You are on page 1of 5

‌​

॥ मोहिन्यर्गलास्तोत्रम्॥
.. mohinyargalAstotram ..

sanskritdocuments.org
August 20, 2017
.. mohinyargalAstotram ..

॥ मोहिन्यर्गलास्तोत्रम्॥

Sanskrit Document Information

Text title : mohinyargalAstotram

File name : mohinyargalAstotram.itx

Category : devii

Location : doc_devii

Language : Sanskrit

Subject : philosophy/hinduism/religion

Proofread by : PSA Easwaran psaeaswaran at gmail.com

Description-comments : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar,

stotrasankhyA 225-425

Latest update : February 10, 2017

Send corrections to : Sanskrit@cheerful.com

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

August 20, 2017

sanskritdocuments.org
॥ मोहिन्यर्गलास्तोत्रम्॥

॥ मोहिन्यर्गलास्तोत्रम्॥
श्रीगणेशाय नमः ॥
देवा ऊचुः ।
जय मङ्गलरूपे त्व जय त्वं भक्तवत्सले ।
जय सौदर्यनिलये जय कारुण्यवारिधे ॥ १॥
महालये भो करुणालये मां त्वं त्राहि दीनार्तिहरे प्रपन्नम्।
त्वत्पादपद्मावनतोत्तमाङ्गं प्रसीद नित्यं वरदे शरण्ये ॥ २॥
त्वं विष्णुरूपिणी देवि त्वं च रुद्रस्वरूपिणी ।
त्वं ब्राह्मी त्वं च शर्वाणी त्वमिन्द्राणीति गीयसे ॥ ३॥
त्वं कल्याणी च श्रीर्वाणी सैंहिकेयविदारिणी ।
त्वमिन्द्राणी च सौपर्णी काद्रवेयविदारिणी ॥ ४॥
वैकुण्ठपदनिःश्रेणी निर्जराणां तरङ्गिणी ।
गङ्गाधरस्य रमणी निधिवासप्रवासिनी ॥ ५॥
संहारिणी च विपदां सम्पत्सन्ततिकारिणी ।
भवपाशमहापाशगेहपाशविदारिणी ॥ ६॥
स्कन्द उवाच ।
इति ते त्रिदशाः स्तुत्वा जनार्दनमनन्तरम्।
स्त्रीरूपेणातिशोभाढ्यं मोहिनीरूपकं जगुः ॥ ७॥
देवा ऊचुः ।
शृङ्गारलावण्यसमुद्ररूपिणी स्वरूपशोभारतिकोटिजित्वरा ।
त्वमेव कामीप्सितदातृदानदा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ८॥
प्रतारणाभिज्ञतमा सुरारिणां नमः शिरश्छेदनकारिविक्रमा ।
स्वरूपसम्मोहितदानवव्रजा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ९॥
ददाति दोर्भ्यामपि या चतुर्भुजा श्रियं हितत्रेतिविभूषणाङ्कनैः ।
आपत्तिदारिद्र्यविनाशकारिणी देवी मुदा रक्षनु दैत्यमोहिनी ॥ १०॥
पीयूषदात्री सुतनुर्दिवौकसां दितेः सुतानां च सुराप्रदात्री ।
गृहीतमाया मयकामिनीवपुर्देवी मुदा रक्षतु दैत्यमोहिनी ॥ ११॥

mohinyargalAstotram.pdf 1
॥ मोहिन्यर्गलास्तोत्रम्॥

सुवर्णपङ्केरुहकेतकीश्रियं शरीरवर्णेन च जित्वरा प्रसूः ।


स्वकण्ठधिक्कारितवल्लकीगुणा देवी मुदा रक्षतु दैत्यमोहिनी ॥ १२॥
स्वदीप्तकोटीन्दुकृतप्रभाश्रया प्रभाविनी दैवतकामपूरिणी ।
अखण्डमाखण्डलनिर्जरस्तुता देवी मुदा रक्षतु दैत्यमोहिनी ॥ १३॥
यस्याः प्रभावं द्विसहस्रजिह्वः सहस्रवक्त्रोऽप्युरगाधिराजः ।
वक्तुं प्रभुर्न क्व तदेतरे जना देवी मुदा रक्षतु दैत्यमोहिनी ॥ १४॥
स्कन्द उवाच ।
इति स्तुता तैस्त्रिदशैः स्वभावैः सा मोहिनीरूपमधोक्षजस्य ।
उवाच वाक्यं विनयप्रसन्ना श्लक्ष्णं तदा तान्प्रणतानुदारान्॥ १५॥
मोहिन्युवाच ।
आदौ पुरुषरूपेण संस्तुतोऽहं जनार्दनः ।
ततः सीमन्तिनीरूपा भवद्भिर्मोहिनी स्तुता ॥ १६॥
अथ चैष महापुण्यपुरुषप्रकृतिस्तवः ।
य एनं पठते नित्यं प्रातरुत्थाय मानवः ॥ १७॥
मत्समीपे विशेषेण शुचिर्भूत्वा धृतव्रतः ।
न दारिद्र्यं भवेत्तस्य न सङ्कटमवाप्नुयात्॥ १८॥
आरोग्यं सततं गच्छेन्न स रोगैः प्रबाधते ।
भूतप्रेतपिशाचानां न बाधाभिः स भूयते ॥ १९॥
मरणेऽपि शुभाँल्लोकान्प्राप्नोतीति विनिश्चितम्।
इदं क्षेत्रं महापुण्यं वृद्धातीरमिति श्रुतम्॥ २०॥
विशेषेणाधुना जातं युष्मत्पङ्क्तिनिषेवणात्।
महालयेति विख्यातिं याताऽहं मोहिनी स्वयम्॥ २१॥
वसाम्यत्र सुराः सर्वे भवन्तोऽपि वसिष्यथ ।
त्रिरात्रं मत्समीपे यो मोहिन्या अर्गलास्तवम्॥ २२॥
सदा पठति सश्रद्धस्तस्याहं वाञ्छितप्रदा ।
मद्दर्शनकृतां पुंसां मुक्तिरेव न संशयः ॥ २३॥

2 sanskritdocuments.org
इति श्रीमोहिन्यर्गलास्तोत्रं सम्पूर्णम्।

Proofread by PSA Easwaran psaeaswaran at gmail.com

.. mohinyargalAstotram ..
Searchable pdf was typeset using XeTeXgenerateactualtext feature of XƎLATEX 0.99996
on August 20, 2017

Please send corrections to sanskrit@cheerful.com

mohinyargalAstotram.pdf 3

You might also like