You are on page 1of 8

अकारान्तः पल्लु िङ्गः राम - शब्द:

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा रामः रामौ रामाः

ल्लितीया रामम ् रामौ रामान ्

तृतीया रामेण रामाभ्ाां रामः

चतथु ी रामाय रामाभ्ाां रामेभ्ः

पमी रामात ् रामाभ्ाां रामेभ्ः

पष्ठी रामस्य रामय ः रामाणाम ्

सप्तमी रामे रामय ः रामेष ु

सां. प्रथमा हे राम हे रामौ हे रामाः


आकारान्तः स्त्रील्लऱङ्गः रमा - शब्दः (Lakshmi)

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा रमा रमे रमाः

ल्लितीया रमाम ् रमे रमाः

तृतीया रमया रमाभ्ाां रमाल्लभः

चतथु ी रमाय रमाभ्ाां रमाभ्ः

पमी रमायाः रमाभ्ाां रमाभ्ः

पष्ठी रमायाः रमय ः रमाणाम ्

सप्तमी रमायाम ् रमय ः रमास ु

सां. प्रथमा हे रमे हे रमे हे रमाः


ां ु कल्लऱङ्गः फऱ - शब्दः (Fruit)
अकारान्तः नपस

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा फऱम ् फऱे फऱाल्लन

ल्लितीया फऱम ् फऱे फऱाल्लन

तृतीया फलेन फलाभ्याम ् फलैः

चतथु ी फलाय फलाभ्याम ् फलेभ्यैः

पमी फलात ् फलाभ्याम ् फलेभ्यैः

पष्ठी फलस्य फलय ैः फलानाम ्

सप्तमी फले फलय ैः फलेष ु

सां. प्रथमा हे फऱ हे फऱे हे फऱाल्लन


दकारान्तः पल्लु िङ्गः तद ् शब्दः (He, that)

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा सः तौ ते

ल्लितीया तम ् तौ तान ्

तृतीया तेन ताभ्ाां तः


चतथी तस्म ताभ्ाम ् तेभ्ः

पमी तस्मात ् ताभ्ाां तेभ्ः

पष्ठी तस्य तय ः तेषाां

सप्तमी तल्लस्मन ् तय ः तेष ु


दकारान्तः स्त्रील्लऱङ्गः तद ् शब्दः (She, that)

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा सा ते ताः

ल्लितीया ताम ् ते ताः

तृतीया तया ताभ्ाां ताल्लभः


चतथी तस्य ताभ्ाां ताभ्ः

पमी तस्याः ताभ्ाां ताभ्ः

पष्ठी तस्याः तय ः तासाम ्

सप्तमी तस्याम ् तय ः तास ु


ां ु कल्लऱङ्गः तद ् शब्दः(That)
दकारान्तः नपस

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा तत ् ते ताल्लन

ल्लितीया तत ् ते ताल्लन

तृतीया तेन ताभ्ाां तः


चतथी तस्म ताभ्ाम ् तेभ्ः

पमी तस्मात ् ताभ्ाां तेभ्ः

पष्ठी तस्य तय ः तेषाां

सप्तमी तल्लस्मन ् तय ः तेष ु


ु ् शब्दः ल्लिष ु ल्लऱङ्गेष ु समानरूपः (You)
दकारान्तः यष्मद

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा त्वम ् ु
यवाम ् ु ्
ययम

ल्लितीया ् त्वा
त्वाम / ु /
यवाम ् वाां ु
यष्मान ् वः
/

तृतीया त्वया ु
यवाभ्ाां ु भः
यष्माल्ल


चतथी ु
तभ्म ् ते
/ ु
यवाभ्ाां / वाां ु
यष्मभ्ां / वः

पमी त्वत ् ु
यवाभ्ाां ु
यष्मत ्

पष्ठी तव / ते ु ः / वाां
यिय ु
यष्माकां / वः

सप्तमी त्वल्लय ु ः
यवय ु
यष्मास ु
दकारान्तः अस्मद ् शब्दः ल्लिष ु ल्लऱङ्गेष ु समानरूपः (I)

वचनम ् एकवचनम ् ल्लिवचनम ् बहुवचनम ्

ल्लवभल्लतः

प्रथमा अहम ् आवाम ् वयम ्

ल्लितीया ् मा
माम / ् नौ
आवाम / ् नः
अस्मान /

तृतीया मया आवाभ्ाां अस्माल्लभः


चतथी ् मे
मह्यम / आवाभ्ाां / नौ अस्मभ्ां / नः

पमी मत ् आवाभ्ाां अस्मत ्

पष्ठी मम / मे आवय ः / नौ अस्माकां / नः

सप्तमी मल्लय आवय ः अस्मास ु

You might also like