You are on page 1of 2

ब्रह्म-पराणे : श्रीसिद्ध-लक्ष्मी-स्तोत्र ु सिसियोग- ॎ ऄस्य श्रीिसद्ध-लक्ष्मी-स्तोत्र-मन्त्त्रस्य िहरण्य-गभभः ऋिषः , ऄनष्टुप् छन्त्दः , ु श्रीमहा-काली-महा-लक्ष्मी-महा-सरस्वती देवताः , श्रीं बीजं, ह्रीं शक्तः,

क्लीं कतलकं, मम सवभ-क्लेश-पीडा-पररहाथं सवभ -दःख-दाररद्रय-नाशनाथं सवभ-कायभ-िसद्धयथं च श्रीिसद्धु लक्ष्मी-स्तोत्र-पाठे िविनयोगः। ऋष्यासि-न्याि- िहरण्य-सभभ ऋषये नमः िशरिस। ऄनष्टुप-छन्त्दसे नमो मखे। श्रीमहा-कालीु ु महा-लक्ष्मी-महा-सरस्वती देवताभ्यो नमओ हृिद। श्रीं बीजाय नमः गुह्ये। ह्रीं शक्ये नमः पादयोः। क्लीं कतलकाय नमो नाभौ। मम सवभ -क्लेश-पीडा-पररहाथं सवभ-दःख-दाररद्रयु नाशनाथं सवभ-कायभ-िसद्धयथं च श्रीिसद्ध-लक्ष्मी-स्तोत्र-पाठे िविनयोगाय नमः सवांगे। कर-न्याि- श्री िसद्ध-लक्ष््यै ऄंगुष्ठाभ्यां नमः। ह्रीं िवष्ण-तेजसे तजभनीभ्यां नमः। क्लीं ु ऄमताऽऽनन्त्दायै मध्यमाभ्यां नमः। श्री दैत्य-मािलन्त्यै ऄनािमकाभ्यां नमः। ह्रीं तेजःृ प्रकािशन्त्यै किनिष्ठकाभ्यां नमः। क्लीं ब्राह्म्यै -वैष्णव्यै-रुद्राण्यै करतल-कर-पष्ठाभ्यां नमः। ृ षडंग-न्याि- श्री िसद्ध-लक्ष््यै हृदयाय नमः। ह्रीं िवष्ण-तेजसे िशरसे स्वाहा। क्लीं ु ऄमताऽऽनन्त्दायै िशखायै वषट्। श्री दैत्य-मािलन्त्यै कवचाय हु।ं ह्रीं तेजः-प्रकािशन्त्यै नेत्रृ त्रयाय वौषट्। क्लीं ब्राह्म्यै-वैष्णव्यै-रुद्राण्यै ऄस्त्राय फट्। ‘ॐ श्रीं ह्रीं क्लीं श्रीं श्रीसिद्ध-लक्ष््यै िमः’ मन्त्त्र से ताल-त्रय कर ‘सिग-् बन्धि’ करे । ऄब ध्यान करे ब्राह्मीं च वैष्णवीं भद्रा, षड्-भजां च चतुमभखीम।् ु ु ं ित्र-नेत्रां खड्ग-ित्रशल-पद्म-चक्र-गदा-धराम।् । ू पीता्बर-धरां देवीं, नानाऽलंकार-भिू षताम।् तेजः-पञ्ज-धरीं श्रेष्ठां, ध्यायेद् बाल-कुमाररकाम।् । ु ।।मल-स्तोत्र।। ू ॎ-कारं लक्ष्मी-रुपं तु, िवष्णंु हृदयमव्यय। िवष्णमानन्त्दमव्यक्ं, ह्रीं-कारं बीज-रुिपिणम।् । ु ं क्लीं ऄमतानिन्त्दनीं भद्रां , सत्यानन्त्द-दाियनीं। श्री दैत्य-शमनीं शक्ीं , मािलनीं शत्रु-मिदभनीम।् । ृ तेज-प्रकािशनीं देवी , वरदा,ं शभ-काररणीम,् ब्राह्मी च वैष्णवीं रौद्रीं , कािलका-रुपु

शोिभनीम।् । ऄ-कारे लक्ष्मी-रुपं तू, उ-कारे िवष्णमव्ययम्, म-कारः परुषोऽव्यक्ो, देवी-प्रणव उच्यते। ु ु सय-कोटी-प्रतीकाश,ं चन्त्द्र-कोिट-सम-प्रभम,् तन्त्मध्ये िनकरं सक्षमं , ब्रह्म-रुपं व्यविस्थतम।् ू भ ू ॎ-कारं परमानन्त्दं सदैव सख -सन्त्दरीं, िसद्ध-लिक्ष्म! मोक्ष-लिक्ष्म! अद्य-लिक्ष्म नमोऽस्तु ते। ु ु सवभ-मंगल-मांगल्ये िशवे ! सवाभथभ-सािधके ! शरण्ये त्रय्बके गौरर, नारायिण! नमोऽस्तु ते। प्रथमं त्र्य्बका गौरी, िद्रतीयं वैष्णवी तथा। ततीयं कमला प्रोक्ा , चतुथं सन्त्दरी तथा। ृ ु पञ्चमं िवष्ण-शिक्श्च, षष्ठं कात्यायनी तथा। वाराही सप्तमं चैव , ह्यष्टमं हरर-वल्लभा। ु नवमी खिडगनी प्रोक्ा , दशमं चैव देिवका। एकादशं िसद्ध-लक्ष्मीद्राभदशं हस-वािहनी। ं एतत् स्तोत्र-वरं देव्या, ये पठिन्त्त सदा नराः। सवोपदभ्यो िवमच्यन्त्ते , नात्र कायाभ िवचारणा,। ु ् एक-मासं िद्र-मासं च, ित्र-मासं माश्चतुष्टयं। पञ्चमासं च षष्मास,ं ित्रकालं यः सदा पठे त्। ब्राह्मणः क्लेिशतो दःखी, दाररद्रयामय-पीि़ितः। जन्त्मान्त्तर-सहस्रोत्थैमभच्यते सवभ-िकल्वषैः। ु ु दररद्रो लभते लक्ष्मीमपत्रः पत्र -वान् भवेत्। धन्त्यो यशस्वी शत्रघ्नो, विि-चौर-भयेषु च। ु ु ु शािकनी-भत-वेताल-सपभ-व्याघ्र-िनपातते। राज-द्रारे सभा-स्थाने, कारा-गह-िनबन्त्धने। ृ ू ईश्वरे ण कृतं स्तोत्र, प्रािणनां िहत-कारकम।् स्तवन्त्तु ब्राह्मणा िनत्यं , दाररद्रयं न च बाधते। ु ं सवभ-पाप-हरा लक्ष्मीः सवभ -िसिद्ध-प्रदाियनी।

You might also like