You are on page 1of 8

1

Abhinavagupta: Kramastotra Abhinavagupta: Kramastotra Abhinavagupta: Kramastotra Abhinavagupta: Kramastotra



Encoded by: Dott. Marino Faliero
Date: July 1998
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW
configuration set to UTF-8.)
description: multibyte sequence:
long a
long A
long i
long I
long u
long U
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n
palatal N
retroflex t
2

retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s
palatal S
retroflex s
retroflex S
anusvara
visarga
long e
long o
l underbar
r underbar
n underbar
k underbar
t underbar

aya dukhavrtavrataparigame praavidhir
mahsaukhysraprasaraarase durdinam idam |
yad anyanyakkty viamaviikhaploaaguror vibho stotre
avat pratiphalati ceto gatabhayam || 1 ||

vimya svtmna vimati puna stutyacarita tath
stot stotre prakaayati bhedaikaviaye |
3

vima ca svtm nikhilaviayajnasamaye tadittha
tvatstotre 'ham iha satata yatnarahita || 2 ||

anma svtm na hi bhavati bhvapramitibhj anma
svtmety api hi na vin 'maranavidhe |
iva csau svtm sphurad akhilabhvaikasarasas tato 'ham
tvatstotre pravaahdayo nityasukhita || 3 ||

vicitrair jtydibhramaaparipparikarair avptam
srvaja hdaya yad ayatnena bhavat |
tad antas tvadbodhaprasarasarabhtamahasi sphuam vci
prpya prakaaya vibho stotram adhun || 4 ||

vidhunvno bandhbhimatabhavamrgasthitim im
rasktynantastutihutavahaploitabhedm |
vicitrasvasphrasphuritamahimrambharabhast piban bhvn
etn varada madamatto 'smi sukhita || 5 ||

bhava prjyaivaryaprathitabahuakter bhagavato vicitra
critra hdayam adhiete yadi tata |
katha stotra kuryd atha ca kurute tena sahas
ivaiktmyaprptau ivanatir upya prathamaka || 6 ||

jvaladrpa bhsvatpacanam atha dha prakaanam
vimucynyad vahne kim api ghaate naiva hi vapu |
stuve savidramn yadi nijanijs tena sa nuto bhaven
nnya kacid bhavati parameasya vibhava || 7 ||
4


vicitrrambhatve galitaniyame ya kila rasa
paricchedbhvt paramaparipratvam asamam |
svaya bhs yoga sakalabhavabhvaikamayatviruddhair
dharmaughai paracitir anarghocitagu || 8 ||

itdkair rpair varada vividha te kila vapur vibhti
sve 'smin jagati gatabheda bhagavata |
tad evaitatstotu hdayam atha grbhyakaraaprabandh ca
syur me satatam aparityaktarabhasa || 9 ||

tavaivaikasynta sphuritamahaso bodhajaladher
vicitrormivrtaprasaraaraso ya svarasata |
ta evm sisthitilayamayasphrjitaruc
akrkgnn yugapad udaypyavibhav || 10 ||

ata citrcitrakramataditardisthitijuo vibho akti
avad vrajati na vibheda katham api |
tad etasy bhmv akulam iti te yat kila pada
tadekgrbhyn mama hdayabhr bhairava vibho || 11 ||

amumt saprnt vata rasamahollsasarasn nij akti
bheda gamayasi nijecchprasarata |
anargha svtantrya tava tadidam atyadbhutamay
bhavacchakti stunvan vigalitabhayo 'ha ivamaya || 12 ||

idantvad rpa tava bhagavata aktisarasa
5

krambhvd eva prasabhavigalat klakalanam |
manaakty vcpy atha karaacakrair bahir atho ghadyais
tadrpa yugapad adhitiheyam aniam || 13 ||

kramollsa tasy bhuvi viracayan bhedakalan
svaaktn deva prathayasi sad svtmani tata |
kriyjnecchkhy sthitilayamahsivibhav trirpa
bhysa samadhiayitu vyagrahdaya || 14 ||

pur sir ln hutavahamay ytra vilaset
parollsaunmukhya vrajati aisasparasubhag |
hutendusphrobhayavibhavabhg bhairavavibho taveya
sykhy mama manasi nitya vilasatm || 15 ||

vise bhve bahir atiaysvdavirase yad
tatraiva tva bhajasi rabhasd raktimayatm |
tad rakt dev tava sakalabhveu nanu m kriyd
raktpnakramaghaitagohgatagham || 16 ||

bahir vtti htu citibhuvam udr nivasitu yad
bhvbheda prathayasi vinaormicapala |
sthiter na dev kalayati tad s tava vibho sthite
ssriky kalayatu vina mama sad || 17 ||

jagatsahrea praamayitukma svarabhast
svaaktakkhya vidhim atha niedha prathayasi |
yama svettha tva punar api ca ak vidalayan
6

mahdev seya mama bhavabhaya sadalayatm || 18 ||

vilne akaughe sapadi paripre ca vibhave gate
lokcre galitavibhave straniyame |
ananta bhogyaugha grasitum abhito lapaaras vibho
sahrkhy mama hdi bhida praharatu || 19 ||

tadittha devbhi sapadi dalite bhedavibhave
vikalpaprsau pravilasati mtsthitir alam |
ata sahram nijahdi vimya sthitimay
prasann syn mtyupralayakara me bhagavat || 20 ||

tadittha te tisro nijavibhavavisphraavad avpt
acakrakramaktapada aktaya im |
kramd unmeea pravidadhati citr bhavadam imbhyo
devbhya pravaahdaya sy gatabhaya || 21 ||

im rundhe bhmi bhavabhayabhidtakakaram im
bodhaikntadrutirasamaym cpi vidadhe |
tadittha sarodha drutim atha vilupyubhatatr
yathea ccra bhajati lasat s mama hdi || 22 ||

kriybuddhyakde parimitapade mnapadavm avptasya
sphra nijanijaruc saharati y |
iya mrta.dasya sthitipadayuja sram akhilam hahd
karant katu mama bheda bhavabhayt || 23 ||

7

samagrm akl kramavirahit stmani muhur
niveynantntarbahalitamahraminivah |
par divynanda kalayitum udrdaravat prasann me
bhyt hdayapadav bhayatu ca || 24 ||

prame salne ivapadalasadvaibhavavat
arraprdir mitaktakamtsthitimaya |
yad klopdhi pralayapadam sdayati te tad dev ysau
lasati mama s syc chivamay || 25 ||

prakkhy savit kramavirahit nyapadato
bahirlntyantam prasarati samcchdakatay |
tato 'py antasre galitarabhasd akramatay mahkl
seya mama kalayat klam akhilam || 26 ||

tato devy yasy paramapariprasthitijui krama
vicchidyu sthitimatirast savidadhati |
prama mtra mitim atha samagra jagad ida sthit
kroktya rayatu mama citta citim imm || 27 ||

anargalasvtmamaye mahee tihanti
yasmin vibhuaktayas t |
ta aktimanta praammi deva
manthnasaja jagadekasram || 28 ||

ittha svaaktikiraaughanutiprabandhn karya deva
yadi me vrajasi prasdam |
8

tenu sarvajanat
nijasanusantitkhilatamapaal vidhey || 29 ||


aainm eke vare navamym asite 'hani |
may 'bhinavaguptena mrgare stuta iva ||

iti r abhinavaguptapdcryakta kramastotra sampram ||

You might also like