You are on page 1of 21

तिङन्तप्रतिया

१. मूलधािुः
 सानबन्धुः, सार् थुः।

डपचषँ॑ पाके
 गणुः, पदम, ् सेट ्/अतनट ्/वेट ्
भ्वातदुः, उभयपदी, अतनट ्

२. इत्संज्ञा-लोपुः

 उपदेशऽे जननातसक इि (१.३.२)

 हलन्त्यम (१.३.३)
 न तवभक्तौ िस्ाुः (१.३.४)
 आतदर्ञिटडवुः (१.३.५)
 षुः प्रत्ययस्य (१.३.६)
 चटू (१.३.७)
 लशक्वितििे (१.३.८)
 िस्य लोपुः (१.३.९)
पच ्

३. प्राकृ तिकातन कायाथतण


 धात्वादेुः षुः सुः (६.१.६४)
् तसध, ् ष -> स
तषध->
 णो नुः (६.१.६५)
णी -> नी, णम -> नम

 इतदिो नम धािोुः (७.१.५८)
् इन्व ्
इवव -> इव ->
o नश्चापदान्तस्य झतल (८.३.२४)
बृतह -> बृह ् -> बृन ह् ् -> बृहं ्
o अनस्वारस्य यतय परसवणथुः (८.४.५८)
् कन प् ->
कतप -> कप -> ् कं प ->
् कम्प ्
 उपधायां च (८.२.७८) कद थ ् -> कू द,थ ् मर् ्थ -> मूर् ्थ
तवशेषुः
भ्वातदुः तदवातदुः िदातदुः चरातदुः

गतितककद्भ्युः सन (३.१.५) सत्याप... चरातदभ्यो
् जगप्स
गप -> ्
तणच (३.१.२५)
् तितिक्ष
तिज ->
् तचतकत्स
तकि ->

मान-बध-दान ्
-शान्भ्भ्यो
दीर्थश्चाभ्यासस्य (३.१.६)
मान -> ् मीमांस
् बीभत्स
बध ->
् दीदांस
दान ->
् शीशांस
शान ->
गपू-धूप-तवति-पतण-पतनभ्य गपू-धूप-तवति-
आयुः (३.१.२८) पतण-पतनभ्य आयुः
् गोपाय
गप -> (३.१.२८)
् धूपाय
धूप -> तवि ् -> तविाय
पण ->् पणाय/पण ्
् पनाय
पन ->
ऋिेरीयङ ् (३.१.२९)
् ऋिीय
ऋि ->
कमेर्ञणङ ् (३.१.३०)
कम -> ् कातम

४. लकारुः
 विथमाने लट ् (३.२.१२३)
 लुङ ् (३.२.११०)
 अनद्यिने लङ ् (३.२.१११)
 परोक्षे तलट ् (३.२.११५)
 लृट ् शेष े च (३.३.१३)
 अनद्यिने लुट ् (३.३.१५)
 तलतितमत्ते लृङ ् तियातिपत्तौ (३.३.१३९)
भूि े च (३.३.१४०)
 तवतधतनमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार् थनेष तलङ ् (३.३.१६१)
 लोट ् च (३.३.१६२)
 आतशतष तलङ्लोटौ (३.३.१७३)
 तलङर्े लेट ् (३.४.७)
५. अडागमुः/आडागमुः
 लुङ-् लङ-् लृङ्क्ष्वडदात्तुः (६.४.७१)
पठ ् ल ् -> अपठ ् ल ्

 आडजादीनाम (६.४.७२)
् ् -> आ ईक्ष ल
ईक्ष ल ् ्
o आटश्च (६.१.९०)
् ् -> ऐक्ष ल
आ ईक्ष ल ् ्

६. लस्य तिबादयुः
् -तझ-तसप
 तिप-िस ् ् -र्-तमप
-र्स ् ् -मस
-वस ् -ि-आिाम
् ्
-झ-र्ास ्
-आर्ाम ्
-ध्वम ् ्-वतह-मतहङ ्
-इट
(३.४.७८)

७. तवकरणुः
भ्वातदुः तदवातदुः िदातदुः चरातदुः

किथतर शप (३.१.६८) तदवातदभ्युः श्यन ् िदातदभ्युः शुः ्
किथतर शप (३.१.६८)
(३.१.६९) (३.१.७७)
अजातदुः, तपि, ् हलातदुः, अतपि, ् अजातदुः, अतपि, ् अजातदुः, तपि, ्
सावथधािकुः सावथधािकुः सावथधािकुः सावथधािकुः
तवकरणतवशेषुः
भ्वातदुः तदवातदुः िदातदुः चरातदुः
वा भ्राश-भ्लाश-भ्रम- वा भ्राश-भ्लाश-भ्रम- वा भ्राश-भ्लाश-भ्रम-
िम-क्लम-त्रतस-त्रतट- िम-क्लम-त्रतस-त्रतट- िम-क्लम-त्रतस-त्रतट-
लषुः (३.१.७०) लषुः (३.१.७०) लषुः (३.१.७०)

श्यन/शप ् ्
श्यन/शप ्
श्रवुः शृ च (३.१.७४) यसोऽनपसगाथि ्
श्नुः, शृ-आदेशुः (३.१.७१)

श्यन/शप ्
अक्षोऽन्यिरस्याम ् संयसश्च (३.१.७२)
(३.१.७५) ्
श्यन/शप ्
श्नुः/शप ्
िनूकरणे िक्षुः
(३.१.७६)
श्नुः/शप ्
तधतन्वकृ ण्व्योर च
(३.१.८०)
उुः, अकारश्चान्तादेशुः

८. अङ्गकायथम ्
भ्वातदुः (शप)् तदवातदुः (श्यन)् िदातदुः (श) चरातदुः (तणच)्
अकारान्ताुः - - - अिो लोपुः
(६.४.४८)
कर् इ -> कर् इ्
आकारान्ताुः तवकातरणुः - - अर्ञि... आिां
पङ्णौ (७.३.३६)
ज्ञा इ -> ज्ञातप
इकारान्ताुः सावथधािकाधथधािकयोुः गणतनषेधुः अतच श्न-धाि-भ्रवां अचो तणणति
ईकारान्ताुः (७.३.८४) य्वोतरयङवङौ (७.२.११५)
तज अ -> जे अ (६.४.७७) तच इ -> च ै इ
नी अ -> ने अ तप अ -> तपय
उकारान्ताुः सावथधािकाधथधािकयोुः गणतनषेधुः अतच श्न-धाि-भ्रवां अचो तणणति
ऊकारान्ताुः (७.३.८४) य्वोतरयङवङौ (७.२.११५)
क अ -> को अ (६.४.७७) च्य इ -> च्यौ इ
भू अ -> भो अ ग अ -> गव
ऋकारान्ताुः सावथधािकाधथधािकयोुः गणतनषेधुः तरङ ् श-यक-् तलङ्क्ष अचो तणणति
(७.३.८४) (७.४.२८) (७.२.११५)
धृ अ -> धर ्अ मृ अ -> ति अ र्ृ इ -> र्ार ्इ
ॠकारान्ताुः सावथधािकाधथधािकयोुः ऋि इिािोुः ऋि इिािोुः अचो तणणति
(७.३.८४) (७.१.१००) (७.१.१००) (७.२.११५)
िॄ अ -> िर ्अ जॄ य -> तजर ्य कॄ अ -> तकर गॄ इ -> गार ्इ
एजन्ताुः - ओिुः श्यतन - -
(७.३.७१)
दो य -> द ् य
अदुपधाुः - - - अि उपधायाुः
(७.२.११६)
िड ् इ -> िातड
इदुपधाुः पगन्तलर्ूपधस्य च गणतनषेधुः गणतनषेधुः पगन्तलर्ूपधस्य
उदुपधाुः (७.३.८६) च (७.३.८६)
ऋदुपधाुः तचि अ् -> चेि अ
् तचि इ् -> चेि इ्
मद ् अ -> मोद ् अ र्ष इ् -> र्ोष इ्
् -> कष थ
कृ ष अ िृप इ् -> िर्ञप
अतनतदि ् - अतनतदिां हल अतनतदिां हल -
उपधायाुः तङङति उपधायाुः तङङति
(६.४.२४) (६.४.२४), शे
रन्भ्ज य् -> रज्य िृम्फादीनां
नम्वाच्युः (वा)
िृन्फ ् -> िृफ ् ->
िृन्फ ्
तवशेषधािवुः

भ्वातदुः तदवातदुः िदातदुः चरातदुः


पाघ्राध्मा... (७.३.७८) शमामष्टानां दीर्थुः श्यतन पाघ्राध्मा... (७.३.७८) तमिां ह्रस्वुः (६.४.९२)
पा अ -> तपब (७.३.७४) सद ् अ -> सीद चातय -> चतय
शम य् -> शाम्य
इषगतमयमां र्ुः हतल च (८.२.७७) इषगतमयमां र्ुः उपधायाश्च (७.१.१०१)
(७.३.७७) ् -> दीय
तदव य (७.३.७७) कॄ ि इ् -> तकर ्ि इ्
गम अ् -> गर् ् अ -> तजर ्य -> जीयथ ् -> इर् ् अ ->
इष अ
गि इि
तिवक्लमचमां तशति तिवक्लमचमां तशति शे मचादीनाम ्
(७.३.७५) (७.३.७५) (७.१.५९)
् -> िीव
तिव अ ् -> िीव य
तिव य ् मच अ् -> मन्भ्च अ

िमुः परस्पै देष ग्रतह-ज्या-वतय-यतध- ग्रतह-ज्या-वतय-यतध-
(७.३.७६) वतष्ट-तवचति-वृश्चति- वतष्ट-तवचति-वृश्चति-

िम अति ्
-> िाम अति पृिति-भृज्जिीनां तङति पृिति-भृज्जिीनां तङति
च (६.१.१६) च (६.१.१६)
यध य् -> तवध्य यच अ् -> तवच अ

ऊदुपधाया गोहुः थ ुः (७.३.८२)
तमदेगण
(६.४.८९) तमद ् य -> मेद्य
गह ् अ -> गूह
दंशसञ्जस्वञ्जां शतप ज्ञाजनोजाथ (७.३.७९)
(६.४.२५) जन य् -> जाय
् -> दश अ
दन्भ्श अ ्
रञ्जेश्च (६.४.२६)
रन्भ्ज अ् -> रज अ ्
रतधजभोरतच (७.१.६१)
जभ अ् -> जन्भ अ

कृ पो रो लुः (८.२.१८) कृ पो रो लुः (८.२.१८)
् -> कल्प
कप थ अ ् -> कल्पय
कप थ अय
९. प्रत्ययतनमाथणम ्
१०. ्
प्रत्ययतनतमत्तम अङ्गकायथम ्
११. सतन्धकायथम ्
१२. तत्रपादीकायथम ्
 संयोगान्तस्य लोपुः (८.२.२३)
् अभवन ्
अभवन्त ->
 ससजषो रुः (८.२.६६)
् अभवर ्
अभवस ->
 खरवसानयोर्ञवसजथनीयुः (८.३.१५)
अभवर ्-> अभवुः
 आदेशप्रत्यययोुः (८.३.५७)
भतव स्यतस -> भतवष्यतस, सस्वाप -> सष्वाप
 रषाभ्यां नो णुः समानपदे (८.४.१)
िीर+न ्
् -> िीणथ, पष+नाति -> पष्णाति
 अट्कुप्वािम्व्यवायेऽतप (८.४.२)
् भ्रमणम ्
भ्रमनम ->

You might also like