You are on page 1of 3

Maha Mrityunjya Strotram ITRANS

AUM श्री गणेशाय नमः


AUM अस्य श्री महामृत्युञ्जय स्तोत्र मन्त्रस्य
श्री मार्कण्डेय ऋषिः अनुष्टुप् छन्धः
श्री महामृत्युञ्जय देवता गौरि शक्तिः

Maha Mrityunjya Strotram Sanskrit

Maha Mrityunjya Strotram Transliteration


om r gaeya nama
om asya r mahmtyujaya stotra mantrasya
r mrkaeya i anuup chandha
r mahmtyujaya devat gauri akti

समस्त मृत्यु उपसमनार्थ

समस्त म्त्यु उपसमन्र्थ

सकल ऐश्वर्य प्राप्त्यर्थं जपे विनियोगः

sakala aivarya prptyartha jape viniyoga

चन्द्रार्क अग्नि विलोचनं स्मित मुखं पद्मद्वयान्त स्थितं

candrrka agni vilocana smita mukha padmadvaynta sthita

मुद्रा पाश मृगाक्ष सुत्र विलसत् पाणिं हिमांशुप्रभम् ।


कोटीन्दु प्रकालस्थ सुधाप्लुत तनुं हाराति भूषोज्ज्वलं

mudr pa mgka sutra vilasat pi himuprabham |


kondu praklastha sudhpluta tanu hrti bhojjvala

कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

knta vivavimohana paupati mtyujaya bhvayet ||

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।

rudra paupati sthu nlakahamumpatim |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 1॥

nammi iras deva ki no mtyu kariyati || 1||

नीलकन्ठं कालमूर्त्तिं कालग्निं कालनाशनम् ।

nlakanha klamrtti klagni klananam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 2॥

nammi iras deva ki no mtyu kariyati || 2||

नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।

nlakaha virpka nirmala nirupadravam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 3॥

nammi iras deva ki no mtyu kariyati || 3||

वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।

vmadeva mahdeva lokantha jagadgurum |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 4॥

nammi iras deva ki no mtyu kariyati || 4||

देव देवं जगन्नाथं देवेशं वृषभ ध्वजम् ।

deva deva jaganntha devea vabha dhvajam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 5॥

nammi iras deva ki no mtyu kariyati || 5||

त्र्यक्षं चतुर्भुजं शान्तं जटा मुकुट धारिणम् ।

tryaka caturbhuja nta ja mukua dhriam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 6॥

nammi iras deva ki no mtyu kariyati || 6||

भस्मोद् धूलित सर्वाङ्गं नाग आभरण भूषितम् ।

bhasmod dhlita sarvga nga bharaa bhitam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 7॥

nammi iras deva ki no mtyu kariyati || 7||

अनन्त मव्य यं शान्तं अक्ष माला धरं हरम् ।

ananta mavya ya nta aka ml dhara haram |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 8॥

nammi iras deva ki no mtyu kariyati || 8||

आनन्दं परमं नित्यं कैवल्यपद दायिनम् ।

nanda parama nitya kaivalyapada dyinam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 9॥

nammi iras deva ki no mtyu kariyati || 9||

अर्द्ध नारीश्वरं देवं पार्वती प्राण वल्लभम् ।

arddha nrvara deva prvat pra vallabham |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 10॥

nammi iras deva ki no mtyu kariyati || 10||

प्रलय स्थिति कर्त्तारम् आदि कर्त्तारमीश्वरम् ।

pralaya sthiti karttram di karttramvaram |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 11॥

nammi iras deva ki no mtyu kariyati || 11||

व्योमकेशं विरूपाक्षं चन्द्रार्द्ध कृत शेखरम् ।

vyomakea virpka candrrddha kta ekharam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 12॥

nammi iras deva ki no mtyu kariyati || 12||

गंगाधरं शशिधरं शङ्करं शूलपाणिनम् ।

gagdhara aidhara akara lapinam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 13॥

nammi iras deva ki no mtyu kariyati || 13||

अनन्तं परमानन्तं कैवल्यपद गामिनि ।

ananta paramnanta kaivalyapada gmini |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 14॥

nammi iras deva ki no mtyu kariyati || 14||

स्वर्गा पवर्ग दातारं सृष्टि स्थित्यन्त कारिणम् ।

svarg pavarga dtra si sthityanta kriam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 15॥

nammi iras deva ki no mtyu kariyati || 15||

कल्पायुर्द्देहि मे नित्यं यावदायुररोगताम् ।

kalpyurddehi me nitya yvadyurarogatm |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 16॥

nammi iras deva ki no mtyu kariyati || 16||

शिवेशानां महादेवं वामदेवं सदाशिवम् ।

iven mahdeva vmadeva sadivam |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 17॥

nammi iras deva ki no mtyu kariyati || 17||

उत्पत्तिस्थिति संहारकर्तारम् ईश्वरं गुरुम् ।

utpattisthiti sahrakartram vara gurum |

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 18॥

nammi iras deva ki no mtyu kariyati || 18||

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छि व सन्निधौ ।

mrkaeyakta stotra ya pahecchi va sannidhau |

तस्य मृत्युभयं नास्ति नाग्नि चौरभयं क्वचित् ॥ 19॥

tasya mtyubhaya nsti ngni caurabhaya kvacit || 19||

शतावर्त्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।

atvartta prakartavya sakae kaananam |

शुचिर्भूत्वा पाठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ 20॥

उचिर्भ्त्व् फेत्स्तोत्र सर्वसिद्धिप्रद्यकम् ॥ 20॥

मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।

mtyujaya mahdeva trhi m aragatam |

जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ 21॥

जन्मम्त्युजर्रोगै पित कर्मबन्धनै ॥ 21॥

तावकस्त्वद्गतः प्राणस त्वच्चित्तोऽहं सदा मृड ।

tvakastvadgata prasa tvaccitto'ha sad ma |

इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ 22॥

iti vijpya devea tryambakkhyamanu japet || 22||

नमः शिवाय साम्बाय हरये परमात्मने ।

nama ivya smbya haraye paramtmane |

प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ 23॥

praatakleanya yogin pataye nama || 23||

|| इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत

|| इति र्म्र्कएयपुरे म्र्कएयक्त

महामृत्युञ्जयस्तोत्रं संपूर्णम् ॥

mahmtyujayastotra sapram ||

You might also like