जन्म म्रित्यु जराथिगः ॥ 104. भूर्भुवस् स्वस्थरुस्थारस् सविथा प्रपिथामहः । यग्न्यो यग्न्य पथिर् यज्वा यग्न्यान्गो यग्न्य वाहनः ॥ 105. यग्न्यभृध् यग्न्यकृध् यग्न्यि यग्न्यभुग् यग्न्यसाधनः । यग्न्यान्तकृध् यग्न्यगुह्यम् अन्नमन्नाध एवच ॥ 106. आत्मयोनिस् स्वयन्जाथो वैखानस् सामगायनः । देवकिनन्दनस् स्रश्टा क्षिथीश पाप नाशनः ॥ 107. शन्ख भृन् नन्दकी चक्री शारन्गधन्वा गधाधरः । रथान्गपाणि रक्षोभ्य सर्व प्रहरणायुधः ।

सर्व प्रहरणायुध ओम् नम इथि ॥ 108. वनमाली गधी शारन्गी शन्खि चक्रीच नन्दकी । श्रीमान् नारायणो विश्णुर् वासुदेवोभि रक्षथुः । स्री वासुदेवोभि रक्षत्योम् नम इथि ॥

Part 4 (Phala Shruti)

इथीथम् कीर्थनीयस्य केशवस्य महाथ्मनः । नाम्नाम् सहस्रम् दिव्यानाम् असेशेण प्रकीर्थिथम् ॥ य इधम् श्रुणुयान् नित्यम् यस्चापि परिकीर्थयेथ् । नाशुभम् प्राप्नुयाथ् kinchith somuthrehacha मानवः ॥ वेदान्थगो ब्राह्मणस् स्याध् क्षत्रियो विजयी भवेथ् । वैश्यो धन समृद्धस् स्याध् शूद्रस् सुखम वाप्नुयाथ् ॥ धर्मार्थि प्राप्नुयाथ् धर्मम् अर्थार्थी चार्त्थ माप्नुयाथ् । कामानवाप्नुयाथ् कामी प्रजार्थी चाप्नुयाथ् प्रजाः ॥ भक्तिमान् यस् सदोत्थाय suchis tadkadha मानसः । सहस्रम् वासुदेवस्य नाम्नाम् एतत् प्रकीर्तयेथ् ॥ यश प्राप्नोथि विपुलम् याथि प्राथान्यमेवच । अचलाम् स्रिय माप्नोथि स्रेय प्राप्नोथ्यनुत्थमम् ॥ न भयम् क्वचिथाप्नोथि वीर्यम् थेजस्च विन्थथि । भवथ्यरोगो ध्युथिमान् बलरूप गुणान्विथः ॥ रोगार्त्थो मुच्यथे रोगाथ् बद्धो मुच्येथ बन्धनाथ् । भयान् मुच्येथ बीथस्थु मुच्येथापन्न आपथः ॥ दुर्गान् यधिधरथ् यासु पुरुशः पुरुशोत्तमम् । स्तुवन् नाम सहस्रेण नित्यम् भक्ति समन्विथः ॥ वासुदेवास् स्रयो मर्थ्यो वासुदेव परायणः । सर्व पाप विशुद्धात्मा याथि ब्रह्म सनाथनम् ॥ न वासुदेवस्य भक्तानाम् अशुभम् विद्यथे क्वचिथ् । जन्म म्रित्यु जरा व्याधि भयम् नैवो पजायते ॥ इमम् स्थव मधीयान स्रद्धा भक्ति समन्विथः । युज्येथात्म सुक क्षान्ति sri dhrithi smriti कीर्थिभिः ॥ न क्रोधो नच माथ्सर्यम् न लोभो नाशुभामथिः । भवन्थि क्रिथपुण्यानाम् भक्तानाम् पुरुशोत्तमे ॥ ध्यौस् सचन्द्रार्क नक्षत्रा कम् दिशो भूर्महोधधिः । वासुदेवस्य वीर्येण विध्रु थानि महात्मनाः ॥ ससुरासुर गन्धर्वम् सयक्षोरग राक्षसम् । जगत् वसे वर्त्थ थेधम् क्रिश्णस्य सचराचरम् ॥

इन्द्रियाणि मनो बुद्धिस् सत्त्वम् थेजो बलम् द्रुथिः । वासुदेवाथ् महान् याहु क्षेत्रम् क्षेत्रज्ञ्य एवच ॥ सर्वाग माना-माचार प्रथमम् परिकल्प्यथे । आचार प्रथमो धर्मो धर्मस्य प्रभुर् अच्युथः ॥ रिशय पितरो देवा महाभूथानि धातवः । जन्गमा जन्गमन् चेधम् जगन् नारायणोध्भवम् ॥ योगो ज्ञ्यानम् तथा सान्ख्यम् विध्यास् शिल्पाधि कर्मच । वेदास् शास्त्राणि विग्न्यानम् एतत् सर्वम् जनार्धनाथ् ॥ एको विश्णुर् महथ्भूतम् पृथक् भूतान्य नेकशः । त्रीन् लोकान् व्याप्य भूथात्मा बुन्क्थे विश्वभु गव्ययः ॥ इमम् स्तवम् भगवथो विश्णोर् व्यासेन कीर्थिथम् । पतेथ्य इच्चेथ् पुरुश श्रेय प्राप्थुम् सुखानि च ॥ विश्वेश्वर मजम् देवम् जगथ प्रभु मव्ययम् । भजन्थि ये पुश्कराक्षम् नते यान्थि पराभवम् । न ते यान्थि पराभवोम् नम इथि ॥

Part 4 (Mahabharata and tradition)

अर्जुन उवाच: पद्मपत्र विसालाक्ष पद्मनाभ सुरोत्थम । भक्तानाम् अनुरक्थानाम् त्राधा भव जनार्धन ॥ स्रि भगवान् उवाच: यो माम् नाम सहस्रेण स्थोथुमिच्चथि पाण्डव । सोहमेकेन श्लोकेन स्तुत एव न सम्शय । स्तुत एव न सम्शय ओम् नम इथि ॥ व्यास उवाच: वासनाथ् वासुदेवस्य वासिथम् भुवनत्रयम् । सर्वभूथ निवासोसि वासुदेव नमोस्तु ते । स्रि वासुदेव नमोस्तुत ओम् नम इथि ॥ पार्वत्युवाच: केनो पायेन लगुना विश्णोर् नाम सहस्रकम् । पट्यते पण्डितैर् नित्यम् श्रोतुमिच्चाम्यहम् प्रभो ॥ ईश्वर उवाच: स्रि राम राम रामेथि रमे रामे मनोरमे । सहस्रनाम थत्थुल्यम् राम नाम वरानने । राम नाम वरानने ओम् नम इथि ॥

ब्रह्मोवाच: नमोस्थ्वनन्थाय सहस्रमूर्थये सहस्रपादाक्षि शिरोरु बाहवे । सहस्रनाम्ने पुरुशाय शाश्वते सहस्रकोटि युगधारिणे नमः । सहस्रकोटि युग धरिणे ओम् नम इथि ॥ सन्जय उवाच: यत्र योगेश्वर क्रिश्णो यत्र पार्थो धनुर्धरः । तत्र स्रीर् विजयो भूथिर् ध्रुवा नीथिर् मथिर् मम ॥ स्रि भगवान् उवाच: अनन्यास् चिन्थ यन्थो माम् ये जना पर्युपासथे । तेशाम् नित्याभियुक्थानाम् योगक्षेमम् वहाम्यहम् ॥ परिथ्राणाय साधूनाम् विनाशायच दुश्कृताम् । धर्मसम्स्थाप नार्थाय सम्भवामि युगे युगे ॥ आर्त्था विशण्णास् शिथि लास्च भीथा गोरेशुच व्यादिशु वर्त्थमानाः । सन्कीर्थ्य नारायण शब्द माथ्रम् विमुक्त दुक्खास् सुखिनो भवन्तु ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात् । करोमि यद्यत् सकलम् परस्मै नारायणायेति समर्प्पयामि ॥ यदक्षर पद-भ्रश्टम् मात्र हीनन्तु यद् भवेत् । तत्सर्वम् क्ष्यम्यताम् देव नारायण नमोस्तुते ॥ विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च । न्यूनानि चातिरिक्धानि क्षमस्व पुरुशोत्तमः ॥

Parayanam Group, Vishnu Shiva Mandir, Canberra

You might also like